पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०८५

विकिस्रोतः तः
← अध्यायः ०८४ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ०८५
अज्ञातलेखकः
अध्यायः ०८६ →

वेन उवाच-
भगवन्देवदेवेश प्रसादाच्च मम त्वया ।
भार्यातीर्थं समाख्यातं पितृतीर्थमनुत्तमम् १।
मातृतीर्थं हृषीकेश बहुपुण्यप्रदायकम् ।
प्रसादसुमुखो भूत्वा गुरुतीर्थं वदस्व मे २।
श्रीभगवानुवाच-
कथयिष्याम्यहं राजन्गुरुतीर्थमनुत्तमम् ।
सर्वपापहरं प्रोक्तं शिष्याणां गतिदायकम् ३।
शिष्याणां परमं पुण्यं धर्मरूपं सनातनम् ।
परं तीर्थं परं ज्ञानं प्रत्यक्षफलदायकम् ४।
यस्यप्रसादाद्राजेंद्र इहैव फलमश्नुते ।
परलोके सुखं भुंक्ते यशः कीर्तिमवाप्नुयात् ५।
प्रसादाद्यस्य राजेंद्र गुरोश्चैव महात्मनः ।
प्रत्यक्षं दृश्यते शिष्यैस्त्रैलोक्यं सचराचरम् ६।
व्यवहारं च लोकानामाचारं नृपनंदन ।
विज्ञानं विंदते शिष्यो मोक्षं चैव प्रयाति च ७।
सर्वेषामेव लोकानां यथा सूर्यः प्रकाशकः ।
गुरुः प्रकाशकस्तद्वच्छिष्याणां गतिरुत्तमा ८।
रात्रावेव प्रकाशेच्च सोमो राजा नृपोत्तम ।
तेजसा साधयेत्सर्वमधिकारं चराचरम् ९।
गृहेप्रकाशयेद्दीपः समूहं नृपसत्तम ।
तेजसा नाशयेत्सर्वमंधकारघनाविलम् १०।
अज्ञानतमसा व्याप्तं शिष्यं द्योतयते गुरुः ।
शिष्यप्रकाशउद्द्योतैरुपदेशैर्महामते ११।
दिवाप्रकाशकः सूर्यः शशीरात्रौ प्रकाशकः ।
गृहप्रकाशको दीपस्तमोनाशकरः सदा १२।
रात्रौ दिवा गृहस्यांते गुरुः शिष्यं सदैव हि ।
अज्ञानाख्यं तमस्तस्य गुरुः सर्वं प्रणाशयेत् १३।
तस्माद्गुरुः परं तीर्थं शिष्याणामवनीपते ।
एवं ज्ञात्वा ततः शिष्यः सर्वदा तं प्रपूजयेत् १४।
गुरुं पुण्यमयं ज्ञात्वा त्रिविधेनापि कर्मणा ।
इत्यर्थे श्रूयते विप्र इतिहासः पुरातनः १५।
सर्वपापहरः प्रोक्तश्च्यवनस्य महात्मनः ।
भार्गवस्य कुले जातश्च्यवनो मुनिसत्तमः १६।
तस्य चिंता समुत्पन्ना एकदा तु नृपोत्तम ।
कदाहं ज्ञानसंपन्नो भविष्यामि महीतले १७।
दिवारात्रौप्रचिंतेत्स ज्ञानार्थी मुनिसत्तमः ।
एवं तु चिंतमानस्य मतिरासीन्महात्मनः १८।
तीर्थयात्रां प्रयास्यामि अभीष्टफलदायिनीम् ।
गृहक्षेत्रादिसंत्यज्य भार्यां पुत्रं धनं ततः १९।
तीर्थयात्राप्रसंगेन अटते मेदिनीं तदा ।
लोमानुलोमयात्रां स गंगायाः कृतवान्नृप २०।
स तद्वन्नर्मदायाश्च सरस्वत्या मुनीश्वरः ।
गोदावर्यादिसर्वासां नदीनां सागरस्य च २१।
अन्येषां सर्वतीर्थानां क्षेत्राणां च नृपोत्तम ।
देवानां पुण्यलिगानां यात्राव्याजेन सोऽभ्रमत् २२।
भ्रममाणस्य तस्यापि तीर्थेषु परमेषु च ।
भ्रममाणः समायातः क्षेत्राणामुत्तमं तदा ।
कायश्च निर्मलो जातः सूर्यतेजः समप्रभः २३।
च्यवनः काशते दीप्त्या पूतात्मानेन कर्मणा २४।
नर्मदा दक्षिणे कूले नाम्ना अमरकंटकम् ।
ददर्श सुमहालिगं सर्वेषां गतिदायकम् २५।
