पृष्ठम्:अद्भुतसागरः.djvu/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८७
राहोरद्भुतावर्त्तः ।

 एकरात्रोषितो भूत्वा ततः संपद्यते शुभम् ॥

इति कोटिहोमशक्तावियं शान्तिः । राहुकृतापर्वग्रहे कठश्रुतिविहिता सूर्यदैवाऽपि शान्तिः कर्त्तव्या सा च कठश्रुत्युक्ताऽद्भुतमिश्रके लिखितव्या ।
त्वप्ट्टकृतापर्वग्रहणे तु ।
 प्रभूतफलकनकान्नगोमहीदानादिका सामान्यशान्तिः कर्त्तव्या-इति ।
अथाग्नेयमण्डलग्रहणफलं मयूरचित्रे ।

 आग्नेयमण्डलं सूर्यचन्द्रयोर्ग्रहणे सति ।
 पित्तदाहोऽतिसारश्च शिरोरोगस्तथैव च ॥
 ज्वरस्तापस्तथा कष्टं कासश्वासस्तथैव च ।
 कुक्षिरोगादयो रोगाः प्रभवन्तीह देहिनाम् ॥
 भूमिदोहोऽत्र कर्त्तव्यो नगरे भ्रमणे तथा ।
 कार्या दुर्वासमिद्धोमो जपश्चैव विशेषतः ॥
 नटप्रेक्षणकं कुर्यान्नोपघातः कथंचन ।

इति चतुर्थीशान्तिः ।
अथ वायव्यमण्डलग्रहणफलं मयूरचित्रे ।

 वायव्यमण्डले वायोः क्षोभो वृष्टिर्न जायते ।
 प्रासादामरवेश्मानि शैला वृक्षाः पतन्ति च ॥
 दुर्भिक्षमशुभं रोगो गूढगर्भाः स्त्रियस्तथा ।
 भूमिदोहो गवां दानं हेमदानं जपस्तथा ॥
 होमाश्च नगरस्थाने ततः सम्पद्यते सुखम् ।

होमाः कोटिहोमाः । आहुतिबहुत्वाद्बहुवचनम् ।
इति पञ्चदशी शान्तिः ।
आग्नेयांदिमण्डलानि भूमिकम्पे लिखिण्यामः ।
अथ जन्मराशिस्थचन्द्रादित्यग्रहणशान्तिः । मत्स्यपुराणे

 यस्य राशिं समासाद्य भवेद्ग्रहणसम्भवः ।