निरुक्तशास्त्रम्/पञ्चमोध्यायः

विकिस्रोतः तः
← चतुर्थोध्यायः निरुक्तशास्त्रम्
पञ्चमोध्यायः
[[लेखकः :|]]
षष्टोध्यायः →

अथ पञ्चमोऽध्यायः
सस्निमविन्दच्चरणे नदीनाम् । सस्निं संस्नातं मेघम् ।
वाहिष्ठो वा हवानां स्तोमो दूतो हुवन्नरा ।
वोढृतमो ह्वानानां स्तोमो दूतो हुवन्नरौ । नरा मनुष्या नृत्यन्ति कर्मसु । दूतो जवतेर्वा । द्रवतेर्वा । वारयतेर्वा ।
दूतो देवानामसि मर्त्यानाम् । इत्यपि निगमो भवति । वावशानो वष्टेर्वा । वाश्यतेर्वा । सप्त स्वसृररुषीर्वावशानः । इत्यपि निगमो भवति ।
वार्यं वृणोतेः । अथापि वरतमम् ।
तद्वार्यं वृणीमहे वरिष्ठं गोपयत्य॑म् ।
तद्वार्यं वृणीमहे । वर्षिष्ठं गोपायितव्यम् । गोपायितारो यूयं स्थ । युष्मभ्यमिति वा ।
अन्ध इत्यन्ननाम । आध्यानीयं भवति ।
आमत्रेभिः सिञ्चता मद्यमन्धः ।।
आसिञ्चतामत्रैर्मदनीयमन्धः । अमत्रं पात्रम् । अमा अस्मिन्मदन्ति । अमा पुनरनिर्मितं भवति । पात्रं पानात् ।
तमोऽप्यन्ध उच्यते । नास्मिन्ध्यानं भवति । न दर्शनम् । अन्धन्तम इत्यभिभाषन्ते । अयमपीतरोऽन्ध एतस्मादेव ।
पश्यदक्षण्वान्न वि चेतन्धः । इत्यपि निगमो भवति ५.१

असश्चन्ती भूरिधारे पय॑स्वती ।
असज्यमाने इति वा । अव्युदस्यन्त्याविति वा । बहुधारे उदकवत्यौ ।
वनुष्यतिर्हन्तिकर्मा । अनवगतसंस्कारो भवति ।
वनुयाम वनुष्यतः । इत्यपि निगमो भवति ।
दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः । दीर्घप्रततयज्ञमभिजिघांसति यो वयं तं जयेम पृतनासु । दूढ्यं दुर्धियं पापधियम् । पापः पाताऽपेयानाम् । पापत्यमानोऽवाङेव पततीति वा । पापत्यतेर्वा स्यात् । तरुष्यतिरप्येवंकर्मा ।
इन्द्रेण युजा तरुषेम वृत्रम् ।
इत्यपि निगमो भवति । मन्दना भन्दतेः स्तुतिकर्मणः ।
पुरुप्रियो भन्दते धाम॑भिः कविः । इत्यपि निगमो भवति ।
स भन्दना उदियर्ति प्रजावतीः । इति च ।
अन्येन मदाहनो याहि तूय॑म् ।
अन्येन मदहनो गच्छ क्षिप्रम् । आहंसीव भाषमाणेत्यसभ्यभाषणादाहना इव भवति । एतस्मादाहनः स्यात् । ऋषिर्नदो भवति । नदतेः स्तुतिकर्मणः ।
नदस्य॑ मा रुधतः काम आगन् ।
नदनस्य मा रुधतः काम आगमत् । संरुद्धप्रजननस्य ब्रह्मचारिणः । इत्यृषिपुत्र्या विलपितं वेदयन्ते ५.२ ।

