देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २१

विकिस्रोतः तः
← देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २० देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २१
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २२ →

गायत्रीपुरश्चरणविधिकथनम्

<poem> श्रीनारायण उवाच
अथातः श्रूयतां ब्रह्मन् गायत्र्या पापनाशनम् ।
पुरश्चरणकं पुण्यं यथैष्टफलदायकम् ॥ १ ॥
पर्वताग्रे नदीतीरे बिल्वमूले जलाशये ।
गोष्ठे देवालयेऽश्वत्थे उद्याने तुलसीवने ॥ २ ॥
पुण्यक्षेत्रे गुरोः पार्श्वे चित्तैकाग्र्यस्थलेऽपि च ।
पुरश्चरणकृन्मन्त्री सिध्यत्येव न संशयः ॥ ३ ॥
यस्य कस्यापि मन्त्रस्य पुरश्चरणमारभेत् ।
व्याहृतित्रयसंयुक्तां गायत्रीं चायुतं जपेत् ॥ ४ ॥
नृसिंहार्कवराहाणां तान्त्रिकं वैदिकं तथा ।
विना जप्त्वा तु गायत्रीं तत्सर्वं निष्कलं भवेत् ॥ ५ ॥
सर्वे शाक्ता द्विजाः प्रोक्ता न शैवा न च वैष्णवाः ।
आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम् ॥ ६ ॥
मन्त्रं संशोध्य यत्‍नेन पुरश्चरणतत्परः ।
मन्त्रशोधनपूर्वाङ्‌गमात्मशोधनमुत्तमम् ॥ ७ ॥
आत्मतत्त्वशोधनाय त्रिलक्षं प्रजपेद्‌बुधः ।
अथवा चैकलक्षं तु श्रुतिप्रोक्तेन वर्त्मना ॥ ८ ॥
आत्मशुद्धिं विना कर्तुर्जपहोमादिकाः क्रियाः ।
निष्फलास्तास्तु विज्ञेयाः कारणं श्रुतिचोदितम् ॥ ९ ॥
तपसा तापयेद्देहं पितृदेवांश्च तर्पयेत् ।
तपसा स्वर्गमाप्नोति तपसा विन्दते महत् ॥ १० ॥
क्षत्रियो बाहुवीर्येण तरेदापद आत्मनः ।
धनेन वैश्यः शूद्रस्तु जपहोमैर्द्विजोत्तमः ॥ ११
अतएव तु विप्रेन्द्र तपः कुर्यात्प्रयत्‍नतः ।
शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥ १२
शोधयेद्विधिमार्गेण कृच्छ्रचान्द्रायणादिभिः ।
अथान्नशुद्धिकरणं वक्ष्यामि शृणु नारद ॥ १३
अयाचितोञ्छशुक्लाख्यभिक्षावृत्तिचतुष्टयम् ।
तान्त्रिकैर्वैदिकैश्चैवं प्रोक्तान्नस्य विशुद्धता ॥ १४
भिक्षान्नं शुद्धमानीय कृत्वा भागचतुष्टयम् ।
एकं भागं द्विजेभ्यस्तु गोग्रासस्तु द्वितीयकः ॥ १५
अतिथिभ्यस्तृतीयस्तु तदूर्ध्वं तु स्वभार्ययोः ।
आश्रमस्य यथा यस्य कृत्वा ग्रासविधिं क्रमात् ॥ १६
आदौ क्षिप्त्वा तु गोमूत्रं यथाशक्ति यथाक्रमम् ।
तदूर्ध्वं ग्राससंख्या स्याद्वानप्रस्थगृहस्थयोः ॥ १७
कुक्कुटाण्डप्रमाणं तु ग्रासमानं विधीयते ।
अष्टौ ग्रासा गृहस्थस्य वनस्थस्य तदर्धकम् ॥ १८
ब्रह्मचारी यथेष्टं च गोमूत्रं विधिपूर्वकम् ।
प्रोक्षणं नववारं च षड्वारं च त्रिवारकम् ॥ १९
निश्छिद्रं च करं कृत्वा सावित्रीं च तदित्यृचम् ।
मन्त्रमुच्चार्य मनसा प्रोक्षणे विधिरुच्यते ॥ २०
चौरो वा यदि चाण्डालो वैश्यः क्षत्रस्तथैव च ।
अन्नं दद्यात्तु यः कश्चिदधमो विधिरुच्यते ॥ २१
शूद्रान्नं शूद्रसम्पर्कं शूद्रेण च सहाशनम् ।
ते यान्ति नरकं घोरं यावच्चन्द्रदिवाकरौ ॥ २२
गायत्रीच्छन्दो मन्त्रस्य यथासंख्याक्षराणि च ।
तावल्लक्षाणि कर्तव्यं पुरश्चरणकं तथा ॥ २३
द्वात्रिंशल्लक्षमानं तु विश्वामित्रमतं तथा ।
जीवहीनो यथा देहः सर्वकर्मसु न क्षमः ॥ २४
पुरश्चरणहीनस्तु तथा मन्त्रः प्रकीर्तितः ।
ज्येष्ठाषाढौ भाद्रपदं पौषं तु मलमासकम् ॥ २५
अङ्‌गारं शनिवारं च व्यतीपातं च वैधृतिम् ।
अष्टमीं नवमीं षष्ठीं चतुर्थीं च त्रयोदशीम् ॥ २६
चतुर्दशीममावास्यां प्रदोषं च तथा निशाम् ।
