पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०८४

विकिस्रोतः तः
← अध्यायः ०८३ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ८४
अज्ञातलेखकः
अध्यायः ०८५ →

सुकर्मोवाच-
एतत्ते सर्वमाख्यातं चरित्रं पापनाशनम् ।
पुत्राणां तारकं दिव्यं बहुपुण्यप्रदायकम् १।
प्रत्यक्षं दृश्यते लोके ययातिचरितं श्रुतम् ।
पूरुणाप्तं महद्राज्यं दुर्गतिं गतवांस्तुरुः २।
पितृप्रसादात्कोपाच्च यथा जातं तथा पुनः ।
पुत्राणां तारकं पुण्यं यशस्यं धनधान्यदम् ३।
शापयुक्ताविमौ चोभौ तुरुश्च यदुरेव च ।
पितृमातृसमं नास्ति अभीष्टफलदायकम् ४।
साभिलाषेण भावेन पिता पुत्रं समाह्वयेत् ।
माता च पुत्रपुत्रेति तस्य पुण्यफलं शृणु ५।
समाहूतो यथा पुत्रः प्रयाति मातरं प्रति ।
यो याति हर्षसंयुक्तो गंगास्नानफलं लभेत् ६।
पादप्रक्षालनं यस्तु कुरुते च महायशाः ।
सर्वतीर्थफलं भुंक्ते प्रसादात्तु तयोः सुतः ७।
अंगसंवाहनाच्चान्यदश्वमेधफलं लभेत् ।
भोजनाच्छादनस्नानैर्गुरुं यः पोषयेत्सुतः ८।
पृथ्वीदानसमं पुण्यं तत्पुत्रे हि प्रजायते ।
सर्वतीर्थमयी गंगा तथा माता न संशयः ९।
बहुपुण्यमयः सिंधुर्यथा लोके प्रतिष्ठितः ।
अस्मिल्लोँके पिता तद्वत्पुराणकवयो विदुः १०।
सुकर्मोवाच-
भ्रंशते क्रोशते यस्तु पितरं मातरं पुनः ।
स पुत्रो नरकं याति रौरवाख्यं न संशयः ११।
मातरं पितरं वृद्धौ गृहस्थो यो न पोषयेत् ।
स पुत्रो नरकं याति वेदनां प्राप्नुयाद्ध्रुवम् १२।
कुत्सते पापकर्ता यो गुरुं पुत्रः सुदुर्मतिः ।
निष्कृतिर्नैव दृष्टा वै पुराणैः कविभिः कदा १३।
एवंज्ञात्वाह्यहंविप्रपूजयामिदिनेदिने ।
मातरं पितरं नित्यं भक्त्या नमितकंधरः १४।
कृत्याकृत्यं वदेच्चैव समाहूय गुरुर्मम ।
तत्करोम्यविचारेण शक्त्या स्वस्य च पिप्पल १५।
तेन मे परमं ज्ञानं संजातं गतिदायकम् ।
एतयोश्च प्रसादेन संसारे परिवर्तते १६।
यच्चकिंचित्प्रकुर्वंति मानवा भुवि संस्थिताः ।
गृहस्थस्तदहं जाने यच्च स्वर्गे प्रवर्तते १७।
नागानां च इहस्थोपि चारं जानामि पिप्पल ।
एतयोश्च प्रसादाच्च त्रैलोक्यं मम वश्यताम् १८।
गतं विद्याधरश्रेष्ठ भवानर्चतु माधवम् ।
विष्णुरुवाच-
एवं संचोदितस्तेन पिप्पलो हि स्वकर्मणा १९।
आनम्य तं द्विजश्रेष्ठं लज्जितोऽपि दिवं ययौ ।
सुकर्मासोऽपि धर्मात्मा गुरुं शुश्रूषते नृप २०।
एतत्ते सर्वमाख्यातं पितृतीर्थानुगं मया ।
अन्यत्किं ते प्रवक्ष्यामि वद वेन महामते २१।
इति श्रीपद्मपुराणे भूमिखंडेवेनोपाख्याने मातापितृतीर्थमाहात्म्यवर्णनंनाम चतुरशीतितमोऽध्यायः ८४।