कथासरित्सागरः/लम्बकः ६

विकिस्रोतः तः


तरङ्गः १
नरवाहनदत्तस्य युवावस्था ; राजा कलिंगदत्तस्य कथा ; सुरभिदत्ता अप्सरसः कथा ; राजा धर्मदत्तस्य कथा ; सप्त ब्राह्मणानां कथा ; ब्राह्मण एवं चाण्डालस्य कथा ; राजा विक्रमसिंह एवं द्वि ब्राह्मणानां कथा ॥

तरङ्गः २
कलिगसेनायाः जन्मस्य कथा ; सप्त राजकुमारीणां कथा ; विरक्त राजकुमारस्य कथा ; तपस्वी एवं राज्ञस्य कथा ; राजा सुषेण एवं सुलोचनायाः कथा ; कलिगसेना पार्श्वे सोमप्रभायाः आगमनम् ; राजपुत्र एवं वैश्यपुत्रस्य कथा ; पिशाच एवं ब्राह्मणस्य कथा ।।

तरङ्गः ३
कलिंगसेनायाः वृत्तान्तम् (क्रमशः) ; सोमप्रभायाः कथा ; कीर्त्तिसेना एवं देवसेनायाः कथा ।।

तरङ्गः ४
मदनवेग विद्याधरस्य कथा ; कलिगसेनायाः विवाहस्य कथा ; वत्सराजस्य संक्षिप्त कथा ; तेजस्वतीयाः कथा ; हरिशर्मा ब्राह्मणस्य कथा ।।

तरङ्गः ५
कलिगसेना एवं सोमप्रभायाः कथा (क्रमशः) ; उषा एवं अनिरुद्धस्य कथा ; कलिगसेनायाः कौशाम्बी-यात्रा ; यौगन्धरायणस्य कूटनीतिः ।।

तरङ्गः ६
कलिगसेनायाः कथा (क्रमशः) : मन्त्री यौगन्धरायणस्य कूटनीतिक प्रपंचम् ; विष्णुदत्त एवं तस्य सप्त सहयोगिनां कथा ; ऋषिकन्या कदलीगर्भायाः कथा ; नापित एवं राज्ञः कथा ।।

तरङ्गः ७
वत्सराज उदयन एवं कलिगसेनायाः कथा (क्रमश:) ; राजा श्रुतसेनस्य कथा ; विद्युद्द्योता एवं राजा श्रुतसेनस्य कथा (ऋमशः) ; उन्मादिनी एवं राजा देवसेनस्य कथा ; मन्त्री यौगन्धरायणस्य राजनीतिक प्रपंचम् (क्रमशः) ; उलूक, नकुल, मार्जार एवं मूषकस्य कथा ; राजा प्रसेनजितस्य कथा ।।

तरङ्गः ८
वत्सराजस्य कथा (अनुक्रमशः) ; पतिव्रता वैश्यपत्न्याः कथा ; मदनमंचुकायाः जन्मस्य कथा ; नरवाहनदत्त एवं मदनमंचुकायाः बाल्यविलासः ; नरवाहनदत्तस्य यौवराज्याभिषेकम् ; शत्रुघ्न एवं तस्य दुष्टा भार्यायाः कथा ; राजनीतेः सारः ; राजा शूरसेन एवं तस्य मन्त्रिणां कथा ; नरवाहनदत्तस्य मदनमंचुका सह विवाहः ।।