पृष्ठम्:अद्भुतसागरः.djvu/१६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४९
केत्वद्भुतावर्त्तः ।

 उदितो वाऽप्यभिवृष्टः सुभिक्षसौख्यावहः केतुः ॥

तथा च समाससंहितायाम्

 अचिरस्थितोऽभिवृष्टस्त्वृजुस्तनुः स्निग्धमूर्त्तिरुदगुदितः ।
 ह्रस्वः स्मितः प्रसन्नः केतुर्लोकस्य भावाय ॥

येषामयं स्वामी तेषामेवम्भूतो विशेषेण शुभकर: । विपरीतो विशेषेण विपरीतकरः ।
अशुभसूचककेतुलक्षणं वराहसंहितायाम् ।

 उक्तविपरीतिरूपो न शुभकरो धूमकेतुरुत्पन्नः ।
 इन्द्रायुधानुकारी विशेषतो द्वित्रिचूडो वा ॥

वटकणिकायाम् ।

 न शुभो विपरीतोऽतो विशेषतः शक्रचापसंकाशः ।
 द्वित्रिचतुश्चूडो वा दक्षिणदिक्स्थश्च मृत्युकरः ॥

हरिवंशे बाणयुद्धनिमित्तम् ।

 “दक्षिणां दिशमास्थाय धूमकेतुः स्थितोऽभवत् "[१]

केतुस्वामिकान्याह काश्यपः ।

 प्राकाराभ्युच्छ्रिताः शृङ्गगिरिस्था विजिगीषवः ।
 प्रत्यन्तवासनिरताः परच्छिद्रविशारदाः ॥

 मूर्खा विज्ञानहीनाश्च निर्मर्यादा नरास्तथा ।
 परदाररता नीचाः केतोरेतान् विनिर्दिशेत् ॥

वराहसंहितायां तु ।

 गिरिदुर्गपह्लवश्वेतहूणचोलावगाणमरुचीनाः ।
 प्रत्यन्तनिग्रहेच्छा व्यवसायपराक्रमोपेताः ॥
 परदारविवादरताः पररन्ध्रकुतूहला मदोत्सिकाः।
 मूर्खाधार्मिकविजिगीषवश्च केतोः समाख्याताः ॥

वटकणिकायां तु

सिखिनो गिरिसंस्थितावगाणा मरुभूः पह्लवचोलसुह्महूणाः ।


  1. ११६ अ, ६४ श्लो. ।