पृष्ठम्:अद्भुतसागरः.djvu/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६
अद्भुतसागरे

 संपुत्रदारा नश्यन्ति संग्रामे लोमहर्षणे ।
 अनेन वनितायाः स वैधव्यान्तकरोऽधिकम् ॥

 त्रयोदश्यां चन्द्रार्कौ ग्रहणं गताविति एकस्यामे च त्रयोदश्यां युगपद्ग्रस्ताविस्यर्थः ।
 तथा च भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 “चन्द्रादित्यावुभौ ग्रस्तावेकाह्ना हि त्रयोदशीम् ।
 अपर्वणि ग्रहौ जातौ प्रजासंक्षयमिच्छतः”[१]

ग्रहौ जातौ मुखपुच्छाभ्यां ग्रासौ जातावित्यर्थः ।
एतच्चापर्वग्रहणं द्विविधं राहुकृतं त्वष्टृकतं च तथा च कठश्रुतिः ।

 यच्चापर्वणि राहुदर्शनं तत्र नरपतेर्वधमादिशेत् ।

सभापर्वणि तु पाण्डवानां वनप्रवेशे कुरुक्षयनिमित्तम् ।

 “राहुरग्रसदादित्यमपर्वणि विशां पते”[२]

ज्योतिषपराशरविष्णुधर्मोत्तरयोः ।

 अपर्वणि शशाङ्कार्को त्वष्टा नाम महाग्रहः ।
 आवृणोति तमः श्यामः सर्वलोकविपत्तये ॥

वराहसंहितायां तु ।

 सतमस्कं पर्व विना त्वष्टा नामार्कमण्डलं कुरुते ।
 स निहन्ति सप्तभूषाञ्जनाँश्च शस्त्राग्निदुर्भिक्षैः ॥

 राहुक्तराशिस्थितयोस्तत्सप्तमराशिस्थितयोश्च रविचन्द्रमसोरपर्वग्रहणं राहुकृतमिति राहुकृतपर्वग्रहणशान्तिमाह नारदः।

 अकस्माल्लक्ष्यते चन्द्रेऽपर्वणि राहुदर्शनम् ।
 अद्भुतं तत्र विज्ञेयं शान्तिं चेमां प्रयोजयेत् ॥
 औदुम्बर्याः सहस्राणि अष्टौ च जुहुयाद्विजः ।
 मध्वक्तानि घृतान्यत्र जातवेदसि मन्त्रवित् ॥
 विप्राय दक्षिणां दद्याद्वेनुं च वृषभं तथा ।


  1. ३ अ. २८ श्लो. ।
  2. ८० अ. २९ श्लो.।