पृष्ठम्:अद्भुतसागरः.djvu/३३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२२
अद्भुतसागरे ।

 तानि भाग्यक्षयाद्भूयः प्रच्युतानि नभस्तलात् ।
 क्षितौ सलक्षणान्येव निपतन्तीह भार्गव ॥
 तेषां निपतनं विप्र यत्र यत्रेह जायते ।
 तत्र तत्रैव विविधं प्रजानां जायते भयम् ॥

तत्र सामान्येन पतता ज्योतिर्विशेषेणैवोल्केति संज्ञा प्रतिपादिता । पञ्चविधा चोल्का भवति ।
तथा च वराहसंहितायाम् ।

 धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः ।

वटकणिकायां च ।

 उल्काऽथ पञ्चरूपा धिष्ण्योल्काविद्युतोऽशनिस्तारा ।

बार्हस्पत्ये ।

 तारा धिष्ण्यास्तथोल्काश्च विद्युतोऽशनयस्तथा ।
 विकल्पाः पञ्चधा चैषां परस्परबलोत्तराः ॥

तारालक्षणमाह काश्यपः ।

 पद्मताम्राकृतिस्तारा हस्तमात्रायता मता ।

वटकणिकायाम् ।

 तारा तु हस्तमात्रा यात्यूर्ध्वमधश्च श्वेतताम्राः ।

वराहसंहितायां च ।

 तारा तु हस्तदीर्घा शुक्ला ताम्राब्जतन्तुरूपा च ।
 तिर्यगधश्चोर्ध्व वा याति वियत्यूह्यमाने च ॥

बार्हस्पत्ये तु ।

 यस्तु शुक्लेन वर्णेन वपुषा पेशलेन च ।
 पद्मतन्तुनिकाशेन धूमराजीनिभेन वा ॥
 उल्काविकारः सोऽप्युक्तस्तारका नाम नामतः ।

अथ धिष्ण्यालक्षणम् । तत्र काश्यपः ।

 धनूंषि दश दृश्येत धिष्ण्या सक्ष्मा च विच्यता ।