पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २४४

विकिस्रोतः तः
← अध्यायः २४३ पद्मपुराणम्
अध्यायः २४४
वेदव्यासः
अध्यायः २४५ →

शंकर उवाच-
अथ रामस्तु वैदेह्या राज्यभोगान्मनोरमान् ।
बुभुजे वर्षसाहस्रं पालयन्सर्वतोदिशः १।
अंतःपुरजनास्सर्वे राक्षसस्य गृहे स्थिताम् ।
गर्हयंति स्म वैदेहीं तथा जानपदा जनाः २।
लोकापवादभीत्या च रामः शत्रुनिवारकः ।
दर्शयन्मानुषं धर्ममंतर्वत्नीं नृपात्मजाम् ३।
वाल्मीकेराश्रमे पुण्ये गंगातीरे महावने ।
विससर्ज महातेजा गर्भिणीं मुनिसंसदि ४।
सा भर्तुः परतंत्रा हि उवास मुनिवेश्मनि ।
अर्चिता मुनिपत्नीभिर्वाल्मीकमुनि रक्षिता ५।
तत्रैवासूत यमलौ नाम्ना कुशलवौ सुतौ ।
तौ च तत्रैव मुनिना संस्कृतौ च ववर्धतुः ६।
रामोऽपि भ्रातृभिस्सार्द्धं पालयामास मेदिनीम् ।
यमादिगुणसम्पन्नस्सर्वभोगविवर्जितः ७।
अर्चयन्सततं विष्णुमनादिनिधनं हरिम् ।
ब्रह्मचर्यपरो नित्यं शशास पृथिवीं नृपः ८।
शत्रुघ्नो लवणं हत्वा मथुरां देवनिर्मिताम् ।
पालयामास धर्मात्मा पुत्राभ्यां सह राघवः ९।
गंधर्वान्भरतो हत्वा सिंधोरुभयपार्श्वतः ।
स्वात्मजौ स्थापयामास तस्मिन्देशे महाबलौ १०।
पश्चिमे मद्रदेशे तु मद्रान्हत्वा च लक्ष्मणः ।
स्वसुतौ च महावीर्यौ अभिषिच्य महाबलः ११।
गत्वा पुनरयोध्यां तु रामपादावुपस्पृशत् ।
ब्राह्मणस्य मृतं बालं कालधर्ममुपागतम् १२।
जीवयामास काकुत्स्थः शूद्रं हत्वा च तापसम् ।
ततस्तु गौतमीतीरे नैमिषे जनसंसदि १३।
इयाज वाजिमेधं च राघवः परवीरहा ।
कांचनीं जानकीं कृत्वा तया सार्द्धं महाबलः १४।
चकार यज्ञान्बहुशो राघवः परमार्थवित् ।
अयुतान्यश्वमेधानि वाजपेयानि च प्रभुः १५।
अग्निष्टोमं विश्वजितं गोमेधं च शतक्रतुम् ।
चकार विविधान्यज्ञान्परिपूर्णसदक्षिणान् १६।
एतस्मिन्नंतरे तत्र वाल्मीकिः सुमहातपाः ।
सीतामानीय काकुत्स्थमिदं वचनमब्रवीत् १७।
वाल्मीकिरुवाच-
अपापां मैथिलीं राम त्यक्तुं नार्हसि सुव्रत ।
इयं तु विरजा साध्वी भास्करस्य प्रभा यथा ।
अनन्या तव काकुत्स्थ कस्मात्त्यक्ता त्वयानघ १८।
राम उवाच-
अपापां मैथिलीं ब्रह्मन्जानामि वचनात्तव ।
रावणेन हृता साध्वी दण्डके विजने पुरा १९।
तं हत्वा समरे सीतां शुद्धामग्निमुखागताम् ।
पुनर्यातोस्म्ययोध्यायां सीतामादाय धर्मतः २०।
लोकापवादः सुमहानभूत्पौरजनेषु च ।
त्यक्ता मया शुभाचारा तद्भयात्तव सन्निधौ २१।
तस्माल्लोकस्य संतुष्ट्यै सीता मम परायणा ।
पार्थिवानां महर्षीणां प्रत्ययं कर्तुमर्हति २२।
महेश्वर उवाच-
एवमुक्ता तदा सीता मुनिपार्थिवसंसदि ।
चकारप्रत्ययं देवी लोकाश्चर्यकरं सती २३।
दर्शयंस्तस्य लोकस्य रामस्यानन्यतां सती ।
अब्रवीत्प्रांजलिः सीता सर्वेषां जनसंसदि २४।
सीतोवाच-