नत्वा स्तुत्वा तु संपूज्य सिद्धनाथं महेश्वरम् ।
ज्वालेश्वरं ततो दृष्ट्वा दृष्ट्वा चाप्यमरेश्वरम् २६।
ब्रह्मेशं कपिलेशं च मार्कंडेश्वरमुत्तमम् ।
एवं यात्रां ततः कृत्वा ॐकारं समुपागतः २७ **।
वटच्छायां समाश्रित्य शीतलां श्रमनाशिनीम् ।
सुखेन संस्थितो विप्रश्च्यवनो भृगुनंदनः २८।
तत्र स्वनं स शुश्राव समुक्तं पक्षिणा तदा ।
दिव्यभाषा समायुक्तं ज्ञानविज्ञानसंयुतम् २९।
शुकश्च एकस्तत्रास्ते बहुकालप्रजीवकः ।
कुंजलोनाम धर्मात्मा चतुःपुत्रः सभार्यकः ३०।
आसंस्तस्य हि पुत्राश्च चत्वारः पितृनंदनाः ।
तेषां नामानि राजेंद्र कथयिष्ये तवाग्रतः ३१।
ज्येष्ठस्तु उज्ज्वलो नाम द्वितीयस्तु समुज्ज्वलः ।
तृतीयो विज्वलोनाम चतुर्थश्च कपिंजलः ३२।
एवं पुत्रास्तु चत्वारः कुंजलस्य महामते ।
शुकस्य तस्य पुण्यस्य पितृमातृपरायणाः ३३।
भ्रमंति गिरिकुंजेषु द्वीपेषु च समाहिताः ।
भोजनार्थं तु संक्षुब्धाः क्षुधया परिपीडिताः ३४।
स्वोदरस्थां क्षुधां सौम्य फलैरमृतसन्निभैः ।
अमृतस्वादुतोयेन शमयंति नृपोत्तम ३५।
फलं पक्वं रसालं तु आहारार्थं सुपुत्रकाः ।
दत्वा फलानि दंपत्योर्निक्षिपंति प्रयत्नतः ३६।
मातुरर्थे महाभागा भक्तिभावसमन्विताः ।
तुष्टा आहारमुत्पाद्य भक्षयंति पठंति च ३७।
तत्र क्रीडारताः सर्वे विलसंति रमंति च ।
संध्याकालं समाज्ञाय पितुरंतिकमुत्तमम् ३८।
आयांति भक्ष्यमादाय गुर्वर्थं तु प्रयत्नतः ।
पश्यतस्तस्य विप्रस्य च्यवनस्य महात्मनः ३९।
आगतास्त्वंडजाः सर्वे पितुर्नीडं सुशोभनम् ।
पितरं मातरं चोभौ प्रणेमुस्ते महामते ४०।
ताभ्यां भक्ष्यं समासाद्य उपतस्थुस्तयोः पुरः ।
सर्वे संभाषिताः पित्रा मानितास्ते सुतोत्तमाः ४१।
मात्रा च कृपया राजन्वचनैः प्रीतिसंमितैः ।
पक्षवातेन शीतेन मातापित्रोश्च ते तदा ४२।
तेषामाप्यायनं तौ द्वौ चक्राते पक्षिणौ नृप ।
आशीर्भिरभिनंद्यैव द्वाभ्यामपि सुपुत्रकान् ४३।
तैश्च दत्तं सुसंपुष्टमाहारममृतोपमम् ।
तावेव हि सुसंप्रीतिं चक्राते द्विजसत्तम ४४।
पिबतो निर्मलं तोयं तीर्थकोटिसमुद्भवम् ।
स्वस्थानं तु समाश्रित्य सुखसंतुष्टमानसौ ४५।
चक्राते च कथां दिव्यां सुपुण्यां पापनाशिनीम् ।
विष्णुरुवाच-
पित्रा तु कुंजलेनापि पृष्ट उज्ज्वल आत्मजः ४६।
क्वगतोऽस्यद्य पुत्र त्वं किमपूर्वं त्वया पुनः ।
तत्र दृष्टं श्रुतं पुण्यं तन्मे कथय नंदन ४७।
कुंजलस्य पितुर्वाक्यं समाकर्ण्य स उज्ज्वलः ।
पितरं प्रत्युवाचाथ भक्त्या नमितकंधरः ४८।
प्रणाममकरोन्मूर्ध्ना कथां चक्रे मनोहराम् ।
उज्ज्वल उवाच-
प्लक्षद्वीपं महाभाग नित्यमेव व्रजाम्यहम् ४९।
महता उद्यमेनापि आहारार्थं महामते ।
प्लक्षेद्वीपे महाराज संति देशा अनेकशः ५०।
पर्वताः सरिदुद्यान वनानि च सरांसि च ।
ग्रामाश्च पत्तनाश्चान्ये सुप्रजाभिः प्रमोदिताः ५१।
