पृष्ठम्:अद्भुतसागरः.djvu/३३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२०
अद्भुतसागरे

गदापर्वणि दुर्योधनवधनिमित्तम् ।

 "बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः"[१]

अथ वर्णफलं पराशरः ।

 पांशुरजोऽरुणप्रभेषु वृष्टिं श्वेते ब्राह्मणपीडामितरवर्णवृद्धिं लोहिते शस्त्रकोपं नीले शस्त्रक्षयं वर्षणं च प्रदोषे महाभयम् ।

मत्स्यपुराणे ।

 रजसा वाऽपि धूमैर्वा दिशो यत्र समाकुलाः ।
 आदित्यचन्द्रताराश्च विवर्णा भयवृद्धये ॥

द्रोणपर्वणि द्रोणवधनिमित्तम् ।

 “ततस्तुमुलमाकाशमावृणोत् सदिवाकरम् ।
 वातोद्धतं रजस्तीव्रं कौशेयनिकरोपमम्”[२]

मध्यपुराणपुरणयों हिरण्यकशिपुवधनिमित्तम् ।

 “न प्रकाशन्ति दिशो रक्तरेणुसमाकुलाः"[३]

आग्नेयपुराणेऽप्येवम् । हरिवंशे कंसवधनिमित्तम् ।

 “अपराह्नगते सूर्ये लोकानां क्षयकारिणि ।
 न प्रकाशन्ते च दिशो रक्तरेणुसमाकुलाः” [४]

आदिकाण्डे परशुरामपराजयनिमित्तम् ।

 "रजसा च जगत् कृष्णं भस्मनैवावकीर्यते”[५]

भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 "विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति[६]" - इति

 अत्र तमोधूमायुत्पातेषु सावित्रीमत्रदशकलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिकफलगुरुलाघवमव-गम्य कर्त्तव्या ।


  1. ५६अ, ८ श्लो. ।
  2. नेदं पद्यमुक्तस्थले उपलभ्यते।
  3. मत्स्यपुराणे १६३ अ, ४८ श्लो. ।
  4. भविष्यपर्वणि हिरण्यकशिपुबधनिमित्तम् ४६ अ. २६ श्लो. ।
  5. नेदं पद्यार्थ वाल्मीकीये यथोक्तस्थाने उपलभ्यते ।
  6. ३ अ. ११ श्लो. ।