पृष्ठम्:अद्भुतसागरः.djvu/५७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६३
प्रसवाद्भुतावर्त्तः ।

पराशरश्च ।

 गजाश्वयमलप्रसवे तत्स्वामिविनाशं विन्द्यात् ।

वृद्धगर्गसंहिताबार्हस्पत्यविष्णुधर्मोत्तरेषु ।

 वडवां हस्तिनी गौर्वा यदि युग्मं प्रसूयते ।
 विजातिं विकृतं वाऽपि षण्मासैर्म्रियते नृपः ॥

भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "स्त्रियः काश्चित् प्रजायन्ते चतस्रः पञ्च कन्यकाः ।
 जातमात्राश्च नृत्यन्ति गायन्ति च हसन्ति च”[१]

वराहसंहितायां तु ।

 वडवोष्ट्रगोमहिषहस्तिनीषु यमलोद्भवे मरणमासाम् ।
 षण्मासान् सूतिफलं शान्तौ श्लोकौ च गर्गोक्तौ ॥
 नार्यः परस्य विषये त्यक्तव्यास्तु हितार्थिना ।
 तर्पयेच्च द्विजान् कामैः शान्तिं चैवात्र कारयेत् ॥
 चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु ।
 नगरं स्वामिनं यूथमन्यथा तु विनाशयेत् ॥

पराशरः ।

 फलं तद्दुष्टगर्भाणां मातृगर्भविवासनात् ।
 यस्मात् तस्मात् स्वविषये क्षितिं तत्र न धारयेत् ॥

औशनसे ।

 विशन्ति येषु तान्याशु व्यक्तव्यानि शुभार्थिना ।
 तस्मादेतानि सत्त्वानि राजा शीघ्रं प्रवासयेत् ॥

वृद्धगर्गसंहिताबार्हस्पत्ययोः ।

 परभूमिषु तान्याशु त्यक्तव्यानि शुभार्थिना ।
 शान्तयश्चापि कर्त्तव्या ब्राह्मणैर्वेदपारगैः ॥


  1. ३ अ. ७ श्लो ।