पृष्ठम्:अद्भुतसागरः.djvu/१७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५३
केत्वद्भुतावर्त्तः ।

 यदा रोद्राः प्रदृश्यन्ते दुर्भिक्षं निर्दिशेत् तदा ।
 घूर्णन्ते च प्रजाः सर्वा मृत्युक्षुद्रोगपीडिताः ॥
 आश्लेषापित्र्यभाग्यानि विन्द्यादक्षिणपूर्वतः ।
 केतवो ह्यत्र दृश्यन्ते उद्दालकिसुता दश ॥
 केतवो ह्यत्र दृश्यन्ते शिखिनो मुनिसम्भवाः ।
 सुभिक्षं क्षेममारोग्यं सुवृष्टिः शस्यसम्पदः ॥
 आर्यम्णादीनि च त्रीणि विन्द्याद्दक्षिणभागतः ।
 केतवो ह्यत्र दृश्यन्ते काश्यपेयाश्चतुर्दश ॥
 अनावृष्टिभयं घोरं प्रजानामतिदारुणम् ।
 स्वाती विशाखा मैत्रं च भागो दक्षिणपश्चिमः ||
 केतवो ह्यत्र दृश्यन्ते चत्वारो मृत्युसम्भवाः ।
 भयं च विविधं विन्द्याद्बर्गस्य वचनं यथा ॥
 दुर्भिक्षं मरकं घोरमनावृष्टिश्च दारुणा ।
 उपद्रवश्च भूतानां तदा भवति दारुणः ॥
 ज्येष्ठा मूलमघापाढा भाग एषां तु पश्चिमः ।
 केतवो ह्यत्र दृश्यन्ते सुतास्ते सोमसम्भवाः ॥
 सुभिक्षं च सुवृष्टिश्च मही यज्ञोत्सवाकुला ।
 उत्तरा श्रवणं चैव नक्षत्रं वसुदैवतम् ॥
 केतवो ह्यत्र दृश्यन्ते माहेयाः पञ्चविंशतिः ।
 माहेयेषु च दृष्टेषु लोकानां संक्षयो ध्रुवम् ॥
 तदा राजसहस्राणां मही पिवति शोणितम ।
 वारुणं चैव नक्षत्रं तथा भाद्रपद्वयम् ॥
 केतवो ह्यत्र दृश्यन्ते वारुणास्त्रय एव तु ।
 ऊर्मिकेतुः श्वेतकेतुर्धूमकेतुस्तृतीयकः ॥