पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २४३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २४२ पद्मपुराणम्
अध्यायः २४३
वेदव्यासः
अध्यायः २४४ →

शंकर उवाच-
अथ तस्मिन्दिने पुण्ये शुभलग्ने शुभान्विते ।
मंगलस्याभिषेकार्थं मंगलं चक्रिरे जनाः १।
वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः ।
मार्कंडेयश्च मौद्गल्यः पर्वतो नारदस्तथा २।
एते महर्षयस्तत्र जपहोमपुरस्सरम् ।
अभिषेकं शुभं चक्रुर्मुनयो राजसत्तमम् ३।
नानारत्नमये दिव्ये हेमपीठे शुभान्विते ।
निवेश्य सीतया सार्द्धं श्रिया इव जनार्दनम् ४।
सौवर्णकलशैर्दिव्यैर्नानारत्नमयैः शुभैः ।
सर्वतीर्थोदकैः पुण्यैर्माङ्गल्यद्रव्यसंयुतैः ५।
दूर्वाग्रतुलसीपत्रपुष्पगंधसमन्वितैः ।
मंत्रपूतजलैः शुद्धैर्मुनयः संशितव्रताः ६।
अजपन्वैष्णवान्सूक्तान्चतुर्वेदमयान्शुभान् ।
अभिषेकं शुभं चक्रुः काकुत्स्थं जगतः पतिम् ७।
तस्मिन्शुभतमे लग्ने देवदुंदुभयो दिवि ।
विनेदुः पुष्पवर्षाणि ववृषुश्च समंततः ८।
दिव्यांबरैर्भूषणैश्च दिव्यगंधानुलेपनैः ।
पुष्पैर्नानाविधैर्दिव्यैर्देव्या सह रघूद्वहः ९।
अलंकृतश्च शुशुभे मुनिभिर्वेदपारगैः ।
छत्रं च चामरं दिव्यं धृतवान्लक्ष्मणस्तदा १०।
पार्श्वे भरतशत्रुघ्नौ तालवृंतौ विरेजतुः ।
दर्पणं प्रददौ श्रीमान्राक्षसेंद्रो विभीषणः ११।
दधार पूर्णकलशं सुग्रीवो वानरेश्वरः ।
जाम्बवांश्च महातेजाः पुष्पमालां मनोहराम् १२।
वालिपुत्रस्तु तांबूलं सकर्पूरं ददौ हरेः ।
हनुमान्दीपकां दिव्यां सुषेणश्च ध्वजं शुभम् १३।
परिवार्य महात्मानं मंत्रिणः समुपासिरे ।
सृष्टिर्जयंतो विजयः सौराष्ट्रो राष्ट्रवर्द्धनः १४।
अकोपो धर्मपालश्च सुमंत्रो मंत्रिणः स्मृताः ।
राजानश्च नरव्याघ्रा नानाजनपदेश्वराः १५।
पौराश्च नैगमा वृद्धा राजानं पर्युपासत ।
ऋक्षैश्च वानरेंद्रैश्च मंत्रिभिः पृथिवीश्वरैः १६।
राक्षसैर्द्विजमुख्यैश्च किंकरैश्च समावृतः ।
परे व्योम्नि यथा लीनो दैवतैः कमलापतिः १७।
तथा नृपवरः श्रीमान्साकेते शुशुभे तदा ।
इंदीवरदलश्यामं पद्मपत्रनिभेक्षणम् १८।
आजानुबाहुं काकुत्स्थं पीतवस्त्रधरं हरिम् ।
कंबुग्रीवं महोरस्कं विचित्राभरणैर्युतम् १९।
देव्या सह समासीनमभिषिक्तं रघूत्तमम् ।
विमानस्थाः सुरगणा हर्षनिर्भरमानसाः २०।
तुष्टुवुर्जयशब्देन गंधर्वाप्सरसां गणाः ।
अभिषिक्तस्ततो रामो वसिष्ठाद्यैर्महर्षिभिः २१।
शुशुभे सीतया देव्या नारायण इव श्रिया ।
अतिमर्त्यतयाभीत उपासितुं पदांबुजम् २२।
दृष्ट्वा तुष्टाव हृष्टात्मा शंकरो हृष्टमागतः ।
कृतांजलिपुटो भूत्वा सानंदो गद्गदाकुलः ।
हर्षयन्सकलान्देवान्मुनीनपि च वानरान् २३।
महादेव उवाच-
नमो मूलप्रकृतये नित्याय परमात्मने ।
सच्चिदानंदरूपाय विश्वरूपाय वेधसे २४।
नमो निरंतरानंद कन्दमूलाय विष्णवे ।
जगत्त्रयकृतानंद मूर्त्तये दिव्यमूर्त्तये २५।
नमो ब्रह्मेंद्रपूज्याय शंकराभयदाय च ।
नमो विष्णुस्वरूपाय सर्वरूपनमोनमः २६।
उत्पत्तिस्थितिसंहारकारिणे त्रिगुणात्मने ।
नमोस्तु निर्गतोपाधिस्वरूपाय महात्मने २७।
अनया विद्यया देव्या सीतयोपाधिकारिणे ।
