पृष्ठम्:अद्भुतसागरः.djvu/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५१
केत्वद्भुतावर्त्तः ।

 कुवेरवायुवरुणसूर्याग्नियमपुत्रकाः ॥

षड्विधा: केतवो वसन्तादिषु पडृतुषदयन्ते यदुक्तं भार्गवीये ।

 चैत्रवैशाखयोर्मध्ये कौवेराँस्तु विनिर्दिशेत् ।
 तेषां चैव तु कार्याणि लक्षणैः शृणु यादृशैः ॥
 उद्धृतैर्यूपवेदीभिरुच्छ्रितैर्ध्वजतोरणैः ।
 हविर्धूमाकुला तत्र दृश्यते च वसुन्धरा ॥
 त्रिविष्टपं समापन्नस्तदा शक्रो महीपतिः ।
 एवं प्रजास्तु मन्यन्ते कुबेरो गृहमागतः ॥
 उदये कुवेरपुत्राणामेतद्भवति लक्षणम् ।
 ज्येष्ठे चैव तथाऽऽषाढे वायुपुत्रान् विनिर्दिशेत् ॥
 तेषा मेव तु कर्माणि लक्षणैः शृणु यादृशम् ।
 वान्ति चैव महावाता महायुद्धं महाभयम् ॥
 भज्यन्ते च महावृक्षास्तोरणाट्टालकानि च ।
 गृहाणि रमणीयानि क्षयं यान्ति जलानि च ॥
 उदये वायुपुत्राणामेतद्भवति लक्षणम् ।
 श्रावणप्रौष्टपदयोर्वारुणाँस्तु विनिर्दिशत् ॥
 तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ।
 आवाहयन्ति ते. मेघान् पूर्णां कुर्याद्वसुधराम् ॥
 उन्मार्गाः सरितो यान्ति जलवेगसमाहताः ।
 धान्यं समर्घतां याति ईतयो न भवन्ति हि ॥
 उदये वरुणानां तु एतद्भवति लक्षणम् ।
 आश्विने कार्तिके चैव सूर्यपुत्रान् विनिर्दिशेत् ॥
 तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ।