पृष्ठम्:अद्भुतसागरः.djvu/३५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४७
उल्काद्भुतावर्त्तः ।

 भयं ब्रूयाच्च भूपानां कोशशस्त्राग्निजं तथा ॥
 तत्राग्निब्राह्मणानां च पूजां कृत्वा महीपतिः ।
 हेमवाहनरत्नाद्यैर्महीं दद्याद्द्विजन्मने ॥
 चरुः कार्योऽशनं तस्य भोज्या विप्राः सदक्षिणाः ।

इति चतुर्दशी शान्तिः ।
तथा ।

 ज्वलत्युल्का पतेद्गेहेऽसुनाशार्थेन तद्भवेत् ।
 शान्तिहोमं ततः कुर्याद्दद्याद्गां चैव दक्षिणाम् ॥

तथा ।

 वज्रमुल्काऽशनिर्वाऽपि गृहादौ निपतेद्यदि ।
 वर्षस्याभ्यन्तरे चैव भयं विन्द्याज्जनक्षयम् ॥
 राजामात्यविनाशः स्याच्छान्तिरत्राग्निचोदिता।
 त्रिरात्रोपोषितो भूत्वा हविष्याशो पुरोहितः ॥
 अपामार्गस्य समिधं सहस्रं जुहुयाद्बुधः ।
 अष्टोत्तरं ततो विप्रान् भोजयेत् पायसेन तु ॥
 रक्ताशोकसवर्णानां गवां क्षीरं समाहरेत् ।
 हुत्वा हुतिशतं विप्रो मन्त्रेणैन्द्रेण मन्त्रवित् ॥
 सुवर्णं रजतं कांस्य हुत्यन्ते भूरिदक्षिणाम् ।

इति सप्तदशी शान्तिः । नारदः ।

 गृहे वज्रं पदेद्यत्र तत्र दोषं विनिर्दिशेत् ।
 धनं पुत्राश्च नश्यन्ति स्वयं नश्यति वा प्रभुः ॥
 ईशारुद्रेति मन्त्रेण होम एव विधीयते ।
 विप्राय दापयेत् तत्र तिलपात्रं सकाञ्चनम् ॥
 धेनुं च वृषभं चैव ततः संपद्यते शुभम् ।