पृष्ठम्:अद्भुतसागरः.djvu/३३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२४
अद्भुतसागरे

बृहत्संहितायां च ।

अशनिः स्वनेन महता नृगजाश्वमृगाश्मवेश्मतरुपशुषु ।
निपतति विदारयन्ती धरातलं चक्रसंस्थाना ॥

काश्यपस्तु ।

 नरेभतुरगाश्वाश्मवृक्षेषु पतते सदा ।
 ज्वलन्ती चक्रवत् पश्येदशनीमभ्रसंस्थिताम् ॥

बार्हस्पत्ये तु।

 तत्र शब्देन महता विवरेण विकर्षिणा ।
 महाचक्रमिवागच्छेदायताङ्गा नभस्तलात् ॥
 मनुष्यमृगहस्त्यश्ववृक्षाश्मपथि वेश्मसु ।
 पतन्त्यशनयो दीप्ताः स्फोटयन्त्यो धरातलम् ॥

अथोल्कालक्षणम् । तत्र काश्यपः ।

 बृहच्छिरास्तु सूक्ष्माङ्गा नतमानशिखोज्ज्वला ।
 पौरुषी तु प्रमाणेन उल्का नानाविधा भवेत् ॥

वटकणिकायाम् ।

 उल्काग्रतो विशाला बहुप्रकारा पुरुषमात्रा ।

बृहत्संहितायाम् ।

 उल्का शिरसि विशाला निपतन्ती वर्धते प्रतनुपुच्छा।
 दोर्घा च भवति पुरुषं भेदा बहवो भवन्त्यस्याः ॥

बार्हस्पत्ये तु ।

 सूक्ष्माऽमूला विशालाग्रा पतन्ती वाऽपि वर्धते ।
 कृशा नारीव दीप्तास्या सविषाङ्गारवर्षिणी ॥
 उद्योतयन्ती गगनं काञ्चनेनैव कर्मणा
 पीतेन चापि वर्णेन धूमधूम्राऽरुणेन वा ॥
 नरप्रमाणा विज्ञेया उल्का बहुविधा तु सा ।