पृष्ठम्:अद्भुतसागरः.djvu/३३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२५
उल्काद्भुतावर्त्तः ।

 एवं पञ्चविधा ह्येताः शौनकेन प्रकीर्त्तिताः ॥
 स्वर्गच्युतानां पततां लक्षणं पुण्यकर्मणाम् ।
 प्रकृत्या पौरुषी योल्का तस्या भेदान् निबोधत ॥
 पद्मशङ्खादिसंस्थानाः काश्चिदुल्का भवन्ति हि ।
 वंशगुल्मनिभाः काश्चित् काश्चिदिन्द्रध्वजोपमाः ॥
 काश्चिदन्द्रायुधप्रख्याः काश्चिन्मण्डलसन्निभाः ।
 छत्रवच्चापि दृश्यन्ते चक्रवन्निपतन्ति च ॥
 दण्डवच्चापि तिष्ठन्ति प्रभावन्ति च सर्पवत् ।
 प्रकीर्णेन कलापेन खे गच्छेन्तीव वर्हिणः ॥
 खण्डखण्डं गताः काश्चिदम्बरे स्तम्भिता यदा ।
 काश्चित् प्रतीपगा वायोः काश्चिदम्बरमागताः ॥
 तन्तुनैव हि सम्बद्धा धूयमानेन वायुना ।
 पतन्ती दृश्यते का चित् का चिद्भमति चाम्बरे ॥
 उल्कासङ्घै परिवृता पतेत् का चिन्नभस्तलात् ।
 तेजांसि विकिरन्त्यन्याः प्रधावन्ति च गोलवत् ॥
 प्रनृत्यत्प्रेतमार्जारवराहानुगतास्तथा ।
 सस्वना विस्वनाश्चापि तथा चायुधसन्निभाः ॥
 एताश्चान्याश्च विविधाः पतन्ति च नभस्तलात् ।
 एतासां फलमुक्तानां प्रवक्ष्यामि पृथक् पृथक् ॥
 पद्मशङ्खेन्दुवज्राहिमत्स्यध्वजनिभाः शुभाः ।
 श्रीवृक्षस्वस्तिकावर्त्तहंसद्विरदवत् तथा ॥

वराहसंहितायाम् ।

 ध्वजझषगिरिकरिकमलेन्दुतुरगसन्तप्तरजतहंसाभाः ।