[१]न यस्य॒ द्यावा॑पृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः ।
अश्नोतेरित्येवमेके ।
[२]अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।
[३]लोपाशः सिंहं प्रत्यञ्चमत्साः ।
क्षियतिनिगमः पूर्वः क्षरतिनिगम उत्तर इत्येके । अनूपे गोमान् गोभिर्यदा क्षियत्यथ सोमो दुग्धाभ्यः क्षरति । सर्वे क्षियतिनिगमा इति शाकपूणिः ।
श्वात्रमिति क्षिप्रनाम । आशु अतनं भवति ।
[४]स प॑त॒त्रीत्वरं स्था जगद्यच्छ्वात्रमग्निरकृणोज्जातवेदाः ।
स पतत्रि चेत्वरं स्थावरं जङ्गमं च यत्तत् क्षिप्रमग्निरकरोज्जातवेदाः । ऊतिरवनात् ।
[५]आ त्वा रथं यथोतये । इत्यपि निगमो भवति ।
हासमाने इत्युपरिष्टाद् व्याख्यास्यामः ।
[६]वम्रकः पड्भिरुप सर्पदिन्द्रम् ।
पानैरिति वा । स्पाशनैरिति वा ।
[७]ससं न पक्वम॑विदच्छुचन्तम् ।
स्वप्नमेतन्माध्यमिकं ज्योतिरनित्यदर्शनम् ।
तदिवाविदज्जाज्वल्यमानम् ।
[८]द्विता च सत्ता स्वधया च शंभुः ।
द्वैधं सत्ता मध्यमे च स्थान उत्तमे च । शंभुः सुखभूः ।
[९]मृगं न व्रा मृगय॑न्ते ।
मृगमिव व्रात्याः प्रैषाः ५.३

वराहो मेघो भवति । वराहारः ।
वरमाहारमाहार्षीः । इति च ब्राह्मणम् ।
[१०]विध्यद्वराहं तिरो अद्रिमस्ता । इत्यपि निगमो भवति ।
अयमपीतरो वराह एतस्मादेव । बृहति मूलानि । वरं वरं मूलं बृहतीति वा । [११]वराहमिन्द्र एमुषम् । इत्यपि निगमो भवति ।
अङ्गिरसोऽपि वराहा उच्यन्ते ।
[१२]ब्रह्मणस्पतिर्वृषभिर्वराहैः ।
अथाप्येते माध्यमका देवगणा वराहव उच्यन्ते ।
[१३]पश्यन्हिरण्यचक्रानयोदंष्ट्रान्विधावतो वराहून् ।
स्वसराण्यहानि भवन्ति । स्वयं सारीण्यपि वा । स्वरादित्यो भवति । स एनानि सारयति ।
[१४]उस्रा इव स्वसराणि । इत्यपि निगमो भवति ।
शर्या अंगुलयो भवन्ति । सृजन्ति कर्माणि शर्या इषवः शरमय्यः । शरः शृणातेः । [१५]शर्याभिर्न भरमाणो गर्भस्त्योः ।
इत्यपि निगमो भवति ।
अर्को देवो भवति । यदेनमर्चन्ति । अर्को मन्त्रो भवति । यदनेनार्चन्ति । अर्कमन्नं भवति । अर्चति भूतानि । अर्को वृक्षो भवति । संवृत्तः कटुकिम्ना ५.४

[१६]गायन्ति त्वा गायत्रिणोऽर्चन्त्य॒र्कमर्किणः ।
ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥
गायन्ति त्वा गायत्रिणः । प्रार्चन्ति तेऽर्कमर्किणः । ब्रह्माणस्त्वा शतक्रत उद्येमिरे वंशमिव । वंशो वनशयो भवति । वननाच्छ्रूयत इति वा ।
पवी रथनेमिर्भवति । यद्विपुनाति भूमिम् ।
उत पव्या रथानामद्रिं भिन्दन्त्योज॑सा ।
तं मरुतः क्षुरपविना व्ययुः ।
इत्यपि निगमौ भवतः । वक्षो व्याख्यातम् ।
धन्वान्तरिक्षम् । धन्वन्त्यस्मादापः ।
तिरो धन्वाति रोचते । इत्यपि निगमो भवति ।
सिनमन्नं भवति । सिनाति भूतानि ।
येन स्मा सिनं भरथः सखिभ्यः । इत्यपि निगमो भवति ।
इत्थामुथेत्येतेन व्याख्यातम् ।
सचा सहेत्यर्थः ।
वसुभिः सचा भुवा । वसुभिः सह भुवौ ।
चिदिति निपातोऽनुदात्तः पुरस्तादेव व्याख्यातः । अथापि पशुनामेह भवत्युदात्तः । चिदसि मनासि । चितास्त्वयि भोगाः । चेतयसे इति वा । आ इत्याकार उपसर्गः पुरस्तादेव व्याख्यातः । अथाप्यध्यर्थे दृश्यते ।
अभ्र आँ अपः । अभ्रा आ अपोऽभ्रेऽध्यय इति ।
द्युम्नं द्योततेः । यशो वान्नं वा ।
अस्मे द्युम्नमधि रत्नं च धेहि । अस्मासु द्युम्नं च रत्नं च धेहि ५.५

