पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०७९

विकिस्रोतः तः
← अध्यायः ०७८ पद्मपुराणम्
अध्यायः ०७९
वेदव्यासः
अध्यायः ०८० →

महादेव उवाच-
अपामार्जनकं दिव्यं परमाद्भुतमेव च ।
पठितव्यं विशेषेण पुत्रकामार्थसिद्धये १।
एतत्स्तोत्रं पठेत्प्राज्ञः सर्वकामार्थसिद्धये ।
एककालं द्विकालं वा ये पठंति द्विजातयः २।
आयुश्च श्रीर्बलं तस्य वर्द्धयंति दिने दिने ।
ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमेव वा ३।
वैश्यो धनसमृद्धिं च शूद्रो भक्तिं च विंदति ।
अन्यैश्च लभते भक्तिं पठनाच्छ्रवणाज्जपात् ४।
सामवेदफलं तस्य जायते नगनन्दिनि ।
अखिलं पापसंघातं तत्क्षणादेव नश्यति ५।
इति ज्ञात्वा तु भो देवि पठितव्यं समाहितैः ।
पुत्राश्चैव तथा लक्ष्मीः संपूर्णा भवति ध्रुवम् ६।
लिखित्वा भूर्जपत्रे तु यो धारयति वैष्णवः ।
इहलोके सुखं भुक्त्वा याति विष्णोः परं पदम् ७।
पठित्वा श्लोकमेकं तु तुलसीं यः समर्पयेत् ।
सर्वं तीर्थं कृतं तेन तुलस्याः पूजने कृते ८।
एतत्स्तोत्रं तु परमं वैष्णवं मुक्तिदायकम् ।
पृथ्वीदानसमं पाठाद्विष्णुलोकं तु गच्छति ९।
जपेत्स्तोत्रं विशेषेण विष्णुलोकस्य वांछया ।
बालानां जीवनार्थाय पठितव्यं समाहितैः १०।
रोगग्रहाभिभूतानां बालानां शांतिकारकम् ।
भूत ग्रह विषं चैव पठनादेव नश्यति ११।
कंठे तुलसिजां मालां धृत्वा विप्रो हि यः पठेत् ।
स च वै वैष्णवो ज्ञेयो विष्णुलोकं स गच्छति १२।
कंठे माला धृता येन शंखचक्रादिचिह्नितः ।
वैष्णवः प्रोच्यते विप्रः स्तोत्रं चैतत्पठन्सदा १३।
इहलोकं परित्यज्य विष्णुलोकं स गच्छति ।
मोहमायापरित्यक्तो दंभतृष्णाविवर्जितः १४।
एतत्स्तोत्रं पठेद्दिव्यं परं निर्वाणमाप्नुयात् ।
ते धन्याः संति भूर्लोके ये विप्रा वैष्णवाः स्मृताः १५।
स्वात्मा वै तारितस्तैस्तु सकुलं नात्र संशयः ।
ते वै धन्यतमा लोके नारायणपरायणाः ।
तैर्भक्तिश्च सदा कार्या ते वै भागवता नराः १६।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे अपामार्जनमहिमानामैकोनाशीतितमोऽध्यायः ७९।