पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ११९

विकिस्रोतः तः
← अध्यायः ११८ पद्मपुराणम्
अध्यायः ११९
वेदव्यासः
अध्यायः १२० →

ईश्वर उवाच।
माघस्नानस्य माहात्म्यं शृणु भागवतोत्तम ।
त्वत्समो नास्ति लोकेऽस्मिन्विष्णुभक्तो महामते १।
चक्रतीर्थे हरिं दृष्ट्वा मथुरायां च केशवम् ।
यत्फलं लभते मर्त्यो माघस्नानेन तत्फलम् २।
जितेंद्रियः शांतमनाः सदाचारेण संयुतः ।
स्नानं करोति यो माघे संसारी न भवेत्पुनः ३।
श्रीकृष्ण उवाच।
शूकरस्य च माहात्म्यं कथयिष्ये तवाग्रतः ।
यस्य विज्ञानमात्रेण सान्निध्यं मम सर्वदा ४।
सूत उवाच।
इत्युक्त्वा भगवान्कृष्णः सत्यायै बहुधा जगौ ।
तदहं संप्रवक्ष्यामि तच्छृणुध्वं तपोधनाः ५।
श्रीकृष्ण उवाच।
पंचयोजनविस्तीर्णे शूकरे हरिमंदिरे ।
यस्मिन्वसति यो जीवो गर्दभोऽपि चतुर्भुजः ६।
त्रीणि हस्तसहस्राणि त्रीणि हस्तशतानि च ।
त्रयो हस्ता शूकरस्य परिमाणं विधीयते ७।
षष्टिवर्षसहस्राणि योऽन्यत्र कुरुते तपः ।
तत्फलं लभते देवि प्रहरार्द्धेन शूकरे ८।
सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे ।
तुलापुरुषदानेन तत्फलं परिकीर्त्तितम् ९।
काश्यां दशगुणं प्रोक्तं वेण्यां शतगुणं भवेत् ।
सहस्रगुणितं प्रोक्तं गंगासागरसंगमे १०।
अनंतं चैव विज्ञेयं शूकरे हरिमंदिरे ।
अन्यत्र ददते लक्षं संविधानेन कार्तिक ११।
इहैवैकेन दत्तेन शूकरे तत्समं भवेत् ।
शूकरे च तथा वेण्यां गंगासागरसंगमे १२।
सकृदेव नरः स्नात्वा ब्रह्महत्यां व्यपोहति ।
अलर्केण पुरा प्राप्ता सप्तद्वीपा वसुंधरा ।
शूकरक्षेत्रमाहात्म्यं श्रुत्वा चैव षडानन १३।
मार्गशीर्षस्य द्वादश्यां शुक्लायां व्रज पुत्रक ।
कार्त्तिकेय उवाच ।
भगवन्श्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् ।
विधिं मासोपवासस्य फलं चास्य यथोचितम् १४।
यथाविधि नरैः कार्या व्रतचर्या यथा भवेत् ।
आरभ्यते यथापूर्वं समाप्यं हि यथाविधि १५।
यावत्संख्यं तु कर्त्तव्यं तत्प्रब्रूहि महेश्वर ।
व्रतमेतत्सुखश्रीदं विस्तरेण ममानघ १६।
श्रीरुद्र उवाच।
पावके साधु सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ ।
भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम १७।
सुराणां च यथा विष्णुस्तपतां च यथा रविः ।
मेरुःशिखरिणां यद्वद्वैनतेयश्च पक्षिणाम् १८।
तीर्थानां तु यथा गंगा प्रजानां तु यथा वणिक् ।
श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम् १९।
सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि ।
सर्वदानोद्भवं चैव लभेन्मासोपवासकृत् २०।
अग्निष्टोमादिभिर्यज्ञैर्विविधैर्भूरिदक्षिणैः ।
न तत्पुण्यमवाप्नोति यन्मासपरिलंघनात् २१।
तेन जप्तं हुतं दत्तं तपस्तप्तं कृतं स्वधा ।
यः करोति विधानेन नरो मासमुपोषणम् २२।
उद्दिश्य वैष्णवं यज्ञं मामभ्यर्च्य जनार्दनम् ।
गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम् २३।
वैष्णवानि यथोक्तानि कृत्वा सर्वव्रतानि तु ।
द्वादश्यादीनि पुण्यानि ततो मासमुपावसेत् २४।
अतिकृच्छ्रं च पाराकं कृत्वा चांद्रायणं ततः ।
मासोपवासं कुर्वीत गुरोर्विप्राज्ञया ततः २५।
आश्विनस्यामले पक्षे एकादश्यामुपोषितः ।
व्रतमेनं तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु २६।
वासुदेवं समभ्यर्च्य कार्तिकं सकलं नरः ।