पवित्रं पुनातेः । मन्त्रः पवित्रमुच्यते ।
येन देवाः पवित्रेणात्मानं पुनते सदा । इत्यपि निगमो भवति ।
रश्मयः पवित्रमुच्यन्ते ।
गभस्तिपूतः नृभिरद्रिभिः सुतः । इत्यपि निगमो भवति ।
आपः पवित्रमुच्यन्ते ।
शतपवित्राः स्व॒धया मदन्तीः । बहूदकाः ।
अग्निः पवित्रमुच्यते । वायुः पवित्रमुच्यते । सोमः पवित्रमुच्यते । सूर्यः पवित्रमुच्यते । इन्द्रः पवित्रमुच्यते ।
अग्निः पवित्रं स मा पुनातु वायुः सोमः सूर्य इन्द्रः ।
पवित्रं ते मा पुनन्तु । इत्यपि निगमो भवति ।
तोदस्तुद्यतेः ५.६

पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा ।
तोदस्येव शरण आ महस्य ॥
बहु दाश्वांस्त्वामेवाभिह्वयामि । अरिरमित्र ऋच्छतेः ।
ईश्वरोऽप्यरीरेतस्मादेव । यदन्यदेवत्या अग्नावाहुतयो हूयन्त इत्येतद् दृष्ट्वैवमवक्ष्यत् । तोदस्येव शरण आ महस्य । तुदस्येव शरणेऽधिमहतः ।
स्वञ्चाः स अञ्चनः ।
आ जुह्वानो घृतपृष्ठः स्वञ्चाः । इत्यपि निगमो भवति ।
शिपिविष्टो विष्णुरिति विष्णोर्द्वे नामनी भवतः । कुत्सितार्थीयं पूर्वं भवतीत्यौपमन्यवः ५.७

किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि ।
मा वर्पो अस्मदप गूह एतद् यदन्यरूपः समिथे बभूथ ॥
किं ते विष्णोऽप्रख्यातमेतद्भवत्यप्रख्यापनीयं यन्नः प्रब्रूषे शेप इव निर्वेष्टितोऽस्मीत्यप्रतिपन्नरश्मिः । अपि वा प्रशंसानामैवाभिप्रेतं स्यात् । किं ते विष्णो प्रख्यातमेतद्भवति प्रख्यापनीयं यदुत प्रब्रूषे शिपिविष्टोऽस्मीति प्रतिपन्नरश्मिः ।
शिपयोऽत्र रश्मय उच्यन्ते । तैराविष्टो भवति । मा वर्पो अस्मदप गूह एतत् । वर्प इति रूपनाम । वृणोतीति सतः । यदन्यरूपः समिथे संग्रामे भवसि संयतरश्मिः । तस्योत्तरा भूयसे निर्वचनाय ५.८

प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् ।
तं त्वा गृणामि तवसमतव्यान्क्षय॑न्तमस्य रज॑सः पराके ॥
तत्तेऽद्य शिपिविष्ट नामार्यः प्रशंसामि । अर्योऽहमस्मीश्वरः स्तोमानाम् । अर्यस्त्वमसीति वा । तं त्वा स्तौमि तवसमतव्यान् । तवस इति महतो नामधेयम् । उदितो भवति । निवसन्तमस्य रजसः । पराके पराक्रान्ते ।
आघृणिरागतहृणिः ।
आ घृणे सं संचावहै । आगतहृणे संसेवावहै । पृथुज्रयाः पृथुजवः ।
पृथुज्रया अमिनादायुर्दस्योः । प्रामापयदायुर्दस्योः ५.९

अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् ।
दूरेदृशं गृहप॑तिमथर्युम् ॥
दीधितयोऽङ्गुलयो भवन्ति । धीयन्ते कर्मसु । अरणी प्रत्यृत एने अग्निः । समरणाज्जायत इति वा । हस्तच्युती हस्तप्रच्युत्या । जनयन्त प्रशस्तं दूरे दर्शनं गृहपतिमतनवन्तम् ५.१०

एकया प्रतिधा पिबत्साकं सरांसि त्रिंशतम् ।
इन्द्रः सोम॑स्य काणुका ॥
एकेन प्रतिधानेनापिबत् । साकं सहेत्यर्थः । इन्द्रः सोमस्य काणुका । कान्तकानीति वा । क्रान्तकानीति वा । कृतकानीति वा । इन्द्रः सोमस्य कान्त इति वा । कणेघात इति वा । कणेहतः । कान्तिहतः ।
तत्रैतद् याज्ञिका वेदयन्ते । त्रिंशदुक्थपात्राणि माध्यन्दिने सवन एकदेवतानि । तान्येतस्मिन् काल एकेन प्रतिधानेन पिबन्ति । तान्यत्र सरांस्युच्यन्ते । त्रिंशदपरपक्षस्याहोरात्राः । त्रिंशत्पूर्वपक्षस्येति नैरुक्ताः । तद्या एताश्चान्द्रमस्य आगामिन्य आपो भवन्ति रश्मयस्ता अपरपक्षे पिबन्ति । तथापि निगमो भवति । यमक्षितिमक्षितयः पिबन्ति । इति ।
तं पूर्वपक्ष आप्याययन्ति । तथापि निगमो भवति ।
यथा देवा अंशुमाप्याययन्ति । इति ।
अध्रिगुर्मन्त्रो भवति । गव्यधिकृतत्वात् । अपि वा प्रशासनमेवाभिप्रेतं स्यात् । शब्दवत्त्वात् । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगविति । अग्निरप्यध्रिगुरुच्यते ।
तुभ्यं श्चोतन्त्यध्रिगो शचीवः । अधृतगमनकर्मवन् ।
इन्द्रोऽप्यध्रिगुरुच्यते ।
अध्रिगव ओहमिन्द्राय । इत्यपि निगमो भवति ।
आङ्गूषः स्तोम आघोषः ।। एनाङ्गूषेण वयमिन्द्रवन्तः ।
अनेन स्तोमेन वयमिन्द्रवन्तः ५.११

आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमाँ ऋजीषी ।
सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः ॥
आपातितमन्युः । तृप्रप्रहारी । क्षिप्रप्रहारी सृप्रप्रहारी सोमो वेन्द्रो वा । धुनिर्धूनोतेः । शिमीति कर्मनाम । शमयतेर्वा । शक्नोतेर्वा । ऋजीषी सोमः । यत्सोमस्य पूयमानस्यातिरिच्यते तदृजीषमपार्जितं भवति । तेनर्जीषी सोमः । अथाप्यैन्द्रो निगमो भवति ।
ऋजीषी वज्री । इति ।
हर्योरस्य स भागो धानाश्चेति । धाना भ्राष्ट्रे हिता भवन्ति । फले हिता भवन्तीति वा ।
बब्धां ते हरी धाना उप ऋजीषं जिघ्रताम् ।
इत्यपि निगमो भवति । आदिनाभ्यासेनोपहितेनोपधामादत्ते । बभस्तिरत्तिकर्मा । सोमः सर्वाण्यतसानि वनानि । नार्वागिन्द्रं प्रतिमानानि दभ्नुवन्ति । यैरेनं प्रतिमिमते नैनं तानि दभ्नुवन्ति । अर्वागेवैनमप्राप्य विनश्यन्तीति । इन्द्रप्रधानेत्येके । नैघण्टुकं सोमकर्म । उभयप्रधानेत्यपरम् ।
श्मशा शु अश्नुत इति वा । श्माश्नुत इति वा ।
अव श्मशा रुधद्वाः ।
अवारुधच्छ्मशा वारिति ५.१२

