पृष्ठम्:अद्भुतसागरः.djvu/५७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६४
अद्भुतसागरे ।

मत्स्यपुराणविष्णुपुराणयोः ।

“विवासयेत् तां नृपतिः स्वराष्ट्रात् स्त्रियश्च पूज्याश्च ततो द्विजेन्द्राः ।
किमिच्छकैर्ब्राह्मणतर्पणं च लोके ततः शान्तिमुपैति पापम्”[१]

तथा ।

 शान्तिः प्रसववैकृत्ये प्राजापत्या विधीयते ।

आथर्वणाद्भुते तु ।
 विकृतं पशुजातं जीवन्तं पशुपतये निवेद्य रौद्रगणैराज्यं जुहुयाद्धुताग्निश्चेत् स्नापयित्वा स्रग्गन्धधूपैरलङ्कृत्य घृतेनाभ्युक्ष्याग्निं प्रज्वाल्य सकृद्धुत्वा महाशान्तिं कुर्यात् ।
तत्र श्लोकः ।

अपत्यभेदो विविधैकशीर्षे एकद्विशीर्षे भवति द्विरास्यम् ।
अपादहस्ते म्रियते त्वमात्यो जाते कबन्धे नृपतिर्विनश्येत्-इति॥

मयूरचित्रे तु ।

 यत्र गर्भे विपर्यासो मानुषीणां गवामपि ।
 अद्भुतानि प्रसूयन्ते तत्र देशस्य विद्रवः ॥
 अत्रापि दिव्यजा शान्तिः कार्या पञ्चदशी बुधैः ।
 मानुषाभानुषाणां च गोजाश्वमृगपक्षिणाम् ॥
 जायन्ते जातिभिन्नाश्च सदन्ता विकृतास्तथा ।
 बहुशीर्षा अशीर्षा वा बहुकर्णा अकर्णकाः ॥
 एकशृङ्गास्त्रिशृङ्गाश्च तथैव च चतुर्भुजाः ।
 दीर्घकर्णा महाकर्णा गजकर्णाश्च मानवाः ॥
 श्वापदव्याघ्रमार्जारहरिणा रूपधारिणाः ।
 जायन्ते पुरुषा यत्र तत्र संग्राममादिशेत् ॥
 राजश्रेष्ठवधी नाशो धनस्य च कुलस्य च ।


  1. मत्स्यपुराणे २३५ अ. ४ श्लो. ।