पृष्ठम्:अद्भुतसागरः.djvu/१६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४८
अद्भुतसागरे

गर्गश्च ।

 विलोमितगतिः सौरः प्राग्द्वारेषु यदा भवेत् ।
 अनावृष्टिभयं घोरं दुर्भिक्षं मित्रविग्रहः ॥

विष्णुधर्मोत्तरे ।

 प्राग्द्वारेषु चरँस्तेषु सौरो वक्रमियाद्यदि ।
 पृथिवीं पीडयेत् सर्वां पूर्वदेशं विशेषतः ॥

 अत्रानुक्तविशेषशान्तिषु शनैश्चरोत्पातेषु शनैश्चरपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या । फलपाकसमयो वराहसंहितायाम् ।
अब्देन शनेः इति ।

इति महाराजाधिराजनिश्शङ्कशङ्कर श्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे शनैश्चराद्भुतावर्त्तः ।


अथ केत्वद्भुतावर्त्तः ।

 पौर्णिमास्यां तु यदृक्षं तस्मात् पञ्चदशो रविः ।
 रवेर्द्वादशगः केतुः केतोः सप्तमगो बुधः ॥
 बुधाद्द्वितीयगः शुक्रः शुक्रादष्टमगः कुजः।
 शनिः सुरगुरू राहुर्ज्ञेयाः शास्त्रात् स्थिरा नव ॥

तत्र शुभसूचककेतुलक्षणमाह पराशरः ।

 स्निग्धः प्रसन्नो विमलः प्रदक्षिणगतिस्तथा ।
 दृश्यते येषु देशेषु शिवं तेवराषां विनिर्दिशेत् ॥

वराहसंहितायाम् ।

 ह्रस्वस्तनुः प्रसन्नः स्निग्धत्वजुरचिरसंस्थितः शुक्लः ।