उर्वश्यप्सरा । उर्वभ्यश्नुते । ऊरुभ्यामश्नुते । उरुर्वा वशोऽस्याः । अप्सरा अप्सारिणी । अपि वाप्स इति रूपनाम । अप्सातेः । अप्सानीयं भवति । आदर्शनीयम् । व्यापनीयं वा । स्पष्टं दर्शनायेति शाकपूणिः ।
यदप्सः । इत्यभक्षस्य ।
अप्सो नाम ।
इति व्यापिनः । तद्रा भवति रूपवती । तदनयात्तमिति वा । तदस्यै दत्तमिति वा । तस्या दर्शनान्मित्रावरुणयो रेतश्चस्कन्द । तदभिवादिन्येषर्भ्दवति ५.१३
 
उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधिजातः ।
द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वेदेवाः पुष्करे त्वाददन्त ॥
अप्यसि मैत्रावरुणो वसिष्ठ । उर्वश्या ब्रह्मन् मनसोऽधिजातः । द्रप्सं स्कन्नम् । ब्रह्मणा दैव्येन । द्रप्सः संभृतः । प्सानीयो भवति । सर्वे देवाः पुष्करे त्वाधारयन्त । पुष्करमन्तरिक्षम् । पोषति भूतानि । उदकं पुष्करम् । पूजाकरम् । पूजयितव्यम् । इदमपीतरत्पुष्करमेतस्मादेव । पुष्करं वपुष्करं वा । पुष्पं पुष्पतेः ।
वयुनं वेतेः । कान्तिर्वा । प्रज्ञा वा ५.१४

स इत्तमोऽवयुनं ततन्वत्सूर्येण वयुनवच्चकार ।
स तमोऽप्रज्ञानं ततन्वत् । स तं सूर्येण प्रज्ञानवच्चकार ।
वाजपस्त्यं वाजपतनम् ।
सनेम वाजपस्त्यं । इत्यपि निगमो भवति ।
वाजगन्ध्यं गध्यत्युत्तरपदम् ।
अश्याम वाजगन्ध्यम् । इत्यपि निगमो भवति ।
गध्यं गृह्णातेः ।
ऋज्रा वाजं न गध्यं युयूषन् । इत्यपि निगमो भवति ।
गध्यतिर्मिश्रीभावकर्मा ।
आ गधिता परि गधिता । इत्यपि निगमो भवति । कौरयाणः कृतयानः । पाकस्थामा कौरयाणः । इत्यपि निगमो भवति ।
तौरयाणस्तूर्णयानः ।
स तौरयाण उप याहि यज्ञं मरुद्भिरिन्द्र सखिभिः सजोषाः ।
इत्यपि निगमो भवति ।
अह्रयाणोऽह्रीतयानः ।
अनुष्ठुया कृणुह्यह्रयाणः । इत्यपि निगमो भवति ।
हरयाणो हरमाणयानः ।
रजतं हरयाणे । इत्यपि निगमो भवति ।
य आरितः कर्मणिकर्मणि स्थिरः । प्रत्यृतः स्तोमान् ।
व्रन्दी वन्दतेर्मृदूभावकर्मणः ५.१५

नि यद्वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद्वन्दिनो रोरुव॒द्वना ।
निवृणक्षि यच्छ्वसनस्य मूर्धनि शब्दकारिणः । शुष्णस्यादित्यस्य च शोषयितू । रोरूयमाणो वनानीति वा । वधेनेति वा ।
अव्रदन्त वीळिता । इत्यपि निगमो भवति ।
वीळयतिश्च व्रीळयतिश्च संस्तम्भकर्माणौ । पूर्वेण संप्रयुज्येते ।
निष्षपी स्त्रीकामो भवति । विनिर्गतसपः ।
सपः सपतेः स्पृशतिकर्मणः ।
मा नो मघेव निष्षपी परा दाः ।
स यथा धनानि विनाशयति मा नस्त्वं तथा परादाः ।
तूर्णाशमुदकं भवति । तूर्णमश्नुते ।
तूर्णाशं न गिरेरधि । इत्यपि निगमो भवति ।
[१७]क्षुम्पमहिच्छत्रकं भवति । यत् क्षुभ्यते ५.१६

[१८]कदा मर्तमराधसं पदा क्षुम्प॑मिव स्फुरत् ।
कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥
कदा मर्तमनाराधयन्तं पादेन क्षुम्पमिवावस्फुरिष्यति । कदा नः श्रोष्यति च गिर इन्द्रो अङ्ग । अङ्गेति क्षिप्रनाम । अङ्कितमेवाञ्चितं भवति ।
निचुम्पुणः सोमः । निचान्तपृणः । निचमनेन प्रीणाति ५.१७

