पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ६७

विकिस्रोतः तः
← अध्यायः ६६ पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)
अध्यायः ६७
वेदव्यासः
अध्यायः ६८ →

व्यास उवाच-
एतच्छ्रुत्वा तु दैत्येंद्रो हिरण्याक्षो महाबलः।
सरोषश्चातिताम्राक्षो ह्यसुरानादिदेश ह१।
स्वयं गच्छामि युद्धाय देवानां विजिघांसया।
नागच्छंति न युद्ध्यंते तेन मार्गाद्विशन्त्वितः२।
एतच्छ्रुत्वा तु वचनं शेषा दैत्यगणाधिपाः।
युद्धाय प्रययुः सर्वे शूलपाशातिपंडिताः३।
अधिकं पूर्वसैन्याश्च तथा शतगुणैरपि।
निरंतरं तथाकाशं प्रययुर्युद्धकांक्षिणः४।
ततो रुद्रास्स साध्याश्च विश्वे च वसवस्तथा।
स्कंदश्च गणपश्चैव विष्णुजिष्णुपुरोगमाः५।
सर्वे योद्धुं गतास्ते च हृष्टा रणसमुत्सुकाः।
एतस्मिन्नंतरे युद्धं देवदानवयोरपि६।
न भूतं न श्रुतं पूर्वं सर्वलोकभयंकरम्।
शस्त्रास्त्रैबर्हुधा युक्तं शिशिरेणेव काननम्७।
धरां स्वर्गौक आकाशं संरुध्य युद्धमाबभौ।
अन्योन्यं जघ्नुराकाशे तथान्योन्यं महीतले८।
शक्तिभिर्मुसलैर्भल्लैर्बहुभिः शरवृष्टिभिः।
दारुणैः खड्गपातैश्च तथा चक्रपरःश्वधैः९।
अन्यायुधैश्च विविधैर्निर्जघ्नुस्ते परस्परम्।
अभवन्घोररूपाणि धराकाशे व्ययानि च१०।
शस्त्रैः शरैरसृक्पातैः कंकवायसजंबुकैः।
यथा मुसलधाराभिर्घना वर्षंति लोहितम्११।
तथैव क्षतजैः स्रस्तैः स्वाङ्गाच्च देवदानवाः।
केचित्पतंति मुह्यंति स्खलंति च हसंति च१२।
मुंचंति चार्तनादांश्च सिंहनादं मुहुर्मुहुः।
केषांचिद्बाहवश्छिन्नाश्छिन्नपादास्तथापरे१३।
छिन्नपार्श्वोदराः केचिन्निपेतुः शतशो भुवि।
कोटिकोटिसहस्राणि गजवाज्यसुराणि च१४।
अपतन्धरणीपृष्ठे रक्तौघे बहुधा भुवि।
ततस्तु धरणीपृष्ठे त्वभवल्लोहितार्णवः१५।
विपरीतास्ततो नद्यः सद्यस्तत्र विसुस्रुवुः।
तृणकाष्ठपरास्तत्र शक्तयो दारुसंचयाः१६।
मुद्गरा मुसलाः शूला मकराद्या भवंति च।
जयंतिका ध्वजा मीनाः कमठाश्चर्मकायकाः१७।
शरादिभिर्महोष्ट्रैश्च निरुद्धाः प्रचुरैस्तथा।
केशचामरशैवालाः संपूर्णास्तास्ततःस्ततः१८।
पतद्भिश्च तथान्यैश्च विविधैः क्षतजार्णवः।
तदा वसुंधरा सर्वा सशैलवनकानना१९।
रुधिरौघा महाघोरा सर्वलोकभयंकरा।
स्कंदस्य शक्तिपातेन गता दैत्या यमक्षयम्२०।
पर्शुना परमेणैव अग्निनाग्निशिखैः शरैः।
वरुणस्य च पाशेन बद्धा मग्ना यमक्षये२१।
येषां पुत्रैश्च पौत्रैश्च पुरोगैः सचिवैस्तथा।
निपातिताश्च दैतेयाः शरशक्त्यृष्टिवृष्टिभिः२२।
ग्रहैश्च श्वसनैरेव यक्षगंधर्वकिन्नरैः।
महत्या गदया चैव कुबेरेण च धीमता२३।
घनानां निकरैर्वज्रैस्तुषारैर्विधुनेरितैः।
पन्नगानां विषैर्घोरैर्दैत्याः पेतुर्धरातले२४।
अन्यैश्च विविधैर्देवैः कोटिकोटिसहस्रशः।
पातिताः प्रययुस्सर्वे धरण्यां तु गतासवः२५।
