पृष्ठम्:अद्भुतसागरः.djvu/३३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२३
उल्काद्भुतावर्त्तः ।

 ज्वलिताङ्गारवर्णाभा द्वौ ह हस्तौ दृश्यते नभे[१]

वटकणिकायाम् ।

 धिष्ण्या सिता द्विहस्ता धनूंषि दश याति कृतदेहा ।

बृहत्संहितायाम् ।

धिष्ण्या कृशाऽल्पपुच्छा दश धनुषो दृश्यतेऽन्तराभ्यधिका ।
ज्वलिताङ्गारनिकाशा द्वौ हस्तौ सा प्रमाणेन ॥

बार्हस्पत्ये तु ।

 ज्वलिताङ्गारसंकाशा जिाह्मगा त्वथ शीघ्रगा।
 विना पुच्छावकाशेन द्विहस्ताऽतिकृशेन वा ॥
 दशान्तराणि धनुषः पञ्च वाऽपि प्रदृश्यते ।
 उल्काविकारो बोद्धव्यो धिष्ण्या इत्यभिधीयते ॥

अथ विद्युल्लक्षणम् । तत्र काश्यपः ।

 विद्युत् त्रासकरी भीमा शब्दायन्ती चटाचटा ।

वटकणिकायां वराहः ।

 विद्युत् तटतटाशब्दा ज्वालामालाकुला पतति ।

वराहसंहितायां च ।

 विद्युत् सत्त्वत्रासं जनयन्ती तटतटस्वना सहसा ।
 कुटिलविशाला निपतति जीवन्धनराशिषु ज्वलिता ॥

बार्हस्पत्ये तु ।

 तत्र शब्देत न महता भृशं तटतटायिना ।
 सत्ववित्रासनात्यर्थं शब्देनोद्देशकारिणा ॥
 ज्वालामालाविसर्पिण्यः प्रकृत्याऽत्युग्रदर्शनाः ।
 विद्युतो निपतन्त्याशु जीवत्सु वनराजिषु ॥

अथाशनिलक्षणं वटकणिकायाम् ।

अशनिः प्राणिषु निपतति दारयति धरातलं बृहच्छब्दा ।


  1. नभसि-इह नभे इत्यार्थः ।