[१९]पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये ।
अपां जग्मिर्निचुम्पुणः ॥
पत्नीवन्तः सुता इमेऽद्भिः सोमाः कामयमाना यन्ति वीतये पानायापाम् ।
गन्ता निचुम्पुणः ।
समुद्रोऽपि निचुंपुण उच्यते । निचमनेन पूर्यते । अवभृथोऽपि निचुंपुण उच्यते । नीचैरस्मिन् क्वणन्ति । नीचैर्दधतीति वा ।
अवभृथ निचुम्पुणः । इत्यपि निगमो भवति ।
निचुंपुण निचुंकुणेति च ।
पदिर्गन्तुर्भवति । यत्पद्यते ५.१८

सुगुरीसत्सुहिरण्यः स्वश्वो बृहदस्मै वय॒ इन्द्रो दधाति ।
यस्त्वा यन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिमुत्सिनाति ॥
सुगुर्भवति । सुहिरण्यः । स्वश्वः । महच्चास्मै वय इन्द्रो दधाति यस्त्वा यन्तमन्नेन । प्रातरागामिन्नतिथे । मुक्षीजयेव पदिमुत्सिनाति कुमारः । मुक्षीजा मोचनाच्च । शयनाच्च । ततनाच्च । पादुः पद्यतेः ।
आविः स्वः कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते ।
आविष्कुरुते भासमादित्यः । गूहते बुसम् । बुसमित्युदकनाम । ब्रवीतेः शब्दकर्मणः । भ्रंशतेर्वा । यद्वर्षन्पातयत्युदकं रश्मिभिस्तत्प्रत्यादत्ते ५.१९ ।

वृकश्चन्द्रमा भवति । विवृतज्योतिष्को वा । विकृतज्योतिष्को वा । विक्रान्तज्योतिष्को वा ५.२०

[२०]अरुणो मासकृद्वृकः प॒था यन्तं ददर्श हि ।
उज्जिहीते निचाय्या तष्टेव पृष्ठ्यामयी वित्तं मे अस्य रोदसी ॥
अरुण आरोचनः । मासकृन्मासानां चार्धमासानां च कर्ता भवति चन्द्रमाः । वृकः पथा यन्तं ददर्श नक्षत्रगणम् । अभिजिहीते निचाय्य येन येन योक्ष्यमाणो भवति चन्द्रमाः । तक्ष्णुवन्निव पृष्ठरोगी । जानीतं मेऽस्य द्यावापृथिव्याविति ।
आदित्योऽपि वृक उच्यते । यदा वृङ्क्ते ।।
अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य ।
आह्वयदुषा अश्विनावादित्येनाभिग्रस्ता । तामश्विनौ प्रमुमुचतुः । इत्याख्यानम् । श्वापि वृक उच्यते । विकर्तनात् ।
वृकश्चिदस्य वारण उरामथिः । उरणमथिः ।
उरण ऊर्णावान्भवति । ऊर्णा पुनर्वृणोतेः । ऊर्णोतेर्वा ।
वृद्धवाशिन्यपि वृक्युच्यते ।
शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितान्धं चकार ।
इत्यपि निगमो भवति ।
जोषवाकं इत्यविज्ञातनामधेयम् । जोषयितव्यं भवति ५.२१

य इन्द्राग्नी सुतेषु वां स्तवत्तेष्वृतावृधा ।
जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन ॥
य इन्द्राग्नी सुतेषु वां सोमेषु स्तौति तस्याश्नीथः । अथ योऽयं जोषवाकं वदति विजंजपः प्रार्जितहोषिणौ न देवौ तस्याश्नीथः ।
कृत्तिः कृन्ततेः । यशो वा । अन्नं वा ।
महीव कृत्तिः शरणा त इन्द्र ।
सुमहत्त इन्द्र शरणमन्तरिक्षे कृत्तिरिवेति । इयमपीतरा कृत्तिरेतस्मादेव । सूत्रमयी । उपमार्थे वा । कृत्तिवासाः पिनाकहस्तो अवततधन्वा ।
कृत्तिं वसान आचर पिनाकं बिभ्रदागहि ।
इत्यपि निगमो भवति ।
श्वघ्नी कितवो भवति । स्वं हन्ति । स्वं पुनराश्रितं भवति । कृतं न श्वघ्नी वि चिनोति देवने ।
कृतमिव श्वघ्नी विचिनोति देवने । कितवः किं तवास्तीति शब्दानुकृतिः । कृतवान्वा । आशीर्नामकः ।
सममिति परिग्रहार्थीयम् । सर्वनामानुदात्तम् ५.२२

