पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०७८

विकिस्रोतः तः
← अध्यायः ०७७ पद्मपुराणम्
अध्यायः ०७८
वेदव्यासः
अध्यायः ०७९ →

महादेव उवाच-
अथातः संप्रवक्ष्यामि अपामार्जनमुत्तमम् ।
पुलस्त्येन यथोक्तं तु दालभ्याय महात्मने १।
सर्वेषां रोगदोषाणां नाशनं मंगलप्रदम् ।
तत्तेऽहं तु प्रवक्ष्यामि शृणु त्वं नगनंदिनि २।
श्रीदालभ्य उवाच-
भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः ।
कुष्ठग्रहाभिभूताश्च सर्वकाले ह्युपद्रुताः ३।
आभिचारिककृत्याद्या बहुरोगाश्च दारुणाः ।
न भवंति मुनिश्रेष्ठ तन्मे त्वं वक्तुमर्हसि ४।
पुलस्त्य उवाच-
व्रतोपवासनियमैर्विष्णुर्वै तोषितस्तु यैः ।
ते नरा नैव रोगार्त्ता जायंते मुनिसत्तम ५।
यैर्न कृतं व्रतं पुण्यं न दानं न तपस्तदा ।
न तीर्थं देवपूजा च नान्नं दत्तं तु भूरिशः ६।
ते वै लोकास्तदा ज्ञेया रोगदोषैः प्रपीडिताः ।
आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति ७।
तत्तदाप्नोत्यसंदिग्धं विष्णोः सेवी विशेषतः ।
नाधिं प्राप्नोति न व्याधिं न विषग्रहबंधनम् ८।
कृत्यास्पर्शभयं नापि तोषिते मधुसूदने ।
समस्तदोषनाशश्च सर्वदा च शुभा ग्रहाः ९।
देवानामप्यधृष्योऽसौ तोषिते च जनार्दने ।
यः सर्वेषु च भूतेषु यथात्मनि तथापरे १०।
उपवासादिना तेन तोषितो मधुसूदनः ।
तोषिते तत्र जायंते नराः पूर्णमनोरथाः ११।
अरोगाः सुखिनो भोगभोक्तारो मुनिसत्तम ।
तेषां च शत्रवो नैव न च रोगाभिचारिकम् १२।
ग्रहरोगादिकं चैव पापकार्यं न जायते ।
अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि वै ।
रक्षंति सकलापद्भ्यो येन विष्णुरुपासितः १३।
श्रीदालभ्य उवाच-
अनाराधितगोविंदा ये नरा दुःखभागिनः ।
तेषां दुःखाभिभूतानां यत्कर्त्तव्यं दयालुभिः १४।
पश्यद्भिः सर्वभूतस्थं वासुदेवं सनातनम् ।
समदृष्टिभिरप्यत्र तन्मे ब्रूहि विशेषतः १५।
श्रीपुलस्त्य उवाच-।
तद्वक्ष्यामि मुनिश्रेष्ठ समाहितमनाः शृणु ।
रोगदोषाशुभहरं विज्वरादि विनाशनम् १६।
शिखायां श्रीधरं न्यस्य शिखाधः श्रीकरं तथा ।
हृषीकेशं तु केशेषु मूर्ध्नि नारायणं परम् १७।
ऊर्ध्वश्रोत्रे न्यसेद्विष्णुं ललाटे जलशायिनम् ।
विभुं वै भ्रूयुगे न्यस्य भ्रूमध्ये हरिमेव च १८।
नरसिंहं नासिकाग्रे कर्णयोरर्णवेशयम् ।
चक्षुषोः पुंडरीकाक्षं तदधो भूधरं न्यसेत् १९।
कपोलयोः कल्किनाथं वामनं कर्णमूलयोः ।
शंखिनं शंखयोर्न्यस्य गोविंदं वदने तथा २०।
मुकुंदं दंतपंक्तौ तु जिह्वायां वाक्पतिं तथा ।
रामं हनौ तु विन्यस्य कंठे वैकुंठमेव च २१।
बलघ्नं बाहुमूलाधश्चांसयोः कंसघातिनम् ।
अजं भुजद्वये न्यस्य शार्ङ्गपाणिं करद्वये २२।
संकर्षणं करांगुष्ठे गोपमंगुलिपंक्तिषु ।
वक्षस्यधोक्षजं न्यस्य श्रीवत्सं तस्य मध्यतः २३।
स्तनयोस्त्वनिरुद्धं च दामोदरमथोदरे ।
पद्मनाभं तथा नाभौ नाभ्यधश्चापि केशवम् २४।
मेढ्रे धराधरं देवं गुदे चैव गदाग्रजम् ।
पीतांबरधरं कट्यामूरुयुग्मे मधोर्द्विषम् २५।
मुरद्विषं पिंडकयोर्जानुयुग्मे जनार्दनम् ।
फणीशं गुल्फयोर्न्यस्य क्रमयोश्च त्रिविक्रमम् २६।
पादांगुष्ठे श्रीपतिं च पादाधो धरणीधरम् ।
रोमकूपेषु सर्वेषु विष्वक्सेनं न्यसेद्बुधः २७।
मत्स्यं मांसे तु विन्यस्य कूर्मं मेदसि विन्यसेत् ।
वाराहं तु वसामध्ये सर्वास्थिषु तथाच्युतम् २८।
द्विजप्रियं तु मज्जायां शुक्रे श्वेतपतिं तथा ।
सर्वांगे यज्ञपुरुषं परमात्मानमात्मनि २९।
एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् ।
यावन्न व्याहरेत्किंचित्तावद्विष्णुमयः स्थितः ३०।
गृहीत्वा तु समूलाग्रान्कुशान्शुद्धान्समाहितः ।
मार्जयेत्सर्वगात्राणि कुशाग्रैरिह शांतिकृत् ३१।
विष्णुभक्तो विशेषेण रोगग्रहविषार्दिते ।
विषार्त्तानां रोगिणां च कुर्याच्छांतिमिमां शुभाम् ३२।
जायते तेन भो विप्र सर्वरोगप्रणाशनम् ।
ॐनमः श्रीपरमार्थाय पुरुषाय महात्मने ३३।
अरूपबहुरूपाय व्यापिने परमात्मने ।
वाराहं नारसिंहं च वामनं च सुखप्रदम् ३४।
ध्यात्वा कृत्वा नमो विष्णोर्नामान्यंगेषु विन्यसेत् ।
निष्कल्मषाय शुद्धाय व्याधिपापहराय वै ३५।
गोविंदपद्मनाभाय वासुदेवाय भूभृते ।
नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ३६।
त्रिविक्रमाय रामाय वैकुंठाय नराय च ।
श्रीवाराहनृसिंहाय वामनाय महात्मने ३७।
हयग्रीवाय शुभ्राय हृषीकेश हराशुभम् ।
परोपतापमहितं प्रमुक्तं चाभिचारिकम् ३८।
गरस्पर्शमहारोगप्रयोगं जरयाजर ।
नमोऽस्तु वासुदेवाय नमः कृष्णाय खड्गिने ३९।
नमः पुष्करनेत्राय केशवायादिचक्रिणे ।
नमः किंजल्कवर्णाग्र्य पीतनिर्मलवाससे ४०।
महादेव वपुष्कंध धृतचक्राय चक्रिणे ।
दंष्ट्रोद्धृतक्षितितलत्रिमूर्तिपतये नमः ४१।
महायज्ञवराहाय श्रीवल्लभ नमोस्तु ते ।
तप्तहाटककेशांत ज्वलत्पावकलोचनः ४२।
वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते ।
कश्यपायातिह्स्वाय ऋग्यजुः सामलक्षण ४३।
तुभ्यं वामनरूपाय क्रमते गां नमोनमः ।
वाराहाशेषदुःखानि सर्वपापफलानि च ४४।
मर्दमर्द महादंष्ट्र मर्दमर्द च तत्फलम् ।
नृसिंहकुलिशस्पर्श दंतप्रांत नखोज्वल ४५।
भंजभंज निनादेन दुःखान्यस्यार्त्तिनाशन ।
