पृष्ठम्:अद्भुतसागरः.djvu/३५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४५
उल्काद्भुतावर्त्तः ।


 ससैन्यं सप्तरात्रेण सा हन्यान्मेदिनीपतिम् ॥

उदये सस्फुलिङ्गसवूमोल्कापाते नृपमरणमन्यथा दुर्भिक्षादिकमवगन्तव्यम् ।
तथा च मयूरचित्रे ।

 उदये सस्फुलिङ्गा सा सधूमा राजमृत्यवे ।

प्रातः सधूमे ज्वालोल्कापाते फलं स्वल्पम् ।
मयूरचित्रे ।

 प्राक्सन्ध्यायां पतेदुल्का ज्वलन्ती धूमसंकुला ।
 नगरं मुच्यते राज्ञा सकोषबलवाहनम् ॥

विधूमाऽत्र ज्वलन्तो पौरे नृपतिं हन्ति ।
तथा च गार्गीये ।

 पूर्वसन्धौ पतत्युल्का ज्वलन्ती वह्निसन्निभा ।
 नागरं हन्ति राजानं सकोपवलवाहनम् ॥

अथ सन्ध्योल्कापातेऽपरमपि फलं मयूरचित्रे ।

 पौराणां पूर्वसन्ध्यासु यायिनामपरासु च ।
 एवं पश्चिमसन्ध्यासु यज्विनां भयमादिशेत् ॥

अपरासु मध्याह्ने सन्ध्यासु च ।
यदुक्तं गार्गीये ।

 प्राक्सन्ध्यायां नागराणां मध्याह्ने यायिनां तथा ।
 ततः पश्चिमसन्ध्यायां यज्विनां भयमादिशेत् ॥

सन्ध्यादिषूल्कापाते शान्तिप्राह नारदः ।

 अत्र शान्तिं प्रवक्ष्यामि येन संपद्यते शुभम् ।
 दधिमधुसमायुक्तं सिद्धान्नं घृतमिश्रितम् ॥
 चरुं चाथ स्वदैवत्यं कृत्वा चैवंविधानतः ।
 जुहुयात् पञ्चसाहस्रं जातवेदसि मब्रवित् ॥

स्वदैवत्यमग्निदैवतमित्यर्थः ।

 धेनुं च दक्षिणां दद्यात् सुवर्णं धान्यमेव च ।