पृष्ठम्:अद्भुतसागरः.djvu/३५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४६
अद्भुतसागरे ।


 अस्मिन् नाशकृते शान्तिर्ग्रामस्य च शुभं भवेत् ॥

मयूरचित्रे

 उदयेऽस्तमये वज्रपातो राज्ञां वधाय तु ।

तथा ।

 प्रासादे भवने क्षेत्रे ग्राममध्ये तथा गिरौ ।
 निर्घातश्चाशनिश्चैव पतिता यदि कर्हि चित् ॥
 भयं तत्र विजानीयाच्छान्तिः साधारणी त्विह।

तथा।

 यत्र वातो महावेगो महोल्कावज्रमुल्वणम् ।
 तत्र वै षोडशो शान्तिर्या वाच्या परिवेषणे ॥

तथा।

 प्रतोल्यां नगरद्वारे तोरणे राजवेश्मनि ।
 गजगोवाजिशालासु पार्थिवानां गृहेषु च ॥
 शान्तिगृहे देवगृहे राजमार्गे चतुष्पथे ।
 उल्का वा यदि वा वज्रं पततश्चेत् कथञ्चन ॥
 मासस्याभ्यन्तरे चैव तत्र विन्द्यान्महद्भयम् ।
 राजा जनपदः पौरो भवेद्यश्च पुरोहितः ॥
 द्वितीया शान्तिरत्रोक्ता विशेषस्तेष केवलः ।
 त्रिषु स्थानेषु जायन्ते महोत्पाताश्च तेष्विमाम् ॥
 शान्तिं कुर्याच्चरुं चास्य प्राशनं दक्षिणामपि ।

तथा।

 प्राकारे नगरद्वारे तोरणे राजवेश्मनि ।
 गजशालाश्वशालायां विद्युत्प्रपतनं सति ॥
 विनश्यति बलाध्यक्षः प्रथमा शान्तिरत्र तु ।

तथा ।

 सन्ध्ययोरुभयोरुल्कापातश्चैवाशनिध्वनिः ।