पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०६८

विकिस्रोतः तः
← अध्यायः ०६७ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ६८
अज्ञातलेखकः
अध्यायः ०६९ →

ययातिरुवाच-
अधर्मस्य फलं सूत श्रुतं सर्वं मया विभो ।
धर्मस्यापि फलं ब्रूहि श्रोतुं कौतूहलं मम १।
मातलिरुवाच-
अथ पापैरिमे यांति यमलोकं चतुर्विधाः ।
संत्रासजननं घोरं विवशाः सर्वदेहिनः २।
गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः ।
पुंस्त्रीनपुंसकैर्वृद्धैर्यातव्यं जंतुभिस्ततः ३।
शुभाशुभफलं तत्र देहिनां प्रविचार्यते ।
चित्रगुप्तादिभिः सर्वैर्मध्यस्थैः सर्वदर्शिभिः ४।
न तेत्र प्राणिनः संति ये न यांति यमक्षयम् ।
अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचारितम् ५।
ये तत्र शुभकर्माणः सौम्यचित्तादयान्विताः ।
ते नरा यांति सौम्येन पथा यमनिकेतनम् ६।
यः प्रदद्याच्च विप्राणामुपानत्काष्ठपादुके ।
स विमानेन महता सुखं याति यमालयम् ७।
छत्रदानेन गच्छंति पथा साभ्रेण देहिनः ।
दिव्यवस्त्रपरीधाना यांति वस्त्रप्रदायिनः ८।
शिबिकायाः प्रदानेन विमानेन सुखं व्रजेत् ।
सुखासनप्रदानेन सुखं यांति यमालयम् ९।
आरामकर्ता छायासु शीतलासु सुखं व्रजेत् ।
यांति पुष्पकयानेन पुष्पारामप्रदायिनः १०।
देवायतनकर्ता च यतीनामाश्रमस्य च ।
अनाथमंडपानां च क्रीडन्याति गृहोत्तमैः ११।
देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकः १२।
विप्रेषु दीनेषु गुणान्वितेषु यच्छ्रद्धया स्वल्पमपि प्रदत्तम् ।
तत्सर्वकामान्समुपैति लोके श्राद्धे च दानं प्रवदंति संतः १३।
श्रद्धादानेन विज्ञेयमपि वालाग्रमात्रकम् ।
यत्पात्रादि चतुष्टयं श्रद्धा तेषु सदा मम १४।
श्रद्धीयते सदा तस्माच्छ्रद्धायास्तत्फलं भवेत् ।
गुणान्वितेषु दीनेषु यच्छत्यावसथान्यपि १५।
स प्रयाति सर्वकामं स्थानं पैतामहं नृप ।
श्रद्धयायेन विप्राय दत्तं काकिणिमात्रकम् १६।
सस्याद्दिव्यतिथिर्भूप देवानां कीर्तिवर्धनः ।
तस्माच्छ्रद्धान्वितैर्देयं तत्फलं भवति ध्रुवम् १७।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरित्रेऽष्टषष्टितमोऽध्यायः ६८।