पृष्ठम्:अद्भुतसागरः.djvu/१६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५०
अद्भुतसागरे

 व्यवसायपराक्रमोपपन्नाः परदारार्थरता मदोत्कटाश्च ॥

अथ वर्णफलं गार्गीये ।

 सर्वेषामेव केतूनामष्टौ वर्णाः प्रकीर्त्तिताः ।
 श्वेतो रक्तस्तथा पीतः कृणश्चेति चतुष्टयम् ॥
 अर्चिषो धूमकेतूनामुदयेषूपलक्षयेत् ।
 हरितो धूम्रवर्णश्च कपिलो वह्निसन्निभः ॥
 हन्ति वर्णांस्तथा सर्वान् धूमकेतुश्चराचरान् ।

भार्गवीये तु ।

 विप्रान् श्वेताकृतिर्हन्ति क्षत्रियान् हन्ति लोहितः ।
 वैश्याँस्तु पीतको हन्ति शूद्रान् हन्ति तथाऽसितः ॥
 इतरान् पीडयेत् केतुरन्यवर्णो यदा भवेत् ।
 षण्मासाभ्यन्तरे राज्ञो मरणं च तथा दिशेत् ॥
 श्वेतः शस्त्राकुलं कुर्याल्लोहितस्त्वग्नितो भयम् ।
 क्षुद्भयं पीतकः कुर्यात् कृष्णो रोगमथोल्वणम्॥

अथाकृतिफलं भार्गवीये ।

 वृक्षाकारो विनाशाय सुखाय मुशलाकृतिः ।
 दीर्घसूक्ष्मः सुखायैव हस्खः स्थूलो विनाशकृत् ॥

अथ केतूनामुदये पूर्वनिमित्तानि भार्गवीये ।

 उष्णं वा यदि वा शीतं निर्घातः पांशुवृष्टयः ॥
 नीहारो भूमिकम्पश्च दिशां दाहस्तथैव च ।
 उल्काया दर्शने केतो रूपं विन्द्यादनागतम् ||
 अशुभस्य मयोक्तं ते शुभस्य च निबोध मे।
 मृदुस्निग्धाः शुभा वाता निर्मलाः सकला दिशः ॥
 शान्ता मृगविहङ्गाश्च ग्रहाः स्फुटमरीचयः ।