देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २३

विकिस्रोतः तः
← देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २२ देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २३
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २४ →

तप्तकृच्छ्रादिलक्षणवर्णनम्

श्रीनारायण उवाच
अमृतापिधानमित्येवमुच्चार्य साधकोत्तमः ।
उच्छिष्टभाग्भ्यः पात्रान्नं दद्यादन्ते विचक्षणः ॥ १ ॥
ये के चास्मत्कुले जाता दासदास्योऽनकाङ्‌क्षिणः ।
ते सर्वे तृप्तिमायान्तु मया दत्तेन भूतले ॥ २ ॥
रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम् ।
अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु ॥ ३ ॥
पवित्रग्रन्थिमुत्सृज्य मण्डले भुवि निक्षिपेत् ।
पात्रे तु निक्षिपेद्यस्तु स विप्रः प‍ङ्‌क्तिदूषकः ॥ ४ ॥
उच्छिष्टस्तेन संस्पृष्टः शुना शूद्रेण च द्विजः ।
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ ५ ॥
अनुच्छिष्टेन संस्पृष्टैः स्नानमेव विधीयते ।
एकाहुतिप्रदानेन कोटियज्ञफलं लभेत् ॥ ६ ॥
पञ्चभिः पञ्चकोटीनां तदनन्तफलं स्मृतम् ।
प्राणाग्निहोत्रवेत्रे यो ह्यन्नदानं करोति च ॥ ७ ॥
दातुश्चैव तु यत्पुण्यं भोक्तुश्चैव तु यत्फलम् ।
प्राप्नुतस्तौ तदेव द्वावुभौ तौ स्वर्गगामिनौ ॥ ८ ॥
सपवित्रकरो भुङ्‌क्ते यस्तु विप्रो विधानतः ।
ग्रासे ग्रासे फलं तस्य पञ्चगव्यसमं भवेत् ॥ ९ ॥
पूजाकालत्रये नित्यं जपस्तर्पणमेव च ।
होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ १० ॥
अधःशयानो धर्मात्मा जितक्रोधो जितेन्द्रियः ।
लघुमिष्टहिताशी च विनीतः शान्तचेतसा ॥ ११ ॥
नित्यं त्रिषवणस्नायी नित्यं स शुभभाषणः ।
स्त्रीशूद्रपतितत्व्रात्यनास्तिकोच्छिष्टभाषणम् ॥ १२ ॥
चाण्डालभाषणं चैव न कुर्यान्मुनिसत्तम ।
नत्वा नैव च भाषेत जपहोमार्चनादिषु ॥ १३ ॥
मैथुनस्य तथालापं तद्‌गोष्ठीमपि वर्जयेत् ।
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥ १४ ॥
सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते ।
राज्ञश्चैव गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥ १५ ॥
ऋतुस्तातेषु दारेषु सङ्‌गतिर्या विधानतः ।
संस्कृतायां सवर्णायामृतुं दृष्ट्वा प्रयत्‍नतः ॥ १६ ॥
रात्रौ तु गमनं कार्यं ब्रह्मचर्यं हरेन्न तत् ।
ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि ॥ १७ ॥
तथा यज्ञाननिष्ट्वा च मोक्षमिच्छन्व्रजत्यधः ।
अजागलस्य यज्जन्म तज्जन्म श्रुतिचोदितम् ॥ १८ ॥
अतः कार्यं तु विप्रेन्द्र ऋणत्रयविशोधनम् ।
ते देवानामृषीणां च पितॄणामृणिनस्तथा ॥ १९ ॥