यथाऽहं राघवादन्यं मनसापि न चिंतये ।
तथा मे धरणी देवी विवरन्दातुमर्हति २५।
यथैव सत्यमुक्तं मे वेद्मि रामात्परं न च ।
तथा स्वपुत्र्यां वैदेह्यां धरणी सहसा इयात् २६।
महेश्वर उवाच-
ततो रत्नमयं पीठं पृष्ठे धृत्वा खगेश्वरः ।
रसातलात्तदा वीरो विज्ञाय जननीं तदा २७।
ततस्तु धरणीदेवी हस्ताभ्यां गृह्य मैथिलीम् ।
स्वागतेनाभिनंद्यैनामासने संन्यवेशयत् २८।
सीतां समागतां दृष्ट्वा दिवि देवगणा भृशम् ।
पुष्पवृष्टिमविच्छिन्नां दिव्यां सीतामवाकिरन् २९।
सापि दिव्याप्सरोभिस्तु पूज्यमाना सनातनी ।
वैनतेयं समारुह्य तस्मान्मार्गाद्दिवं ययौ ३०।
दासीगणैः पूर्वभागे संवृता जगदीश्वरी ।
संप्राप्य परमं धाम योगिगम्यं सनातनम् ३१।
रसातलप्रविष्टां तु तां दृष्ट्वा सर्वमानुषाः ।
साधुसाध्विति सीतेयमुच्चैः सर्वे प्रचुक्रुशुः ३२।
रामः शोकसमाविष्टः संगृह्य तनयावुभौ ।
मुनिभिः पार्थिवेंद्रैश्च साकेतं प्रविवेश ह ३३।
अथ कालेन महता मातरः संशितव्रताः ।
कालधर्मं समापन्ना भर्तुः स्वर्गं प्रपेदिरे ३४।
दशवर्षसहस्राणि दशवर्षशतानि च ।
चकार राज्यं धर्मेण राघवः संशितव्रतः ३५।
कस्यचित्त्वथकालस्य राघवस्य निवेशनम् ।
कालस्तापसरूपेण संप्राप्तो वाक्यमब्रवीत् ३६।
काल उवाच-
राम राम महाबाहो धात्रा संप्रेषितोऽस्म्यहम् ।
यद्ब्रवीमि रघुश्रेष्ठ तच्छृणुष्व महामते ३७।
द्वन्द्वमेव हि कार्यं स्यादावयोः परिभाषितम् ।
तदंतरे प्रविष्टोयस्स वद्ध्यो हि भविष्यति ३८।
महेश्वर उवाच-
तथेति च प्रतिश्रुत्य रामो राजीवलोचनः ।
द्वास्थं कृत्वा तु सौमित्रिं कालो वाक्यमभाषत ।
वैवस्वतोऽब्रवीद्वाक्यं रामं दशरथात्मजम् ३९।
काल उवाच-
शृणु राम यथावृत्तं समागमनकारणात् ।
दशवर्षसहस्राणि दशवर्षशतानि च ४०।
वसामि मानुषे लोके हत्वा राक्षसपुंगवौ ।
एवमुक्तः सुरगणैरवतीर्णोसि भूतले ४१।
तदयं समयः प्राप्तः स्वर्लोकं गमितुं त्वया ।
सनाथा हि सुरास्सर्वे भवंत्वद्य त्वयानघ ४२।
महेश्वर उवाच-
एवमस्त्विति काकुत्स्थो रामः प्राह महामुनिम् ।
एतस्मिन्नंतरे तत्र दुर्वासास्तु महातपाः ४३।
राजद्वारमुपागम्य लक्ष्मणं वाक्यमब्रवीत् ।
दुर्वासा उवाच-
मां निवेदय काकुत्स्थं शीघ्रं गत्वा नृपात्मज ४४।
महेश्वर उवाच-
तमब्रवील्लक्ष्मणस्तु असांनिध्यमिति द्विज ।
ततः क्रोधसमाविष्टः प्राह तं मुनिसत्तमः ४५।
दुर्वासा उवाच-
शापं दास्यामि काकुत्स्थं रामं न यदि दर्शये ।
महेश्वर उवाच-
तस्माच्छापभयाद्विप्रं राघवाय न्यवेदयत् ।
तत्रैवांतर्दधे कालः सर्वभूतभयावहः ४६।
पूजयामास तं प्राप्तमृषिं दुर्वाससं नृपः ।
अग्रजस्य प्रतिज्ञा तं विज्ञाय रघुसत्तमः ४७।
तत्याज मानुषं रूपं लक्ष्मणः सरयूजले ।
विसृज्य मानुषं रूपं प्रविवेश स्वकां तनुम् ४८।
