पृष्ठम्:अद्भुतसागरः.djvu/१७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५२
अद्भुतसागरे

 ततो दहति शीतांशुः सर्वान्नानि दिवाकरः ॥
 मृयन्ते च तदा गावः श्वापदाश्च विशेषतः ।
 विषं च प्रबलं तत्र सर्वदंष्ट्रिषु दारुणम् ॥
 उदये सूर्यपुत्राणामेतद्भवति लक्षणम् ।
 मार्गशीर्षे च पौषे च वह्निपुत्रान् विनिर्दिशेत् ॥
 तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ।
 अग्निर्दहति राष्ट्राणि हरितश्च वनानि च ॥
 विद्रवन्ति ततो देशाः समन्ताद्भयपीडिताः ।
 कस्मिँश्चिज्जायते क्षेमं कस्मिँचिज्जायते भयम् ॥
 उदये वह्निपुत्राणमेतद्भवति लक्षणम् ।
 माघफाल्गुनयोर्मध्ये यमपुत्रान् विनिर्दिशेत् ॥
 तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ।
 शीघ्रं भवति दुर्भिक्षं हाहाभूतमचेतनम् ॥
 छर्दिज्वरातिसाराश्च ग्लानिश्चैवाक्षिवेदना ।
 उदये यमपुत्राणामेतद्भवति लक्षणम् ॥

 देवलस्त्वाग्नेयाद्या नवविधा अष्टोत्तरशतकेतवः । कृत्तिकादिषु त्रिषु नक्षत्रेषु स्थिता उदयन्ते इत्याह ।
तद्यथा ।

 कृत्तिका रोहिणी सौम्यं पृथिवीमध्यमुच्यते ।
 केतवो ह्यत्र दृश्यन्ते आग्नेया दश पञ्च च ॥
 आग्नेयेषु च दृष्टेषु लोकानां च क्षयो ध्रुवम् ।
 नित्योद्विग्नाश्च राजानो जनमारस्तदा भवेत् ॥
 रौद्रं पुनर्वसुः पुष्यः पृथिव्या पूर्वमुच्यते ।
 केतवो ह्यत्र दृश्यन्ते रौद्रास्तेऽप्येकविंशतिः ॥