ऋषिभ्यो ब्रह्मचर्येण पितृभ्यस्तु तिलोदकैः ।
मुच्येद्यज्ञेन देवेभ्यः स्वाश्रमं धर्ममाचरेत् ॥ २० ॥
क्षीराहारी फलाशी वा शाकाशी वा हविष्यभुक् ।
भिक्षाशी वा जपेद्विद्वान्कृच्छ्रचान्द्रायणादिकृत् ॥ २१ ॥
लवणं क्षारमम्लं च गृञ्जनं कांस्यभोजनम् ।
ताम्बूलं च द्विभुक्तं च दुष्टवासः प्रमत्तनम् ॥ २२ ॥
श्रुतिस्मृतिविरोधं च जपं रात्रौ विवर्जयेत् ।
वृथा न कालं गमयेद्‌द्यूतस्त्रीस्वापवादतः ॥ २३ ॥
गमयेद्देवतापूजास्तोत्रागमविलोकनैः ।
भूशय्या ब्रह्मचारित्वं मौनचर्या तथैव च ॥ २४ ॥
नित्यं त्रिषवणस्नानं शूद्रकर्मविवर्जनम् ।
नित्यपूजा नित्यदानमानन्दस्तुतिकीर्तनम् ॥ २५ ॥
नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः ।
जपनिष्ठस्य धर्मा ये द्वादशैते सुसिद्धिदाः ॥ २६ ॥
नित्यं सूर्यमुपस्थाय तस्य चाभिमुखो जपेत् ।
देवताप्रतिमादौ वा वह्नौ वाभ्यर्च्य तन्मुखः ॥ २७ ॥
स्नानपूजाजपध्यानहोमतर्पणतत्परः ।
निष्कामो देवतायां च सर्वकर्मनिवेदकः ॥ २८ ॥
एवमादींश्च नियमान्पुरश्चरणकृच्चरेत् ।
तस्माद्‌द्विजः प्रसन्नात्मा जपहोमपरायणः ॥ २९ ॥
तपस्यध्ययने युक्तो भवेद्‌भूतानुकम्पकः ।
तपसा स्वर्गमाप्नोति तपसा विन्दते महत् ॥ ३० ॥
तपोयुक्तस्य सिध्यन्ति कर्माणि नियतात्मनः ।
विद्वेषणं संहरणं मारणं रोगनाशनम् ॥ ३१ ॥
येन येनाथ ऋषिणा यदर्थं देवताः स्तुताः ।
स स कामः समृद्ध्येत तेषां तेषां तथा तथा ॥ ३२ ॥
तानि कर्माणि वक्ष्यामि विधानानि च कर्मणाम् ।
पुरश्चरणमादौ च कर्मणां सिद्धिकारकम् ॥ ३३ ॥
स्वाध्यायाभ्यसनस्यादौ प्राजापत्यं चरेद्‌द्विजः ।
केशश्मश्रुलोमनखान् वापयित्वा ततः शुचिः ॥ ३४ ॥
तिष्ठेदहनि रात्रौ तु शुचिरासीत वाग्यतः ।
सत्यवादी पवित्राणि जपेद्व्याहृतयस्तथा ॥ ३५ ॥
ज्येकाराद्यास्तु ता जप्त्वा सावित्रीं च तदित्यृचम् ।
आपो हि ष्ठेति सूक्तं च पवित्रं पापनाशनम् ॥ ३६ ॥
पुनन्त्यः स्वस्तिमत्यश्च पावमान्यस्तथैव च ।
सर्वत्रैतत्प्रयोक्तव्यमादावन्ते च कर्मणाम् ॥ ३७ ॥
आसहस्रादाशताद्वाप्यादशादथवा जपेत् ।
अकारं व्याहृतीस्तिस्रः सावित्रीमथवायुतम् ॥ ३८ ॥
तर्पयित्वाद्‌‍भिराचार्यानृषींश्छन्दांसि देवताः ।
अनार्येण न भाषेत शूद्रेणापि न गर्हितैः ॥ ३९ ॥
नापि चोदक्यया वध्वा पतितैर्नान्त्यजैर्नृभिः ।
न देवब्राह्मणद्विष्टैर्नाचार्यगुरुनिन्दकैः ॥ ४० ॥
न मातृपितृविद्विष्टैर्नावमन्येत कञ्चन ।
कृच्छ्राणामेष सर्वेषां विधिरुक्तोऽनुपूर्वशः ॥ ४१ ॥
प्राजापत्यस्य कृच्छ्रस्य तथा सान्तपनस्य च ।
पराकस्य च कृच्छ्रस्य विधिश्चान्द्रायणस्य च ॥ ४२ ॥
पञ्चभिः पातकैः सर्वैर्दुष्कृतैश्च प्रमुच्यते ।