मा नः समस्य दूढ्य १: परिद्वेषसो अंहतिः ।
ऊर्मिर्न नावमा वधीत् ॥
मा नः सर्वस्य दुर्धियः पापधियः सर्वतो द्वेषसो अंहतिः ।
ऊर्मिरिव नावमावधीत् । ऊर्मिरूर्णोतेः । नौः प्रणोत्तव्या भवति । नमतेर्वा । तत्कथमनुदात्तप्रकृतिनाम स्यात् । दृष्टव्ययं तु भवति ।
उतो समस्मिन्ना शिशीहि नो वसो ।
इति सप्तम्याम् । शिशीतिर्दानकर्मा ।
उरुष्या णो अघाय॒तः समस्मात् ।
इति पञ्चम्याम् । उरुष्यतिरकर्मकः । अथापि प्रथमा बहुवचने ।
नभ॑न्तामन्य॒के समे ५.२३

हविषा जारो अपां पिपर्ति पपुरिर्नरा ।
पिता कुटस्य चर्षणिः ॥
हविषापां जरयिता । पिपर्ति पपुरिरिति पृणातिनिगमौ वा ।
प्रीणातिनिगमौ वा । पिता कृतस्य कर्मणश्चायितादित्यः ।
शम्ब इति वज्रनाम । शमयतेर्वा । शातयतेर्वा ।
उग्रो यः शम्बः पुरुहूत तेन । इत्यपि निगमो भवति ।
केपयः कपूया भवन्ति । कपूयमिति । पुनाति कर्म कुत्सितम् ।
दुष्पूयं भवति ५.२४

पृथक्प्राय॑न्प्रथमा देवहूतयोऽकृण्वत श्रवस्या॑नि दुष्टरा ।।
न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केप॑यः ॥ [२१]
पृथक्प्रायन् । पृथक् प्रथतेः । प्रथमा देवहूतयः । ये देवानाह्वन्त । अकुर्वत श्रवणीयानि यशांसि । दुरनुकराण्यन्यैः । येऽशक्नुवन् यज्ञियां नावमारोढुम् ।
अथ ये नाशक्नुवन् यज्ञियां नावमारोढुम् । ईर्मैव ते न्यविशन्त । इहैव ते न्यविशन्त । ऋणे हैव ते न्यविशन्त ।
अस्मिन्नेव लोक इति वा । ईर्म इति बाहुनाम । समीरिततरो भवति ।
एता विश्वा सवना तूतुमाकृषे स्वयं सूनो सहसो यानि दधिषे ।
एतानि सर्वाणि स्थानानि तूर्णमुपाकुरुषे । स्वयं बलस्य पुत्र यानि धत्स्व । अंसत्रमंहसस्त्राणम् । धनुर्वा । कवचं वा । कवचं कु अंचितं भवति । कांचितं भवति । कायेऽञ्चितं भवतीति वा ५.२५

प्रीणीताश्वान्हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वम् ।
द्रोणाहावमवतमश्चक्रमसंत्रकोशं सिञ्चता नृपाणम् ॥
प्रीणीताश्वान्त्सुहितं जयथ । जयनं वो हितमस्तु । स्वस्तिवाहनं रथं कुरुध्वम् । द्रोणाहावम् । द्रोणं द्रुममयं भवति । आहाव आह्वानात् । आवह आवहनात् । अवतोऽवातितो महान्भवति ।
अश्मचक्रमशनचक्रमसनचक्रमिति वा । अंसत्रकोशम् । अंसत्राणि वः कोशस्थानीयानि सन्तु । कोशः कुष्णातेः । विकुषितो भवति । अयमपीतरः कोश एतत्सादेव । सञ्चय आचितमात्रो महान्भवति । सिंचत नृपाणं नरपाणम् । कूपकर्मणा संग्राममुपमिमीते ।
काकुदं ताल्वित्याचक्षते । जिह्वा कोकुवा । साऽस्मिन्धीयते । जिह्वा कोकुवा । कोकूयमाना वर्णान्नुदतीति वा । कोकूयतेर्वा स्याच्छब्दकर्मणः । जिह्वा जोहुवा । तालु तरतेः । तीर्णतममङ्गम् । लततेर्वा स्याद् विपरीतात् । यथा तलम् । लतेत्यविपर्ययः ५.२६

