पृष्ठम्:अद्भुतसागरः.djvu/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८८
अद्भुतसागरे

 तस्य स्नानं प्रवक्ष्यामि मन्त्रौषधिविधानवत् ॥
 चन्द्रोपरागं संप्राप्य कृत्वा ब्राह्मणवाचनम् ।
 संगृह्य चतुरो विप्रान् शुक्लमाल्यानुलेपनैः ॥
 पूर्वमेवोपरागस्य समासाद्यौषधादिकम् ।
 स्नापयेच्चतुरः कुम्भान् ब्रह्मणान् सागरानिति[१]
 गजाश्वरथ्यावाल्मीकसङ्गमाद्ध्रगोकुलात् ।
 राजद्वारप्रवेशाच्च मृदमानीय निःक्षिपेत् ॥
 पञ्चगव्येन कुम्भेषु शुद्धमुक्ताफलानि च ।
 रोचनापद्मशङ्कौ च पञ्चभङ्गसमन्वितौ ।

पञ्चगव्येनेति पञ्चगव्येन सह निःक्षिपेदित्यर्थः ।
अथ पञ्चभङ्गः ।

 पालाशाश्वत्थकपित्थविल्वोदुम्बरपल्लवैः ।
 पञ्चभङ्ग इति ख्यातो बालानां शान्तिकारकः - इति ॥
 स्फटिकं चन्दनं श्वेतं तीर्थवारि ससर्षपम् ।
 गजदन्तं सकुमुदं तथैवोशीरगुग्गुलम् ॥
 एतत्सर्वं विनिःक्षिप्य कुम्भेष्वावाहयेत् सुरान् ।
 सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ॥
 आयान्तु यजमानस्य दुरितक्षयकारकाः ।
 योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः ॥
 सहस्रनयनश्चन्द्रग्रहपीडां व्यपोहतु ।
 मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः ॥
 चन्द्रोपरागसम्भूतामग्निपीडां व्यपोहतु ।


  1. मागधानपि इति च।