पृष्ठम्:अद्भुतसागरः.djvu/३६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५०
अद्भुतसागरे ।


 

 विद्युदहोभिः षड्भिस्तद्वत् तारा विपाचयति ॥

अभिभवति यतः पुरं वलं वा भवति भयं तत एव पार्थिवस्य ।
निपतनि च यया दिाशा प्रदीप्ता जयति रिपूवचिरात् तु तत्र तत्र ॥

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्बल्लालसेनदेवविरचितेऽद्भुतसागरे उल्काद्भुतावर्त्तः ।

अथ विद्युदद्भुतावर्त्तः।

तत्र शुभसूचकविद्युल्लक्षणं मयूरचित्रे ।

 मुक्तावलीनिभां स्निग्धां विद्युतं रजतप्रभाम् ।
 मेघमध्यगतां दृष्ट्वा सुभिक्षं क्षेममादिशेत् ॥

बृहद्यात्रायां वराहः ।

 तन्वी प्रलम्बा विजयाय दीर्घा तडिद्घनस्कूर्जितवर्जिता च ।

पराशरः ।
 अथ विद्युदूर्ध्वाधस्तिर्यग्गतित्वात् पिण्डितत्वाच्च ज्वालावर्णवातविशेषान् दृष्ट्वा तत्फलं ब्रूयात् सयो जलधरो वर्षेत् । तत्र पूर्वा सूर्यकान्ता दक्षिणा शतह्नदा पश्चिमा तडित् उत्तरा सौदामिनी शेषा दिग्देवताविख्याताः । तासां सूर्यकान्ता सौदामिन्यैशानी वार्षिक्या । सूर्यकान्ता तु कृष्णा कृष्णमेघस्था अवर्षाय । श्वेता च वर्षाय च । वृषशिरसि स्थिता ग्रहयोर्वा मध्ये वातवर्षाय । आग्नेयी नैर्ऋती च वार्षिक्यौ । हरितावभासा तु नैर्ऋती महावर्षायेति ।
मयूरचित्रे तु ।

 उदकपश्चिमपूर्वातु दिवेशान्यां च विद्युतिः ।
 वृष्टिर्वायव्यभागे तु विज्ञेयः पवनोद्गमः ॥
 रक्तमानीलपर्यन्ता यदा विद्युत् प्रकाशते ।