ऋग्यजुःसामभिर्वाग्भिः कामरूपधरादिधृक् ४६।
प्रशमं सर्वदुःखानि नयत्वस्य जनार्दनः ।
एकाहिकं द्व्याहिकं च तथा त्रिदिवसज्वरम् ४७।
चातुर्थिकं तथात्युग्रं तथा वै सततज्वरम् ।
दोषोत्थं सन्निपातोत्थं तथैवागंतुकज्वरम् ४८।
शमं नयतु गोविंदो भित्वा छित्वास्य वेदनाम् ।
नेत्रदुःखं शिरोदुःखं दुःखं तूदरसंभवम् ४९।
अनुच्छ्वासं महाश्वासं परितापं सवेपथुम् ।
गुदघ्राणांघ्रिरोगांश्च कुष्ठरोगं तथाक्षयम् 6.78.५०।
कामलादींस्तथारोगान्प्रमेहादींश्च दारुणान् ।
ये वातप्रभवा रोगा लूताविस्फोटकादयः ५१।
ते सर्वे विलयं यांतु वासुदेवापमार्जिताः ।
विलयं यांति ते सर्वे विष्णोरुच्चारणेन वा ५२।
क्षयं गच्छंतु चाशेषास्ते चक्राभिहता हरेः ।
अच्युतानंतगोविंद नामोच्चारणभेषजात् ५३।
नश्यंति सकला रोगाः सत्यं सत्यं वदाम्यहम् ।
स्थावरं जंगमं यच्च कृत्रिमं चापि यद्विषम् ५४।
दंतोद्भवं नखोद्भूतमाकाशप्रभवं च यत् ।
भूतादिप्रभवं यच्च विषमत्यंतदुःसहम् ५५।
शमं नयतु तत्सर्वं कीर्तितोऽस्य जनार्दनः ।
ग्रहान्प्रेतग्रहांश्चैव तथान्याञ्छाकिनीग्रहान् ५६।
मुखमंडलिकान्क्रूरान्रेवतीं वृद्धिरेवतीम् ।
वृद्धिकाख्यान्ग्रहांश्चोग्रांस्तथा मातृग्रहानपि ५७।
बालस्य विष्णोश्चरितं हंतु बालग्रहानपि ।
वृद्धानां ये ग्रहाः केचिद्बालानां चापि ये ग्रहाः ५८।
नृसिंहदर्शनादेव नश्यंते तत्क्षणादपि ।
दंष्ट्राकरालवदनो नृसिंहो दैत्यभीषणः ५९।
तं दृष्ट्वा ते ग्रहाः सर्वे दूरं यांति विशेषतः ।
श्रीनृसिंहमहासिंहज्वालामालोज्ज्वलानन ६०।
ग्रहानशेषान्सर्वेश नुदस्वास्य विलोचन ।
ये रोगा ये महोत्पाता ये द्विषो ये महाग्रहाः ६१।
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ।
शस्त्रक्षतेषु ये रोगा ज्वालगर्दभिकादयः ६२।
विस्फोटकादयो ये च ग्रहा गात्रेषु संस्थिताः ।
त्रैलोक्यरक्षाकर्त्तस्त्वं दुष्टदानववारण ६३।
सुदर्शनमहातेजश्छिंधि छिंधि महाज्वरम् ।
छिंधि वातं च लूतां च छिंधि घोरं महाविषम् ६४।
उद्दंडामरशूलं च विषज्वालासगर्दभम् ।
ॐ हांहांहूंहूं प्रधारेण कुठारेण हनद्दिवषः ६५।
ॐ नमो भगवते सुदर्शनाय दुःखदारणविग्रह ।
यानि चान्यानि दुष्टानि प्राणिपीडाकराणि वै ६६।
तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः ।
किंचिद्रूपं समास्थाय वासुदेव नमोस्तु ते ६७।
क्षिप्त्वा सुदर्शनं चक्रं ज्वालमालाविभीषणम् ।
सर्वदुष्टोपशमनं कुरु देव वराच्युत ६८।
सुदर्शनमहाचक्र गोविंदस्य वरायुध ।
तीक्ष्णधार महावेग सूर्यकोटिसमद्युते ६९।