यमाग्निरुद्रसर्पेन्द्रवसुश्रवणजन्मभम् ॥ २७
मेषकर्कतुलाकुम्भान्मकरं चैव वर्जयेत् ।
सर्वाण्येतानि वर्ज्यानि पुरश्चरणकर्मणि ॥ २८
चन्द्रतारानुकूले च शुक्लपक्षे विशेषतः ।
पुरश्चरणकं कुर्यान्मन्त्रसिद्धिः प्रजायते ॥ २९
स्वस्तिवाचनकं कुर्यान्नान्दीश्राद्धं यथाविधि ।
विप्रान्सन्तर्प्य यत्‍नेन भोजनाच्छादनादिभिः ॥ ३०
आरभेत्तु ततः पश्चादनुज्ञानपुरःसरम् ।
प्रत्यङ्‌मुखः शिवस्थाने द्विजश्चान्यतमे जपेत् ॥ ३१
काशीपुरी च केदारो महाकालोऽथ नासिकम् ।
त्र्यम्बकं च महाक्षेत्रं पञ्च दीपा इमे भुवि ॥ ३२
सर्वत्रैव हि दीपस्तु कूर्मासनमिति स्मृतम् ।
प्रारम्भदिनमारभ्य समाप्तिदिवसावधि ॥ ३३
न न्यूनं नातिरिक्तं च जपं कुर्याद्दिने दिने ।
नैरन्तर्येण कुर्वन्ति पुरश्चर्यां मुनीश्वराः ॥ ३४
प्रातरारभ्य विधिवज्जपेन्मध्यदिनावधि ।
मनःसंहरणं शौचं ध्यानं मन्त्रार्थचिन्तनम् ॥ ३५
गायत्रीच्छन्दो मन्त्रस्य यथासंख्याक्षराणि च ।
तावल्लक्षाणि कर्तव्यं पुरश्चरणकं तथा ॥ ३६
जुहुयात्तद्दशांशेन सघृतेन पयोऽन्धसा ।
तिलैः पत्रैः प्रसूनैश्च यवैश्च मधुरान्वितैः ॥ ३७
कुर्याद्दशांशतो होमं ततः सिद्धो भवेन्मनुः ।
गायत्री चैव संसेव्या धर्मकामार्थमोक्षदा ॥ ३८
नित्ये नैमित्तिके काम्ये त्रितये तु परायणः ।
गायत्र्यास्तु परं नास्ति इह लोके परत्र च ॥ ३९
मध्याह्नमितभुङ्‌ मौनी त्रिःस्नानार्चनतत्परः ।
जले लक्षत्रयं धीमाननन्यमानसक्रियः ॥ ४०
कर्मणा यो जपेत्पश्चात्कर्मभिः स्वेच्छयापि वा ।
यावत्कार्यं न सिध्येत्तु तावत्कुर्याज्जपादिकम् ॥ ४१
सामान्यकाम्यकर्मादौ यथावद्विधिरुच्यते ।
आदित्यस्योदये स्नात्वा सहस्रं प्रत्यहं जपेत् ॥ ४२
आयुरारोग्यमैश्वर्यं धनं च लभते ध्रुवम् ।
षण्मासं वा त्रिमासं वा वर्षान्ते सिद्धिमाप्नुयात् ॥ ४३
पद्मानां लक्षहोमेन घृताक्तानां हुताशने ।
प्राप्नोति निखिलं मोक्षं सिध्यत्येव न संशयः ॥ ४४
मन्त्रसिद्धिं विना कर्तुर्जपहोमादिकाः क्रियाः ।
काम्यं वा यदि वा मोक्षः सर्वं तनिष्फलं भवेत् ॥ ४५
पञ्चविंशतिलक्षेण दध्ना क्षीरेण वा हुतात् ।
स्वदेहे सिध्यते जन्तुर्महर्षीणां मतं तथा ॥ ४६
अष्टाङ्‌गयोगसिद्ध्या च नरः प्राप्नोति यत्फलम् ।
तत्फलं सिद्धिमाप्नोति नात्र कार्या विचारणा ॥ ४७
शक्तो वापि त्वशक्तो वा आहारं नियतं चरेत् ।
षण्मासात्तस्य सिद्धिः स्याद्‌गुरुभक्तिरतः सदा ॥ ४८
एकाहं पञ्चगव्याशी चैकाहं मारुताशनः ।
एकाहं ब्राह्मणान्नाशी गायत्रीजपकृद्‍भवेत् ॥ ४९
स्नात्वा गङ्‌गादितीर्थेषु शतमन्तर्जले जपेत् ।
शतेनापस्ततः पीत्वा सर्वपापैः प्रमुच्यते ॥ ५०
चान्द्रायणादिकृच्छ्रस्य फलं प्राप्नोति निश्चितम् ।
राजा वा यदि वा विप्रस्तपः कुर्यात्स्वके गृहे ॥ ५१
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथवापि च ।
अधिकारपरत्वेन फलं यज्ञादिपूर्वकम् ॥ ५२
श्रौतस्मार्तादिकं कर्म क्रियते मोक्षकाङ्‌क्षिभिः ।
साग्निकश्च सदाचारो विद्वद्‍भिश्च सुशिक्षितः ॥ ५३
ततः कुर्यात्प्रयत्‍नेन फलमूलोदकादिभिः ।
भिक्षान्नं शुद्धमश्नीयादष्टौ ग्रासान्स्वयं भुजेत् ॥ ५४
एवं पुरश्चरणकं कृत्वा मन्त्रसिद्धिमवाप्नुयात् ।
देवर्षे यदनुष्ठानाद्दारिद्र्यं विलयं व्रजेत् ।
यच्छ्रुत्वापि च पुण्यानां महतीं सिद्धिमाप्नुयात् ॥ ५५


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे गायत्रीपुरश्चरणविधिकथनं नामैएकविंशोऽध्यायः ॥ २१ ॥ </poem>