पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १५३

विकिस्रोतः तः
← अध्यायः १५२ पद्मपुराणम्
अध्यायः १५३
वेदव्यासः
अध्यायः १५४ →

महादेव उवाच।
अन्यत्तीर्थं प्रवक्ष्यामि दुर्द्धर्षेश्वरमुत्तमम् ।
यस्य स्मरणमात्रेण पापोऽपि पुण्यवान्भवेत् १।
वृत्ते देवासुरे युद्धे दैत्ये च निधनं गते ।
दुर्धर्षं च व्रतं कृत्वा यत्र भार्गवनंदनः २।
समाराध्य महादेवं दुर्द्धर्षं लोककारणम् ।
मृतसंजीवनीमाप यत्र विद्यां हि त्र्यंबकात् ३।
दैत्यार्थमुशनस्तीर्थं विख्यातं जगतीतले ।
काव्यतीर्थे कृतस्नानः पूज्य देवं महेश्वरम् ४।
दुर्द्धर्षेश्वरसंज्ञं वै सर्वपापैः प्रमुच्यते ।
अत्र वृत्तं तु श्रोतव्यं त्वया च नगनंदिनि ५।
पुरा यदाभवद्युद्धं वृत्रवासवयोरिह ।
तदासुरैर्जिता देवा मघवान्वै सुरेश्वरः ।
किं कर्त्तव्यमिति ध्यात्वा गतोऽसौ तं गुरुं प्रति ६।
इंद्र उवाच।
अस्माकं त्वं गुरुः साक्षाद्देवानां पालकः सदा ।
ऋषीणां त्वं वरः श्रीमान्कृपां कुरु दयानिधे ७।
वृत्रेण निर्जितोऽहं च क्व गच्छामि च सुव्रत ८।
बृहस्पतिरुवाच।
शृणु देवेंद्र वक्ष्यामि येन त्वं हि सदा सुखी ।
मम वाक्यं कुरुष्वैव यदीच्छेच्छुभमात्मनः ९।
साभ्रमत्यां तदा गच्छ तत्र गत्वा सुखी भव ।
दुर्द्धराख्यो यत्र देवो नित्यं तिष्ठति भूतिदः १०।
ददाति वांछितान्कामान्सत्यं सत्यं सुरेश्वर ।
गुरोर्वचनमाकर्ण्य स गतस्तां नदीं प्रति ११।
तत्र स्नात्वा तु देवेशो महेशं तमपूजयत् ।
स्नानाच्च पूजनादेव संतुष्टः श्रीमहेश्वरः १२।
महादेव उवाच।
यं यं प्रार्थयसे नित्यं तत्सर्वं हि ददाम्यहम् ।
श्रुत्वा वाक्यं तु देवेशो ह्युवाच परमं वचः १३।
इंद्र उवाच।
त्वं नाथः सर्वलोकानां त्वमेव कारणं पदम् ।
त्वं हि विश्वेश्वरो देवो सर्वदा लक्ष्यसे मया १४।
यदि त्वं मे प्रसन्नोऽसि विश्वेश्वर सुरेश्वर ।
वृत्रं हन महादेव एष कामो महान्मम १५।
महादेव उवाच।
तव वाक्यात्तु देवेश वृत्रोऽसौ निहतो मया ।
मया यद्दीयते शस्त्रं तद्गृह्णीष्व सुरेश्वर १६।
तेनैव चासुयोगेन हनिष्यसि न संशयः १७।
इंद्र उवाच।
किमस्त्रं वद विश्वेश येन वृत्रं हि हन्म्यहम् ।
वज्रादप्यधिकं किं त्तन्निर्मितं तु त्वया कदा १८।
महादेव उवाच।
इदं पाशुपतं ह्यस्त्रं निर्मितं तु मया पुरा ।
न दत्तं कस्यचिच्छक्र तवार्थे रक्षितं मया १९।
अत्र स्नातं त्वया देव पूजनं वै त्वया कृतम् ।
अतस्त्वं गृह्ण मे शस्त्रं येन वृत्रं हनिष्यसि २०।
श्रीमहेशप्रसादाच्च प्राप्तं मघवता ततः ।
तेन पाशुपतास्त्रेण हतो वृत्रो महाबलः २१।
तत्सर्वमत्र संजातं दुर्द्धर्षेश प्रसादतः ।
स्नानमात्रात्तु देवेशि पूजनादेव सांप्रतम् २२।
तीर्थप्रभावात्संप्राप्तं सत्यं सत्यं वरानने ।
एवं ज्ञात्वा तु देवेशि तत्र वै स्नानमाचरेत् ।
दर्शनं तु महेशस्य सर्वपापप्रणाशनम् २३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे दुर्द्धर्षेश्वरमाहात्म्यंनाम त्रिपंचाशदधिकशततमोऽध्यायः १५३।