नमः पुंप्रकृतिभ्यां च युवाभ्यां जगतां कृते २८।
जगन्मातापितृभ्यां च जनन्यै राघवाय च ।
नमः प्रपंचरूपिण्यै निष्प्रपंचस्वरूपिणे २९।
नमो ध्यानस्वरूपिण्यै योगिध्येयात्ममूर्त्तये ।
परिणामापरीणामरिक्ताभ्यां च नमोनमः ३०।
कूटस्थबीजरूपिण्यै सीतायै राघवाय च ।
सीता लक्ष्मीर्भवान्विष्णुः सीता गौरी भवान्शिवः ३१।
सीता स्वयं हि सावित्रि भवान्ब्रह्मा चतुर्मुखः ।
सीता शची भवान्शक्रः सीता स्वाहानलो भवान् ३२।
सीता संहारिणी देवी यमरूपधरो भवान् ।
सीता हि सर्वसम्पत्तिः कुबेरस्त्वं रघूत्तम ३३।
सीता देवी च रुद्राणी भवान्रुद्रो महाबलः ।
सीता तु रोहिणी देवी चंद्रस्त्वं लोकसौख्यदः ३४।
सीता संज्ञा भवान्सूर्यः सीता रात्रिर्दिवा भवान् ।
सीतादेवी महाकाली महाकालो भवान्सदा ३५।
स्त्रीलिङ्गेषु त्रिलोकेषु यत्तत्सर्वं हि जानकी ।
पुन्नाम लांछितं यत्तु तत्सर्वं हि भवान्प्रभो ३६।
सर्वत्र सर्वदेवेश सीता सर्वत्र धारिणी ।
तदात्वमपिचत्रातुंतच्छक्तिर्विश्वधारिणी ३७।
तस्मात्कोटिगुणं पुण्यं युवाभ्यां परिचिह्नितम् ।
चिह्नितं शिवशक्तिभ्यां चरितं तव शांतिदम् ३८।
आवां राम जगत्पूज्यौ मम पूज्यौ सदा युवाम् ।
त्वन्नामजापिनी गौरी त्वन्मंत्रजपवानहम् ३९।
मुमूर्षोर्मणिकर्ण्यां तु अर्द्धोदकनिवासिनः ।
अहं दिशामि ते मंत्रं तारकं ब्रह्मदायकम् ४०।
अतस्त्वं जानकीनाथ परब्रह्मासि निश्चितम् ।
त्वन्मायामोहितास्सर्वे न त्वां जानंति तत्वतः ४१।
ईश्वर उवाच-
इत्युक्तः शंभुना रामः प्रसादप्रवणोऽभवत् ।
दिव्यरूपधरः श्रीमानद्भुताद्भुतदर्शनः ४२।
तथा तं रूपमालोक्य नरवानरदेवताः ।
न द्रष्टुमपिशक्तास्ते तेजसं महदद्भुतम् ४३।
भयाद्वै त्रिदशश्रेष्ठाः प्रणेमुश्चातिभक्तितः ।
भीता विज्ञाय रामोऽपि नरवानरदेवताः ।
मायामानुषतां प्राप्य स देवानब्रवीत्पुनः ४४।
रामचंद्र उवाच-
शृणुध्वं देवता यो मां प्रत्यहं संस्तुविष्यति ।
स्तवेन शंभुनोक्तेन देवतुल्यो भवेन्नरः ४५।
विमुक्तः सर्वपापेभ्यो मत्स्वरूपं समश्नुते ।
रणे जयमवाप्नोति न क्वचित्प्रतिहन्यते ४६।
भूतवेतालकृत्याभिर्ग्रहैश्चापि न बाध्यते ।
अपुत्रो लभते पुत्रं पतिं विंदति कन्यका ४७।
दरिद्रः श्रियमाप्नोति सत्ववाञ्शीलवान्भवेत् ।
आत्मतुल्यबलः श्रीमाञ्जायते नात्र संशयः ४८।
निर्विघ्नं सर्वकार्येषु सर्वारंभेषु वै नृणाम् ।
यंयं कामयते मर्त्यः सुदुर्लभमनोरथम् ४९।
षण्मासात्सिद्धिमाप्नोति स्तवस्यास्य प्रसादतः ।
यत्पुण्यं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ।
तत्फलं कोटिगुणितं स्तवेनानेन लभ्यते ५०।
ईश्वर उवाच-
इत्युक्त्वा रामचंद्रोऽसौ विससर्ज महेश्वरम् ।
ब्रह्मादि त्रिदशान्सर्वान्विससर्ज समागतान् ५१।
अर्चिता मानवाः सर्वे नरवानरदेवताः ।
विसृष्टा रामचंद्रेण प्रीत्या परमया युताः ५२।
इत्थं विसृष्टाः खलु ते च सर्वे सुखं तदा जग्मुरतीवहृष्टाः ।
परं पठंतः स्तवमीश्वरोक्तं रामं स्मरंतो वरविश्वरूपम् ५३।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे विश्वदर्शनं नाम त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः २४३।