देहांस्त्यक्त्वा दिवं यांति केचिच्च यममंदिरम्।
केचिद्गच्छंति पातालं पुण्यापुण्यप्रयोगतः२६।
एतस्मिन्नंतरे वेदाञ्जजल्पुः परमर्षयः।
स्वस्त्यस्तु ब्राह्मणेभ्यश्च गोभ्यः स्त्रीभ्यस्तपस्विषु२७।
प्रयुध्यमानेष्वन्येषु सांप्रतं सर्वजंतुषु।
विबुधैरर्दिता दैत्याः शेषाः पर्वतमाश्रिताः२८।
प्रजग्मुश्च दिशः सर्वाः कातरा रणभीरवः।
दैत्यव्यूहे प्रभग्ने च बलो नाम महाबलः२९।
अर्दयामास देवांश्च संयम्याग्निसमैः शरैः।
तस्य बाणार्दिता देवा बहवो बलदर्पिताः३०।
पतिता धरणीपृष्ठे केचिद्भग्ना रणाजिरे।
दृष्ट्वा तस्य महत्कर्म दारुणं लोकभीषणम्३१।
शशंसुर्ऋषयो देवास्तत्र शिष्टाः प्रचुक्रुशुः।
अथ क्रुद्धो महातेजाश्शतक्रतुररिंदमः३२।
जघान शरसंदोहैर्बलं बलवतां वरम्।
सोपि क्रुद्धो बलो युद्धे तथा शक्रं ससंभ्रमः३३।
रुधिरेणावसिक्तांगौ प्रसृतेन महाबलौ।
तौ यथा माधवे मासि पुष्पितौ किंशुकद्रुमौ३४।
चक्राणि च सहस्राणि शूलानि मुसलानि च।
निचखान रणे शक्रे चपले चासुरोत्तमः३५।
तानि चक्राणि शूलानि निचकर्त्त शरोत्तमैः।
सुरराट्सहसा भ्रांतो लीलया समरे बली३६।
स च दैत्यो महातेजाः शक्त्या चैव पुरंदरम्।
निजघान तदा तूर्णं गजस्थं च स्तनांतरे३७।
तया विनिहतः शक्रः प्रचचाल गजोपरि।
लब्धसंज्ञो बलं जिष्णुर्बिभेद दनुजं क्षणात्३८।
रथसंस्थस्य हस्तौ च धनुश्चिच्छेद चेषुणा।
चर्मतीक्ष्णं ध्वजं तस्य शरेणैकेन वीरहा३९।
चतुर्भिर्निशितैर्बाणैर्विव्याध चतुरो हयान्।
शरेणैकेन सूतस्य शिरश्चिच्छेद तत्क्षणात्४०।
छिन्नधन्वा हतरथो हताश्वो हतसारथिः।
निपत्य मूर्च्छितः पृथ्व्यां मुहूर्तान्मृत्युमाप सः४१।
अथ क्रुद्धो महादैत्यो नमुचिः सुरदर्पहा।
गदामादाय सहसा स जघान महागजम्४२।
यथा मेरुगिरेः शृंगे वज्रपातो भवेद्ध्रुवम्।
तथैव च महाशब्दो ह्यभवल्लोमहर्षणः४३।
प्रहारेणार्दितः पद्मी संचचाल स विह्वलः।
रुधिरेणावसिक्तांगो विमुखो वेदनातुरः४४।
शतक्रतुं विधावंति शतशोथ सहस्रशः।
अर्धचंद्रैक्षुःरप्रैश्च चिच्छेद पाकशासनः४५।
जंतुभिस्तस्य मायाभिरर्दितास्सुरपुंगवाः।
भूमौ निपतिताः केचित्केचित्सुप्ता रथोपरि४६।
दृष्ट्वा तस्य महत्कर्म माधवो विशिखांस्तथा।
जंतुभूतान्स चक्रेण चिच्छेद देहलग्नकान्४७।
ततो जिष्णुस्त्रिभिर्बाणैः पातयामास भूतले।
पृथिव्यां पतितो दैत्यो मूर्च्छितस्खलितः पुनः४८।
दधार मुद्गरं घोरं शक्रं हंतुं समुद्यतः।
ततो जघान मघवा कुलिशेन महासुरम्४९।
स पपात महीपृष्ठे क्षतवक्षा महाबलः।
साधुसाध्विति देवाश्च सिद्धाश्चैव महर्षयः५० 1.67.50
अपूजयंस्तदा शक्रं बहुभिः पुष्पवृष्टिभिः।
ततो दैत्यगणाः सर्वे भीतास्तत्र प्रदुद्रुवुः।
गीतं गायंति गंधर्वा ननृतुश्चाप्सरोगणाः५१।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे बलनमुचिवधोनाम सप्तषष्टितमोऽध्यायः६७।