सदा सुखेन संतुष्टा लोका हृष्टा वसंति ते ।
दानपुण्यजपोपेताः श्रद्धाभावसमन्विताः ५२।
प्लक्षद्वीपे महाराज आसीत्पुण्यमतिः सदा ।
दिवोदासस्तु धर्मात्मा तत्सुतासीदनूपमा ५३।
गुणरूपसमायुक्ता सुशीला चारुमंगला ।
दिव्यादेवीति विख्याता रूपेणाप्रतिमा भुवि ५४।
पित्रा विलोकिता सा तु रूपतारुण्यमंगला ।
प्रथमे वयसि सा च वर्त्तते चारुमंगला ५५।
स तां दृष्ट्वा दिवोदासो दिव्यां देवीं सुतां तदा ।
कस्मै प्रदीयते कन्या सुवराय महात्मने ५६।
इति चिंतापरो भूत्वा समालोक्य नरोत्तमः ।
रूपदेशस्य राजानं समालोक्य महीपतिः ५७।
चित्रसेनं महात्मानं समाहूय नरोत्तमः ।
कन्यां ददौ महात्मासौ चित्रसेनाय धीमते ५८।
तस्या विवाहकाले तु संप्राप्ते समये नृप ।
मृतोसौ चित्रसेनस्तु कालधर्मेण वै किल ५९।
दिवोदासस्तु धर्मात्मा चिंतयामास भूपतिः ।
सुब्राह्मणान्समाहूय पप्रच्छ नृपनंदनः ६०।
अस्या विवाहकाले तु चित्रसेनो दिवं गतः ।
अस्यास्तु कीदृशं कर्म भविष्यति वदंतु मे ६१।
ब्राह्मणा ऊचुः-
विवाहो दृश्यते राजन्कन्यायास्तु विधानतः ।
पतिर्मृत्युं प्रयात्यस्या नोचेत्संगं करोति च ६२।
महाधिव्याधिना ग्रस्तस्त्यागं कृत्वा प्रयाति च ।
प्रव्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते ६३।
अनुद्वाहितायाः कन्याया उद्वाहः क्रियते बुधैः ।
न स्याद्रजस्वला यावदन्यः पतिर्विधीयते ६४।
विवाहं तु विधानेन पिता कुर्यान्न संशयः ।
एवं राजन्समादिष्टं धर्मशास्त्रं बुधैर्जनैः ६५।
विवाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाः ।
दिवोदासस्तु धर्मात्मा द्विजवाक्यप्रणोदितः ६६।
विवाहार्थं महाराज उद्यमं कृतवान्नृप ।
पुनर्दत्ता तु दानेन दिव्यादेवी द्विजोत्तम ६७।
रूपसेनाय पुण्याय तस्मै राज्ञे महात्मने ।
मृत्युधर्मं गतो राजा विवाहे तु महीपतिः ६८।
यदा यदा महाभाग दिव्यादेव्याश्च भूपतिः ।
भर्ता च म्रियते काले प्राप्ते लग्नस्य सर्वदा ६९।
एकविंशतिभर्तारः काले काले मृताः पितः ।
ततो राजा महादुःखी संजातः ख्यातविक्रमः ७०।
समालोच्य समाहूय समामंत्र्य स मंत्रिभिः ।
स्वयंवरे महाबुद्धिं चकार पृथिवीपतिः ७१।
प्लक्षद्वीपस्य राजानः समाहूता महात्मना ।
स्वयंवरार्थमाहूतास्तथा ते धर्मतत्पराः ७२।
तस्यास्तु रूपसंमुग्धा राजानो मृत्युनोदिताः ।
संग्रामं चक्रिरे मूढास्ते मृताः समरांगणे ७३।
एवं तात क्षयो जातः क्षत्रियाणां महात्मनाम् ।
दिव्यादेवी सुदुःखार्ता गता सा वनकंदरम् ७४।
रुरोद करुणं बाला दिव्यादेवी मनस्विनी ।
एवं तात मया दृष्टमपूर्वं तत्र वै तदा ७५।
तन्मे सुविस्तरं तात तस्याः कथय कारणम् ७६।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे। च्यवनोपाख्याने पंचाशीतितमोऽध्यायः ८५।


संदर्भाः[सम्पाद्यताम्]

कुञ्जलोपरि टिप्पणी