तप्तकृच्छ्रेण सर्वाणि पापानि दहति क्षणात् ॥ ४३ ॥
त्रिभिश्चान्द्रायणैः पूतो ब्रह्मलोकं समश्नुते ।
अष्टभिर्देवताः साक्षात्पश्येत वरदास्तदा ॥ ४४ ॥
छन्दांसि दशभिर्ज्ञात्वा सर्वान्कामान्समश्नुते ।
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ॥ ४५ ॥
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरेद्‌द्विजः ।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ ४६ ॥
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ।
एकैकं ग्रासमश्नीयादहानि त्रीणि पूर्ववत् ॥ ४७ ॥
त्र्यहं चोपवसेदित्थमतिकृच्छ्रं चरेद्‌द्विजः ।
एवमेव त्रिभिर्युक्तं महासान्तपनं स्मृतम् ॥ ४८ ॥
तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् ।
प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः ॥ ४९ ॥
नियतस्तु पिबेदापः प्राजापत्यविधिः स्मृतः ।
यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ॥ ५० ॥
पराको नाम कृच्छ्रोऽयं सर्वपापप्रणोदनः ।
एकैकं तु ग्रसेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् ॥ ५१ ॥
अमावास्यां न भुञ्जीत एवं चान्द्रायणे विधिः ।
उपस्पृश्य त्रिषवणमेतच्चान्द्रायणं स्मृतम् ॥ ५२ ॥
चतुरः प्रातरश्नीयाद्विप्रः पिण्डात्कृताह्निकः ।
चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ ५३ ॥
अष्टावष्टौ समश्नीयात्पिण्डान्मध्यन्दिने स्थिते ।
नियतात्मा हविष्यस्य यतिचान्द्रायणं व्रतम् ॥ ५४ ॥
एतद्रुद्रास्तथादित्या वसवश्च चरन्ति हि ।
सर्वे कुशलिनो देवा मरुतश्च भुवा सह ॥ ५५ ॥
एकैकं सप्तरात्रेण पुनाति विधिवत्कृतम् ।
त्वगसृक्‌पिशितास्थीनि मेदोमज्जावसास्तथा ॥ ५६ ॥
एकैकं सप्तरात्रेण शुध्यत्येव न संशयः ।
एभिर्व्रतैर्विपूतात्मा कर्म कुर्वीत नित्यशः ॥ ५७ ॥
एवं शुद्धस्य कर्माणि सिध्यन्त्येव न संशयः ।
शुद्धात्मा कर्म कुर्वीत सत्यवादी जितेन्द्रियः ॥ ५८ ॥
इष्टान्कामांस्ततः सर्वान्सम्प्राप्नोति न संशयः ।
त्रिरात्रमेवोपवसेद्रहितः सर्वकर्मणा ॥ ५९ ॥
त्रीणि नक्तानि वा कुर्यात्ततः कर्म समारभेत् ।
एवं विधानं कथितं पुरश्चर्याफलप्रदम् ॥ ६० ॥
गायत्र्याश्च पुरश्चर्यां सर्वकामप्रदायिनी ।
कथिता तव देवर्षे महापापविनाशिनी ॥ ६१ ॥
आदौ कुर्याद्‌व्रतं मन्त्री देहशोधनकारकम् ।
पुरश्चर्यां ततः कुर्यात्समस्तफलभाग्भवेत् ॥ ६२ ॥
इति ते कथितं गुह्यं पुरश्चर्याविधानकम् ।
एतत्परस्मै नो वाच्यं श्रुतिसारं यतः स्मृतम् ॥ ६३ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे तप्तकृच्छ्रादिलक्षणवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