सुदर्शनमहाज्वाल छिंधि छिंधि महारव ।
सर्वदुःखानि रक्षांसि पापानि च विभीषण ७०।
दुरितं हन चारोग्यं कुरु त्वं भो सुदर्शन ।
प्राच्यां चैव प्रतीच्यां च दक्षिणोत्तरतस्तथा ७१।
रक्षां करोतु विश्वात्मा नरसिंहः स्वगर्जितैः ।
भूम्यांतरिक्षे च तथा पृष्ठतः पार्श्वतोऽग्रतः ।
रक्षां करोतु भगवान्बहुरूपी जनार्दनः ७२।
यथा विष्णुमयं सर्वं सदेवासुरमानुषम् ।
तेन सत्येन सकलं दुःखमस्य प्रणश्यतु ७३।
यथा योगेश्वरो विष्णुः सर्वदेवेषु गीयते ।
तेन सत्येन सकलं दुःखमस्य प्रणश्यतु ७४।
परमात्मा यथा विष्णुर्वेदांगेषु च गीयते ।
तेन सत्येन विश्वात्मा सुखदोऽस्त्वस्य केशवः ७५।
शांतिरस्तु शिवं चास्तु प्रणाशं यातु चासुखम् ।
वासुदेवशरीरोत्थैः कुशैः संमार्जितं मया ७६।
अपामार्जितगोविंद नमो नारायणस्तथा ।
तथापि सर्वदुःखानां प्रशमो वचनाद्धरेः ७७।
शांताः समस्तदोषास्ते ग्रहाः सर्वे विषाणि च ।
भूतानि च प्रशाम्यंति संस्मृते मधुसूदने ७८।
एते कुशा विष्णुशरीरसंभवा जनार्दनोऽहं स्वयमेव चाग्रतः ।
हतं मया दुःखमशेषमस्य वै स्वस्थो भवत्वेष वचो यथा हरेः ७९।
शांतिरस्तु शिवं चास्तु प्रणश्यतु सुखं च यत् ।
यदस्य दुरितं किंचित्क्षिप्तं तल्लवणांभसि ८०।
स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात् ।
यद्यतोऽत्रागतं पापं तत्तु तत्र प्रगच्छतु ८१।
एतद्रोगेषु पीडासु जंतूनां हितमिच्छुभिः ।
विष्णुभक्तैश्च कर्त्तव्यमपामार्जनकं परम् ८२।
अनेन सर्वदुःखानि विलयं यांत्यशेषतः ।
सर्वपापविशुध्यर्थं विष्णोश्चैवापमार्जनम् ८३।
आर्द्रं शुष्कं लघुस्थूलं ब्रह्महत्यादिकं तु यत् ।
तत्सर्वं नश्यते तूर्णं तमोवद्रविदर्शनात् ८४।
नश्यंति रोगा दोषाश्च सिंहात्क्षुद्रमृगा यथा ।
ग्रहभूतपिशाचादि श्रवणादेव नश्यतु ८५।
द्रव्यार्थं लोभपरमैर्न कर्त्तव्यं कदाचन ।
कृतेपामार्जने किंचिन्न ग्राह्यं हितकाम्यया ८६।
निरपेक्षैः प्रकर्तव्यमादिमध्यांतबोधकैः ।
विष्णुभक्तैः सदा शांतैरन्यथा सिद्धिदं भवेत् ८७।
अतुलेयं नृणां सिद्धिरियं रक्षा परा नृणाम् ।
भेषजं परमं ह्येतद्विष्णोर्यदपमार्जनम् ८८।
उक्तं हि ब्रह्मणा पूर्वं पुलस्त्याय सुताय वै ।
एतत्पुलस्त्यमुनिदालभ्यायोतं स्वयम् ८९।
सर्वभूतहितार्थाय दालभ्येन प्रकाशितम् ।
त्रैलोक्ये तदिदं विष्णोः समाप्तं चापमार्जनम् ९०।
तवाग्रे कथितं देवि यतो भक्तासि मे सदा ।
श्रुत्वा तु सर्वं भक्त्या च रोगान्दोषान्व्यपोहति ९१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे अपामार्जनस्तोत्रंनाम अष्टसप्ततितमोऽध्यायः ७८।