पृष्ठम्:अद्भुतसागरः.djvu/३५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४३
उल्काद्भुतावर्त्तः ।

 तासां च सप्तधेनूनां क्षीरं संपाद्य यत्नतः ।
 सद्योजातं दधि ततो मन्थानेनाभिमन्थयेत् ॥
 इच्छन्ति के चिन्मन्थानं दक्षिणेनैव पाणिनां ।
 असद्योजातमपि वा के चिन्मध्यं जगुर्दधि ।
 तदुक्तं नवनीतं तु दिनान्येकादशैव हि ।
 रक्षेत् पिपिलीकादिभ्यः सुगुप्तं तु निधापयेत् ॥
 द्वादशेऽहनि संप्राप्ते यत्रोल्का पतिता भवेत् ।
 तस्य देशमभिव्रज्य हेमपुङ्खशरेण तु ॥
 प्रतिविध्य परं मृत्यो इति मन्त्रेण मन्त्रवित् ।
 शान्तिवृक्षमयेनाथ संदंशेन तु मृत्तिकाम् ॥
 गृहीत्वाऽनवेक्षमाणो गत्वा दक्षिणतः क्षिपेत् ।
 द्देष्यदेससमीपे वा तां मृदं प्रक्षिपेद्बुधः ॥
 अनवेक्षमाणः प्रत्येत्य अष्टौ दिश्याः प्रकल्पयेत् ।
 वेदीर्मध्ये वेदीमेकां सप्तविध्यादिसंभृतः ॥
 क्षीरोदनं मध्यमेऽग्नौ श्रपयित्वा यथाविधि ।
 कामयुक्तेन जुहुयादुपस्ताराभिघारितम् ॥
 संपातानानयेच्छषे ततः पूर्वादिवह्निषु ।
 होमः प्रदक्षिणं कार्यः संपाताँश्चैव पातयेत् ॥
 होमः क्षीरोदनैश्चैव यामाहुस्तारकामिति ।
 ततः क्षीरोदनात् तस्मान् सार्धपिण्डद्वयं ततः ॥
 उल्कापातसमीपस्थैः प्राश्नीयात् तु वरैः सह ।
 सर्वे च ते वरान् दद्युः प्राश्यकर्मोपकल्पकाः ॥
 तामेवोपाचरेयुस्ते सर्वे च द्वादशीं निशाम् ।