मासं चोपवसेद्यस्तु स मुक्तिफलभाग्भवेत् २७।
अच्युतस्यालये भक्त्या त्रिकालं कुमुदैः शुभैः ।
मालतींदीवर्रैबुध्नैः कमलैश्च सुगंधिभिः २८।
कुसुमोशीरकर्पूरैर्विलिप्य वरचंदनैः ।
नैवेद्यापूपदीपाद्यैरर्चयेच्च जनार्दनम् २९।
मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम् ।
कुर्वन्नरः स्त्री विधवा बृहद्भक्तिर्जितेंद्रियः ३०।
नाम्नामेव तथालापं विष्णोः कुर्यादहर्निशम् ।
भक्त्या विष्णोः स्तुतिर्वाच्या मिथ्यालापविवर्जिता ३१।
सर्वसत्वदयायुक्तः शांतवृत्तिरहिंसकः ।
सुप्तो बाह्यासनस्थो वा वासुदेवं प्रकीर्तयेत् ३२।
स्मृत्यालोकनगंधादि स्वादनं परिकीर्त्तनम् ।
अन्नस्य वर्जयेद्वासं ग्रासानां संप्रमोक्षणम् ३३।
गात्राभ्यंगं शिरोभ्यंगं तांबूलं सविलेपनम् ।
व्रतस्थो वर्जयेत्सर्वं यच्चान्यच्च निराकृतम् ३४।
न व्रतस्थः स्पृशेत्किंचिद्विकर्मस्थं न चालयेत् ।
देवतायतने तिष्ठन्न गृहस्थश्चरेत्ध्रुवम् ३५।
कृत्वा मासोपवासं तु यथोक्तविधिना नरः ।
नारी वा विधवा साध्वी वासुदेवं समर्चयेत् ३६।
अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिदम् ।
कृत्वा मासोपवासं तु संयतात्मा जितेंद्रियः ३७।
ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम् ।
पूजयेत्पुष्पमालाभिर्गंधधूपविलेपनैः ३८।
वस्त्रालंकारवाद्यैश्च तोषयेदच्युतं नरः ।
संस्नापयेद्धरिं भक्त्या तीर्थचंदनवारिभिः ३९।
चंदनेनानुलिप्तांगं धूपपुष्पैरलंकृतम् ।
वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान् ४०।
दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत् ।
एवं मासोपवासाद्धि कृत्वाभ्यर्च्य जनार्दनम् ४१।
भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते ।
एवं मासोपवासांते कृत्वा विप्रान्त्रयोदश ४२।
निर्यापयेत्ततस्तान्वै विधिना येन तच्छृणु ।
कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः ४३।
पूजयित्वा तु देवेशमाचार्यानुज्ञया हरिम् ।
अर्चयित्वा यथाशक्त्या ह्यभिवाद्य गुरुं तथा ४४।
ततोनुभोजयेद्विप्रान्नमस्कारपुरःसरम् ।
विशुद्धकुलचारित्र विष्णुपूजनतत्परान् ४५।
पूजयित्वा तथा सर्वान्भोजयित्वा त्रयोदश ।
तांबूलवस्त्रयुग्मानि भोजनाच्छादनानि च ४६।
योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि ।
दद्याच्चैव द्विजाग्र्येभ्यः पूजयित्वा प्रणम्य च ४७।
ततोनुपूजयेच्छक्त्या शय्यां स्तरणसंस्कृताम् ।
साच्छादनां शुभां श्रेष्ठां सोपधानामलंकृताम् ४८।
कारयित्वात्मनोमूर्तिं कांचनीं तु स्वशक्तितः ।
न्यसेत्तस्यां तु शय्यायामर्चयित्वा स्रगादिभिः ४९।
आसनं पादुकां छत्रं वस्त्रयुग्ममुपानहौ ।
पवित्राणि च पुष्पाणि शयाय्यामुपकल्पयेत् 6.119.५०।
एवं शय्यां तु संकल्प्य प्रणिपत्य च तान्द्विजान् ।
प्रार्थयेच्चानुमोदार्थं विष्णुलोकं व्रजाम्यहम् ५१।
ततो व्रजेन्नरश्रेष्ठो विष्णोः स्थानमनामयम् ।
मंडपस्थां स्तुतान्विप्रानिति वाच्यं मुहुर्मुहुः ५२।
मंत्रहीनं क्रियाहीनं सर्वहीनं द्विजोत्तमाः ।
सर्वंसंपूर्णतां यातु भवद्वाक्यप्रसादतः ।
विधिर्मासोपवासस्य यथावत्परिकीर्तितः ५३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहिताया।
मुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे मासो।
पवासकथनंनामैकोनविंशत्यधिकशततमोऽध्यायः११९।