सुदेवो असि वरुण यस्य॑ ते सप्त सिन्धवः ।
अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव ॥
सुदेवस्त्वं कल्याणदानः । यस्य तव देव सप्त सिन्धवः प्राणायानुक्षरन्ति काकुदम् । सूर्म्यं सुषिरामिवेति । अपि निगमो भवति
सुदेवस्त्वं कल्याणदेवः । कमनीयदेवो वा भवसि वरुण । यस्य ते सप्तसिंधवः । सिंधुः स्रवणात् । यस्य ते सप्त स्रोतांसि । तानि ते काकुदमनुक्षरन्ति । सूर्मिः कल्याणोर्मिः । स्रोतः सुषिरमनु यथा । बीरिटं तैटीकिरन्तरिक्षमेवमाह पूर्वं वयतेः । उत्तरमिरतेः । वयांसीरन्त्यस्मिन् । भांसि वा । तदेतस्यामृच्युदाहरन्ति । अपि निगमो भवति ५.२७

प्र वावृजे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते ।
विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥
प्रवृज्यते सुप्रायणं बर्हिरेषाम् । एयाते सर्वस्य पातारौ वा पालयितारौ वा ।
बीरिटमन्तरिक्षम । भियो वा भासो वा ततिः । अपि वोपमार्थे स्यात् । सर्वपती इव राजानौ । बीरिटे गणे मनुष्याणाम् । रात्र्या विवासे पूर्वस्यामभिहूतौ । वायुश्च नियुत्वात् । पूषा च स्वस्त्ययनाय । नियुत्वान्नियुतोऽस्याश्वाः । नियुतो नियमनाद्वा । नियोजनाद्वा ।
अच्छाभेराप्तुमिति शाकपूणिः ।
परीं सीमिति व्याख्यातम् ।
एनमेनामस्या अस्येत्येतेन व्याख्यातम् ।
सृणिरङ्कुशो भवति सरणात् । अङ्कुशोऽञ्चतेः । आकुचितो भवतीति वा ।
नेदीय इत्सृण्यः पक्वमेयात् । इत्यपि निगमो भवति ।
अन्तिकतममंकुशादायात् । पक्वमौषधमागच्छत्विति । आगच्छत्विति ५.२८

सस्निमसश्चन्तीन यस्य वराहो गायन्ति त्वा पवित्रं पुरु त्वा किमित्ते प्रतत्तेऽग्निन्नर एकया पान्तमन्युरुर्वश्यप्सरा उतासि स इन्नियत्कदामर्त पत्नीवन्तः सुगुरसद्वृकश्चन्द्रमा अरुणो मा य इन्द्राग्नी मा नः समस्य हविषा जारः पृथक्प्रायन्प्रीणीताश्वान्सुदेवः प्रवावृजेऽष्टाविंशतिः ॥
इति निरुक्ते पूर्वषट्के पञ्चमोऽध्यायः समाप्तः ॥


  1. १०.८९.६
  2. ९.१०७.९
  3. १०.२८.४
  4. १०.८८.४
  5. ८.६८.१
  6. १०.९९.१२
  7. १०.७९.३
  8. ३.१७.५
  9. ८.२.६
  10. ऋ. १.६१.७
  11. ८.७७.१०
  12. १०.६७.७
  13. १.८८.५
  14. १.३.८
  15. ९.११०.५
  16. १.१०.१
  17. द्र. ऋग्वेदः १.८४.८ टिप्पणी
  18. ऋ. १.८४.८
  19. ८.९३.२२
  20. १.१०५.१८
  21. ऋ. १०.४४.६