देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २२

विकिस्रोतः तः
← देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २१ देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २२
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २३ →

वैश्वदेवादिविधिनिरूपणम्

श्रीनारायण उवाच
अथातः श्रूयतां ब्रह्मन् वैश्वदेवविधानकम् ।
पुरश्चर्याप्रसङ्‌गेन ममापि स्मृतिमागतम् ॥ १ ॥
देवयज्ञो ब्रह्मयज्ञो भूतयज्ञस्तथैव च ।
पितृयज्ञो मनुष्यस्य यज्ञश्चैव तु पञ्चमः ॥ २ ॥
पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः ।
कण्डणी चोदकुम्भश्च तेषां पापस्य शान्तये ॥ ३ ॥
न चुल्ल्यां नायसे पात्रे न भूमौ न च खर्परे ।
वैश्वदेवं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा ॥ ४ ॥
न पाणिना न शूर्पेण न च मेध्याजिनादिभिः ।
मुखेनोपधमेदग्निं मुखादेव व्यजायत ॥ ५ ॥
पटकेन भवेद्व्याधिः शूर्पेण धननाशनम् ।
पाणिना मृत्युमाप्नोति कर्मसिद्धिर्मुखेन तु ॥ ६ ॥
फलैर्दधिघृतैः कुर्यान्मूलशाकोदकादिभिः ।
अलाभे येन केनापि काष्ठमूलतृणादिभिः ॥ ७ ॥
जुहुयात्सर्पिषाभ्यक्तं तैलक्षारविवर्जितम् ।
दध्यक्तं वा पायसाक्तं तदभावेऽम्भसापि वा ॥ ८ ॥
शुष्कैः पर्युषितैः कुष्ठी उच्छिष्टेन द्विषां वशी ।
रुक्षैर्द्ररिद्रतां याति क्षारं हुत्वा व्रजत्यधः ॥ ९ ॥
अङ्‌गारान्भस्ममिश्रांस्तु निर्हृत्योत्तरतोऽनलात् ।
जुहुयाद्वैश्वदेवं तु न क्षारादिविमिश्रितम् ॥ १० ॥
अकृत्वा वैश्वदेवं तु यो भुङ्‌क्ते मूढधीर्द्विजः ।
स मूढो नरकं याति कालसूत्रमवाक्शिराः ॥ ११ ॥
शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् ।
सङ्‌कल्पयेद्यदाहारं तेनाग्नौ जुहुयादपि ॥ १२ ॥
अकृते वैश्वदेवे तु भिक्षौ भिक्षार्थमागते ।
उद्धृत्य वैश्वदेवार्थं भिक्षां दत्त्वा विसर्जयेत् ॥ १३ ॥
वैश्वदेवकृतं दोषं शक्तो भिक्षुर्व्यपोहितुम् ।
न तु भिक्षुकृतं दोषं वैश्वदेवो व्यपोहति ॥ १४ ॥
यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ ।
तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥ १५ ॥
वैश्वदेवानन्तरं च गोग्रासं प्रतिपादयेत् ।
तद्विधानं प्रवक्ष्यामि शृणु देवर्षिपूजित ॥ १६ ॥
सुरभिर्वैष्णवी माता नित्यं विष्णुपदे स्थिता ।
गोग्रासं च मया दत्तं सुरभे प्रतिगृह्यताम् ॥ १७ ॥
गोभ्यश्च नम इत्येव पूजां कृत्वा गवेऽर्पयेत् ।
गोग्रासेन तु गोमाता सुरभिः सम्प्रसीदति ॥ १८ ॥
ततो गोदोहनं कालं तिष्ठेच्चैव गृहाङ्‌गणे ।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥ १९ ॥
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ।
माता पिता गुरुर्भ्राता प्रजा दासः समाश्रितः ॥ २० ॥
अभ्यागतोऽतिथिश्चाग्निरेते पोष्या उदाहृताः ।
एवं ज्ञात्वा तु यो मोहान्न करोति गृहाश्रमम् ॥ २१ ॥
तस्य नायं तु न परो लोको भवति धर्मतः ।
