पृष्ठम्:अद्भुतसागरः.djvu/३५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४४
अद्भुतसागरे ।

 यथोक्तमालभेनात्र पशुमादित्यदैवतम् ॥
 यद्दैवतां चरेद्दीक्षां हविस्तद्दैवतं भवेत् ।
 यथोक्तेन विधानेन वर्षाहोमादिकं चरेत् ॥
 सावित्रीशान्तिसश्राद्धैर्विश्वकर्माभिरैव न ।
 आदित्यनैर्ऋतैर्होमै राष्ट्रं हुत्वा यथाविधि ॥
 महाशान्तिं ततः कुर्याद्धोत्रे ग्रामस्वदक्षिणाम् ।

गार्गीये ।

 यस्मिन् देशे पतन्त्युल्का भास्करे गगनस्थिते ।
 सदेशो राजभृत्यश्च राजा चैव विनश्यति ॥

गगनस्थिते मध्याह्ने स्थित इत्यर्थः । यथाऽऽह नारदः ।

 उल्का वा पतते विप्र मध्याह्ने चार्धरात्रतः ।
 उदये प्रातः सन्ध्यायामपराहे विशेषतः ॥
 तद्देशे म्रियते राजादुर्भिक्षं च भवेत् ततः ।
 देशस्तत्र विनश्येत षड्भिर्मासैर्न संशयः ॥

अर्धरात्र एव तु यदा उत्तरस्यां दिशि पतति तदा महावर्षं करोति न राजरमणादिकम् ।

तथा च पराशरः ।

सौम्यां दिशमर्धरात्रेऽभिपतति महावर्षमिति । मध्याह्ने तु
यदा सधूमोल्कापातो भवति तदा सप्ताहाभ्यन्तरे फलं भवति ।

तथा च मयूरचित्रे ।

 मध्याह्ने चेत् पतेदुल्का ज्वालाधूमसमाकुला ।
 ससैन्यं सप्तरात्रेण नृपव्यूहं च नाशयेत् ॥

ज्वालासमाकुला ससैन्यं नृपं हन्ति । धूमसमाकुला व्यूहमिति ।
यदुक्तं भार्गवीये ।

 मध्याह्ने चेत् पतेदुल्का ज्वलन्ती चाग्निसन्निभा |