पृष्ठम्:अद्भुतसागरः.djvu/३६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४८
अद्भुतसागरे ।

तथा ।

 यत्र देव कुले वज्रं पतेदुघ्रोपि वा पुनः ।
 ईशानो भिद्यते यत्र वज्रेणैवाहतः क्वचित् ॥
 ग्रामोत्सादो भवेत् तत्र स्वामितो मरणं दिशेत् ।
 राज्ञो वा मरणं राष्ट्रं धनं धान्यं च नश्यति ॥
 अत्र शान्तिं प्रवक्ष्यामि येन संपद्यते शुभम् ।
 रत्निमात्रमतः खात्वा अधस्ताद्द्वादशाङ्गुलम् ॥
 कुण्डं कृत्वा विधानेन ततो होमं समाचरेत् ।
 शुचिश्च प्रयतो भूत्वा अग्निः स्थाप्यो विधानतः ॥
 चरुं च यमदैवत्यं स्थापयित्वा विधानतः ।
 परिधाप्याहतं वासः शोभनं द्विजसत्तम ॥
 ससुवर्णेन हस्तेन ततः कर्म समाचरेत् ।
 अष्टोत्तरशतं हुत्वा घृताक्तं समिधां ततः ॥
 माषैर्मुद्गैस्तिलैश्चैव तण्डुलेश्च सितैस्तथा ।
 घृतेन मधुना चैव नैवेद्यानि तु कारयेत् ॥
 संपूर्णानां शरावाणां कुण्डे कुर्याम्निधापनम् ।
 तिलधान्यैर्यवैश्चैव घृतेन मधुना सह ॥
 एभिः पञ्चसहस्राणि शक्तिबीजेन होमयेत् ।
 होमान्ते तर्पयेद्विप्रान् दक्षिणाभोजनादिभिः ॥
 भूमिं धेनुमनाहं स्वर्णं धान्यं च दक्षिणाम् ।
 पञ्चगव्यं ततः कृत्वा स्नायाद्देवालयं द्विजः ॥
 कलशेन पुनः स्नायाद्देवं संपूज्य यत्नतः ।

स्त्रायात् स्नापयेदित्यर्थः ।

 बलिं दत्वा विधानज्ञः कृशरैः पायसैस्तथा ।