फणासहस्रसंयुक्तः कोटींदुसमवर्चसः ।
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः ४९।
नागकन्यासहस्रैस्तु संवृतः समलंकृतः ।
विमानं दिव्यमारुह्य प्रययौ वैष्णवं पदम् ५० 6.244.50।
लक्ष्मणस्य गतिं सर्वां विदित्वा रघुसत्तमः ।
स्वयमप्यथ काकुत्स्थः स्वर्गं गंतुमभीप्सितः ५१।
अभिषिच्याथ काकुत्स्थः स्वात्मजौ च कुशीलवौ ।
विभज्य रथनागाश्वं सधनं प्रददौ तयोः ५२।
कुशवत्यां कुशं तं च शरवत्यां लवं तथा ।
स्थापयामास धर्मेण राज्ये स्वे रघुसत्तमः ५३।
अभिप्रायं तु विज्ञाय रामस्य विदितात्मनः ।
आजग्मुर्वानराः सर्वे राक्षसाः सुमहाबलाः ५४।
विभीषणोऽथ सुग्रीवो जाम्बवान्मारुतात्मजः ।
नीलो नलः सुषेणश्च निषादाधिपतिर्गुहः ५५।
अभिषिच्य सुतौ वीरौ शत्रुघ्नश्च महामनाः ।
सर्व एते समाजग्मुरयोध्यां रामपालिताम् ५६।
ते प्रणम्य महात्मानमूचुः प्रांजलयस्तथा ।
वानरप्रभृतय ऊचुः -
स्वर्लोकं गंतुमुद्युक्तं ज्ञात्वा त्वां रघुसत्तम ५७।
आगताः स्म वयं सर्वे तवानुगमनं प्रति ।
न शक्ताः स्म क्षणं राम जीवितुं त्वां विना प्रभो ।
तस्मात्त्वया विशालाक्ष गच्छामस्त्रिदशालयम् ५८।
महेश्वर उवाच-
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत्ततः ।
अथोवाच महातेजा राक्षसेंद्रं विभीषणम् ५९।
राम उवाच-
राज्यं प्रशास धर्मेण मा प्रतिज्ञां वृथा कृथाः ।
यावच्चंद्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।
तावद्रमस्व सुप्रीतो काले मम पदं व्रज ६०।
महेश्वर उवाच-।
इत्युक्त्वाथ स काकुत्स्थः स्वाड्गं विष्णुं सनातनम् ।
श्रीरंगशायिनं सौम्यमिक्ष्वाकुकुलदैवतम् ६१।
संप्रीत्या प्रददौ तस्मै रामो राजीवलोचनः ।
हनुमंतमथोवाच राघवः शत्रुसूदनः ६२।
राम उवाच-
मत्कथाः प्रचरिष्यंति यावल्लोके हरीश्वर ।
तावत्त्वमास मेदिन्यां काले मां व्रज सुव्रत ६३।
महेश्वर उवाच-
तमेवमुक्त्वा काकुत्स्थो जांबवंतमथाब्रवीत् ।
राम उवाच-
द्वापरे समनुप्राप्ते यदूनामन्वये पुनः ६४।
भूभारस्य विनाशाय समुत्पत्स्याम्यहं भुवि ।
करिष्ये तत्र संग्रामं स्वयं भल्लूकसत्तम ६५।
महेश्वर उवाच-
तमेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् ।
उवाच वाचा गच्छध्वमिति रामो महाबलः ६६।
मंत्रिणो नैगमाश्चैव भरतः कैकयीसुतः ।
राघवस्यानुगमने निश्चितास्ते समाययुः ६७।
ततः शुक्लांबरधरो ब्रह्मचारी ययौ परम् ।
कुशान्गृहीत्वा पाणिभ्यां संसक्तः प्रययौ परम् ६८।
रामस्य दक्षिणे पार्श्वे पद्महस्ता रमा गता ।
तथैव धरणीदेवी दक्षिणेतरगा तथा ६९।
वेदाः सांगाः पुराणानि सेतिहासानि सर्वतः ।
ॐकारोऽथ वषट्कारः सावित्री लोकपावनी ७०।
अस्त्रशस्त्राणि च तदा धनुराद्यानि पार्वति ।
अनुजग्मुस्तथा रामं सर्वे पुरुषविग्रहाः ७१।
