पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०६९

विकिस्रोतः तः
← अध्यायः ०६८ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ६९
अज्ञातलेखकः
अध्यायः ०७० →

मातलिरुवाच-
अथ धर्माः शिवेनोक्ताः शिवधर्मागमोत्तमाः ।
ज्ञेया बहुविधास्ते च कर्मयोगप्रभेदतः १।
हिंसादिदोषनिर्मुक्ताः क्लेशायासविवर्जिताः ।
सर्वभूतहिताः शुद्धाः सूक्ष्मायासा महत्फलाः २।
अनंतशाखाकलिताः शिवमूलैकसंश्रिताः ।
ज्ञानध्यानसुपुष्पाढ्याः शिवधर्माः सनातनाः ३।
धारयंति शिवं यस्माद्धार्यते शिवभाषितैः ।
शिवधर्माः स्मृतास्तस्मात्संसारार्णवतारकाः ४।
तथाऽहि सा क्षमा सत्यं ह्रीः श्रद्धेन्द्रियसंयमः ।
दानमिज्यातपोदानं दशकं धर्मसाधनम् ५।
अथ व्यस्तैः समस्तैर्वा शिवधर्मैरनुष्ठितैः ।
शिवैकरस्य संप्राप्तैर्गतिरेकैव कल्पिता ६।
यथा भूः सर्वभूतानां स्थानं साधारणं स्मृतम् ।
तत्तथा शिवभक्तानां तुल्यं शिवपुरंस्मृतम् ७।
यथेह सर्वभूतानां भोगाः सातिशयाः स्मृताः ।
नानापुण्यविशेषेण भोगाः शिवपुरे तथा ८।
शुभाशुभफलं चापि भुज्यते सर्वदेहिभिः ।
शिवधर्मस्य चैकस्य फलं तत्रोपभुज्यते ९।
यस्य यादृग्भवेत्पुण्यं श्रद्धापात्रविशेषतः ।
भोगाः शिवपुरे तस्य ज्ञेयाः सातिशयाः शुभाः १०।
स्थानप्राप्तिः परं तुल्या भोगाः शांतिमयाः स्थिताः ।
कुर्यात्पुण्यं महत्तस्मान्महाभोगजिगीषया ११।
सर्वातिशयमेवैकं भावितं च सुरोत्तमैः ।
आत्मभोगाधिपत्यं स्याच्छिवः सर्वजगत्पतिः १२।
केचित्तत्रैव मुच्यंते ज्ञानयोगरता नराः ।
आवर्तंते पुनश्चान्ये संसारे भोगतत्पराः १३।
तस्माद्विमुक्तिमिच्छंस्तु भोगासक्तिं च वर्जयेत् ।
विरक्तः शांतचित्तात्मा शिवज्ञानमवाप्नुयात् १४।
ये चापीशान्यहृदया यजंतीशं प्रसंगतः ।
तेषामपि ददातीशः स्थानं भावानुरूपतः १५।
तत्रार्चयंति ये रुद्रं सकृदुच्छिन्नकल्मषाः ।
तेषां पिशाचलोकेषु भोगानीशः प्रयच्छति १६।
संतप्ता दुःखभारेण म्रियंते सर्वदेहिनः ।
अन्नदः पुण्यदः प्रोक्तः प्राणदश्चापि सर्वदः १७।
तस्मादन्नप्रदानेन सर्वदानफलं लभेत् ।
त्रैलोक्ये यानि रत्नानि भोगस्त्रीवाहनानि च १८।
अन्नदानप्रदः सर्वमिहामुत्र फलं लभेत् ।
यस्यान्नपानपुष्टांगः कुरुते पुण्यसंचयम् १९।
अन्नप्रदातुस्तस्यार्धं कर्तुश्चार्धं न संशयः ।
धर्मार्थकाममोक्षाणां देहः परमसाधनम् २०।
स्थितिस्तस्यान्नपानाभ्यामतस्तत्सर्वसाधनम् ।
अन्नं प्रजापतिः साक्षादन्नं विष्णुः शिवः स्वयम् २१।
तस्मादन्नसमं दानं न भूतं न भविष्यति ।
त्रयाणामपि लोकानामुदकं जीवनं स्मृतम् २२।
पवित्रमुदकं दिव्यं शुद्धं सर्वरसायनम् ।
अन्नपानाश्व गो वस्त्र शय्या सूत्रासनानि च २३।
प्रेतलोके प्रशस्तानि दानान्यष्टौ विशेषतः ।
एवं दानविशेषेण धर्मराजपुरं नरः २४।
यस्माद्याति सुखेनैव तस्माद्धर्मं समाचरेत् ।
ये पुनः क्रूरकर्माणः पापादानविवर्जिताः २५।
भुंजते दारुणं दुःखं नरके नृपनंदन ।
तथा सुखं प्रभुंजंति दानकर्तार एव तु २६।
तेषां तु संभवेत्सौख्यं कर्मयोगरतात्मनाम् ।
अप्रमेयगुणैर्दिव्यैर्विमानैः सर्वकामकैः २७।
असंख्यैस्तत्पुरं व्याप्तं प्राणिनामुपकारकैः ।
सहस्रसोमदिव्यं वा सूर्यतेजः समप्रभम् २८।
रुद्रलोकमिति प्रोक्तमशेषगुणसंयुतम् ।
सर्वेषां शिवभक्तानां तत्पुरं परिकीर्तितम् २९।
रुद्रक्षेत्रे मृतानां च जंगमस्थावरात्मनाम् ।
अप्येकदिवसं भक्त्या यः पूजयति शंकरम् ३०।
सोपि याति शिवस्थानं किं पुनर्बहुशोर्चयन् ।
वैष्णवा विष्णुभक्ताश्च विष्णुध्यानपरायणाः ३१।
तेपि गच्छंति वैकुंठे समीपं देवचक्रिणः ।
ब्रह्मवादी च धर्मात्मा ब्रह्मलोकं प्रयाति सः ३२।
पुण्यकर्ता सुपुण्येन पुण्यलोकं प्रयाति च ।
तस्मादीशे सदा भक्तिं भावयेदात्मनात्मनि ३३।
हरौ वापि महाराज युक्तात्मा ज्ञानवान्स्वयम् ।
तस्मात्सर्वविचारेण भावदोषविचारतः ३४।
एवं विष्णुप्रभावेण विशिष्टेनापि कर्मणा ।
नरः स्थानमवाप्येतदेशभावानुरूपतः ३५।
इत्येतदपरं प्रोक्तं श्रीमच्छिवपुरं महत् ।
देहिनां कर्मनिष्ठानां पुनरावर्त्तकं स्मृतम् ३६।
ऊर्ध्वं शिवपुराज्ज्ञेयं वैष्णवं लोकमुत्तमम् ।
वैष्णवा मानवा यांति विष्णुध्यानपरायणाः ३७।
ब्राह्मणा ब्रह्मलोकं तु सदाचारा नरोत्तमाः ।
प्रयांति यज्विनः सर्वे पुरीं तां तत्त्वकोविदाः ३८।
ऐंद्रं लोकं तथा यांति क्षत्रिया युद्धशालिनः ।
अन्ये च पुण्यकर्त्तारः पुण्यलोकान्प्रयांति ते ३९।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थे ययातिचरिते एकोनसप्ततितमोऽध्यायः ६९।