यत्फलं सोमयागेन प्राप्नोति धनवान्द्विजः ॥ २२ ॥
सम्यक् पञ्चमहायज्ञैर्दरिद्रस्तेन चाप्नुयात् ।
अथ प्राणाग्निहोत्रं तु वक्ष्यामि मुनिपुङ्‌गव ॥ २३ ॥
यज्ज्ञात्वा मुच्यते जन्तुर्जन्ममृत्युजरादिभिः ।
परिज्ञानेन मुच्यन्ते नराः पातककिल्बिषैः ॥ २४ ॥
विधिना भुज्यते येन मुच्येत स ऋणत्रयात् ।
कुलान्युद्धरते विप्रो नरकानेकविंशतिम् ॥ २५ ॥
सर्वयज्ञफलप्राप्तिः सर्वलोकेषु गच्छति ।
हृत्पुण्डरीकमरणिर्मनो मन्धानसंज्ञकम् ॥ २६ ॥
वायुरज्ज्वा मथेदग्निं चक्षुरध्वर्युरेव च ।
तर्जनीमध्यमाङ्‌गुष्ठैः प्राणस्यैवाहुतिं क्षिपेत् ॥ २७ ॥
मध्यमानामिकाङ्‌गुष्ठैरपानस्याहुतिं क्षिपेत् ।
कनिष्ठानामिकाङ्‌गुष्ठैर्व्यानस्य तदनन्तरम् ॥ २८ ॥
कनिष्ठातर्जन्यङ्‌गुष्ठैरुदानस्याहुतिं क्षिपेत् ।
सर्वाङ्‌गुलैर्गृहीत्वान्नं समानस्याहुतिं क्षिपेत् ॥ २९ ॥
स्वाहान्तान्प्रणवाद्यांश्च नाममन्त्रांश्च वै पठेत् ।
मुखे चाहवनीयस्तु हृदये गार्हपत्यकः ॥ ३० ॥
नाभौ च दक्षिणाग्निः स्यादधः सभ्यावसथ्यकौ ।
वाग्घोता प्राण उद्‌गाता चक्षुरध्वर्युरेव च ॥ ३१ ॥
मनो ब्रह्मा भवेच्छ्रोत्रमाग्नीध्रस्थान एव च ।
अहङ्‌कारः पशुश्चात्र प्रणवः पय ईरितम् ॥ ३२ ॥
बुद्धिश्च पत्‍नी सम्प्रोक्ता यदधीनो गृहाश्रमी ।
उरो वेदिस्तु रोमाणि दर्भाः स्युः स्रुक्स्रुवौ करौ ॥ ३३ ॥
प्राणमन्त्रस्य च ऋषी रुक्मवर्णः क्षुधाग्निकः ।
देवतादित्य एवात्र गायत्रीच्छन्द उच्यते ॥ ३४ ॥
प्राणाय च तथा स्वाहा मन्त्रान्ते कीर्तयेदपि ।
इदमादित्यदेवाय न ममेति वदेदपि ॥ ३५ ॥
अपानमन्त्रस्य तथा गोक्षीरधवलाकृतिः ।
श्रद्धाग्निऋषिरेवात्र सोमो वै देवता स्मृता ॥ ३६ ॥
उष्णिक्छन्दस्तथापानाय स्वाहेत्यपि कीर्तयेत् ।
सोमायेदं च न ममेत्यत्रोहः परिकीर्तितः ॥ ३७ ॥
व्यानमन्त्रस्य चाख्यातोऽम्बुजवर्णहुताशनः ।
ऋषिरुक्तो देवताग्निरनुष्टुप् छन्द ईरितम् ॥ ३८ ॥
व्यानाय च तथा स्वाहाग्नयेदं न ममेत्यपि ।
उदानमन्त्रस्य तथा शक्रगोपसवर्णकः ॥ ३९ ॥
ऋषिरग्निः समाख्यातो वायुर्वै देवता स्मृता ।
बृहतीच्छन्द आख्यातमुदानाय च पूर्ववत् ॥ ४० ॥
वायवे चेदं न मम एवं चैवोच्चरेद् द्विजः ।
समानवायुमन्त्रस्य विद्युद्वर्णो विरूपकः ॥ ४१ ॥
ऋषिरग्निः समाख्यातः पर्जन्यो देवता मता ।
पङ्‌क्तिश्छन्दः समाख्यातं समानाय च पूर्ववत् ॥ ४२ ॥
पर्जन्यायेदमित्युक्त्वा षष्ठीं चैवाहुतिं क्षिपेत् ।
वैश्वानरो महानग्निर्ऋषिर्वै परिकीर्तितः ॥ ४३ ॥
गायत्रीच्छन्द आख्यातं देवस्त्वात्मा भवेदपि ।
स्वाहान्तो मन्त्र आख्यातः परमात्मन उच्चरेत् ॥ ४४ ॥
इदं न मम चेत्येवं जातं प्राणाग्निहोत्रकम् ।
एतज्ज्ञात्वा विधिं कृत्वा ब्रह्मभूयाय कल्पते ।
प्राणाग्निहोत्रविद्येयं संक्षेपात्कथिता हि ते ॥ ४५ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे वैश्वदेवादिविधिनिरूपणं नाम द्वाविंशोऽध्यायः ॥ २२ ॥ </poem>