पृष्ठम्:अद्भुतसागरः.djvu/३३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२१
उल्काद्भुतावर्त्तः ।

वराहेण त्वग्निविकृतप्रकरणमध्ये ।

 धूमोऽग्निसमुत्थो रजस्तमश्चाग्निजं महाभयदम् ।

इति वाक्यं लिखित्वा 'मन्त्रैराग्नेयाद्यैः' इत्यादिभिराग्नेयी शान्तिर्विहिता। तां चाम्यद्भुतावर्त्ते लिखिष्यामः-इति ।
अत्रानुक्तफलपाकसमयविशेषयोस्तमोनीहारयोरान्तरिक्षत्वात् षाण्मासिकः फलपाकः ।
धूमरजसोस्तु फलपाकसमयो गार्गीये ।

 धूमिकापांशुवर्षेषु फलं मासाद्विपच्यते ।

वराहसंहितायामप्येवम् ।

इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेअद्भुनसागरे तमधूमरजोनिहाराद्भुतावर्त्तः ।


अथोल्काद्भुतावर्त्तः ।

तत्रोल्कास्वरूपमाह गर्गः ।

 अस्त्राणि विसृजन्त्येते शुभाशुभनिवेदकाः ।
 लोकपाला महात्मानो लोकानां ज्वलितानि तु ॥

वटकणिकायां तु वराहः ।

 अस्त्राणि लोकपाला लोकाभावाय यानि विसृजन्ति ।
 तान्युल्काः केषां चित् पुण्यकृतस्ते च्युताः स्वर्गात् ॥

वराहसंहितायां च ।

दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः ।

बार्हस्पत्ये ।

 अप्रधृष्याणि यानि स्यू शरीराणीन्द्रियैर्दृढैः ।
 क्षमावन्ति विशुद्धानि सत्यव्रतरतानि च ॥
 तान्येतानि प्रकाशन्ते भाभिर्वितिमिरं नमः ।
 समन्ताद्वलयन्तीह यस्मादंशुकरं तपः ॥