भरतश्चैव शत्रुघ्नः सर्वे पुरनिवासिनः ।
सपुत्रदाराः काकुत्स्थमनुजग्मुः सहानुगाः ७२।
मंत्रिणो भृत्यवर्गाश्च किंकरा नैगमास्तथा ।
वानराश्चैव ऋक्षाश्च सुग्रीवसहितास्तदा ७३।
सपुत्रदाराः काकुत्स्थमन्वगच्छन्महामतिम् ।
पशवः पक्षिणश्चैव सर्वे स्थावरजंगमाः ७४।
अनुजग्मुर्महात्मानं समीपस्था नरोत्तमाः ।
ये च पश्यंति काकुत्स्थं स्वपथांतर्गतं प्रभुम् ७५।
ते तथानुगता रामं निवर्त्तंते न केचन ।
अथ त्रियोजनं गत्वा नदीं पश्चान्मुखीं स्थिताम् ७६।
सरयूं पुण्यसलिलां प्रविवेश सहानुगः ।
ततः पितामहो ब्रह्मा सर्वदेवगणावृतः ७७।
तुष्टाव रघुशार्दूलमृषिभिः सार्द्धमक्षरैः ।
अब्रवीत्तत्र काकुत्स्थं प्रविष्टं सरयूजले ७८।
ब्रह्मोवाच-
आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि मानद ।
भ्रातृभिस्सहदेवाभैः प्रविशस्व निजां तनुम् ७९।
वैष्णवीं तां महातेजां देवाकारां सनातनीम् ।
त्वं हि लोकगतिर्देव न त्वां केचित्तु जानते ८०।
त्वामचिंत्यं महात्मानमक्षरं सर्वसंग्रहम् ।
यमिच्छसि महातेजस्तां तनुं प्रविशस्व भोः ८१।
महेश्वर उवाच-
तस्मिन्सूर्यकराकीर्णे पुष्पवृष्टिनिपातिते ।
उत्सृज्य मानुषं रूपं स्वां तनुं प्रविवेश ह ८२।
अंशाभ्यां शंखचक्राभ्यां शत्रुघ्नभरतावुभौ ।
तदा तेन महात्मानौ दिव्यतेजस्समन्वितौ ८३।
शंखचक्रगदाशार्ङ्गपद्महस्तश्चतुर्भुजः ।
दिव्याभरणसम्पन्नो दिव्यगंधानुलेपनः ८४।
दिव्यपीतांबरधरः पद्मपत्रनिभेक्षणः ।
युवा कुमारः सौम्यांगः कोमलावयवोज्ज्वलः ८५।
सुस्निग्धनीलकुटिलकुंतलः शुभलक्षणः ।
नवदूर्वांकुरः श्यामः पूर्णचंद्र निभाननः ८६।
देवीभ्यां सहितः श्रीमान्विमानमधिरुह्य च ।
तस्मिन्सिंहासने दिव्ये मूले कल्पतरोः प्रभुः ८७।
निषसाद महातेजाः सर्वदेवैरभिष्टुतः ।
राघवानुगता ये च ऋक्षवानरमानुषाः ८८।
स्पृष्ट्वैव सरयूतोयं सुखेन त्यक्तजीविताः ।
रामप्रसादात्ते सर्वे दिव्यरूपधराः शुभाः ८९।
दिव्यमाल्यांबरधरा दिव्यमंगलवर्चसः ।
आरुरोह विमानं तदसंख्यास्तत्र देहिनः ९०।
सर्वैः परिवृतः श्रीमान्रामो राजीवलोचनः ।
पूजितः सुरसिद्धौघैर्मुनिभिस्तु महात्मभिः ९१।
आययौ शाश्वतं दिव्यमक्षरं स्वपदं विभुः ।
यः पठेद्रामचरितं श्लोकं श्लोकार्धमेव वा ९२।
शृणुयाद्वा तथा भक्त्या स्मरेद्वा शुभदर्शने ।
कोटिजन्मार्जितात्पापाज्ज्ञानतोऽज्ञानतः कृतात् ९३।
विमुक्तो वैष्णवं लोकं पुत्रदारसबांधवैः ।
समाप्नुयाद्योगगम्यमनायासेन वै नरः ९४।
एतत्ते कथितं देवि रामस्य चरितं महत् ।
धन्योऽस्म्यहं त्वया देवि रामचंद्रस्य कीर्त्तनात् ।
किमन्यच्छ्रोतुकामासि तद्ब्रवीमि वरानने ९५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीरामचरितकथनंनाम चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः२४४ ।