पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १५१

विकिस्रोतः तः
← अध्यायः १५० पद्मपुराणम्
अध्यायः १५१
वेदव्यासः
अध्यायः १५२ →

महादेव उवाच ।
अस्मात्तीर्थात्परं तीर्थं इंद्रग्राममिति स्मृतम् ।
यत्र स्नात्वा पुरा शक्रो विमुक्तो घोरकिल्बिषात् १।
पार्वत्युवाच।
केनेह कर्मणा शक्रः प्राप्तवान्घोरकिल्बिषम् ।
विपाप्मा च कथं सोऽभूदिति विस्तरतो वद २।
महादेव उवाच।
इंद्रः सुरेश्वरः पूर्वं नमुचिश्चासुरेश्वरः ।
अशस्त्रवधमन्योऽन्य समयं तौ प्रचक्रतुः ३।
अथेंद्रस्तु नभोवाणीनिर्देशान्नमुचिं तदा ।
जघान फेनमादाय ब्रह्महत्या तदाऽभवत् ४।
पप्रच्छ च गुरुं शक्रः पापनिर्नाशकारणम् ।
बृहस्पतेरथादेशात्साभ्रामत्युत्तरे तटे ५।
अस्मिन्स्थाने समागत्य स्थानं चक्रे सुरेश्वरः ।
तस्येह स्नानमात्रेण गतपापस्य तत्क्षणात् ६।
पूर्णेंदुधवलाकांतिः शरीरे समजायत ।
धवलेश्वरमीशानं स्थापयामास वृत्रहा ७।
इंद्र नाम्ना च तल्लिंगं विश्रुतं पृथिवीतले ।
पूर्णिमास्यां तथा दर्शे संक्रांतौ ग्रहणे तथा ८।
श्राद्धे कृते पितॄणां तु तृप्तिर्द्वादशवार्षिकी ।
धवलेश्वरमासाद्य यः कुर्याद्विप्रभोजनम् ९।
एकस्मिन्भोजिते विप्रे सहस्रं भोजितं भवेत् ।
हिरण्यभूमिवासांसि दातव्यानि स्वशक्तितः १०।
शुक्ला गौ ब्राह्मणे देया सवत्सा च पयस्विनी ।
अत्रागत्य तु यो विप्रो रुद्रजाप्यादिकं चरेत् ११।
तत्कृतं कोटिगुणितं श्रीमहेशप्रसादतः ।
अत्र तीर्थे नरो यस्तु उपवासादिकं चरेत् १२।
स एव सर्वकामाढ्यो भवत्येव न संशयः ।
बिल्वपत्रं समानीय यः पूजयति तं प्रभुम् १३।
धर्ममर्थं च कामं च लभते मानवो भुवि ।
सोमवारे विशेषेण ये गच्छंति नरोत्तमाः १४।
तेषां रोगं तथा दोषं शमयेद्धवलेश्वरः ।
रवौ वाऽथ विशेषेण अर्चनं कुरुते यदा १५।
तेषां महिमा तु भो देवि न ज्ञातः कर्हिचिन्मया ।
दूर्वया चार्कपुष्पैर्वा कल्हारैः कमलैर्दलैः १६।
पूजनं कुर्वते येऽत्र ते नराः पुण्यभागिनः ।
श्वेतार्कपुष्पमानीय धवलेशं प्रपूज्य तु १७।
वांच्छितं लभते नित्यं धवलेशप्रसादतः ।
कृते वै नीलकंठस्तु सर्वेषां शंकरः सदा १८।
त्रेतायुगे स विख्यातो हरो वै भगवान्प्रभुः ।
द्वापरे शर्वसंज्ञस्तु कलौ वै धवलेश्वरः १९।
अत्रार्थे यत्पुरावृत्तं तच्छृणुष्व सुरेश्वरि ।
नंदिर्नाम पुरा वैश्य इंद्रग्रामे समावसत् २०।
शिवध्यानपरो भूत्वा शिवपूजां चकार सः ।
नित्यं तपोवनस्थं हि लिंगं धवलसंज्ञकम् २१।
उषस्युषसि चोत्थाय प्रत्यहं शिववल्लभः ।
नंदी लिंगार्चनरतो बभूवातिशयेन हि २२।
यथाशास्त्रेण विधिना पुष्पार्चनपरोऽभवत् ।
एकदा मृगयालुब्धः किरातो भूतहिंसकः २३।
पापी पापसमाचारश्चरन्साभ्रमती तटे ।
अनेक श्वापदाकीर्णे हन्यमानो मृगान्शरैः २४।
एवं विचरमाणोऽसौ किरातो भूतहिंसकः ।
यदृच्छयागतस्तत्र यत्र लिंगं सुपूजितम् २५।
धवलेश्वरविख्यातं अनेकाश्चर्यमंडितम् ।
दृष्टं सुपूजितं लिंगं नानापुष्पैः फलैस्तथा २६।
एवं लिंगं समालिंग्य गतः साभ्रमतीतटे ।
तत्र पीत्वा पयः सोऽथ मुखं गंडूषपूरितम् २७।
कृत्वा चैकेनहस्तेन मृगमांसं समुद्वहन् ।
करेणैकेन पूजार्थं बिल्वपत्राणि वै दधत् २८।
शीघ्रमागत्य लिंगांते पदा पूजां समाहनत् ।
पुष्पाणि तानि सर्वाणि विधूतानि इतस्ततः २९।
स्नापनं तस्य लिंगस्य कृतं गंडूषवारिणा ।
करेणैकेन पूजार्थं बिल्वपत्राणि सोऽर्पयत् ३०।
द्वितीयेन करेणैव मृगमांसं समर्पयत् ।
दंडप्रणामसंयुक्तः संकल्पं मनसाऽकरोत् ३१।
अद्यप्रभृति पूजां वै करिष्यामि प्रयत्नतः ।
त्वं मे स्वामी च भक्तोऽहं अद्यप्रभृति शंकर ३२।
एवं नियमवान्भूत्वा किरातो गृहमागमत् ।
तथा प्रभातसमये देवायतनमागतः ३३।
नंदी ददर्श तं सर्वं किरातेन च यत्कृतम् ।
अव्यवस्थं च तं दृंष्ट्वा अमेध्यं शिवसन्निधौ ३४।
विधूतानि च सर्वाणि हिंसकेन दुरात्मना ।
चिंतायुक्तोभवन्नंदी जातं किं चित्रमद्य मे ३५।
कथितानि च विघ्नानि शिवपूजारतस्य हि ।
उपस्थितानि तान्येव मम भाग्यविपर्ययात् ३६।
एवं विमृश्य सुचिरं प्रक्षाल्य शिवमंदिरम् ।
यथागतेन मार्गेण नंदी स्वगृहमागमत् ३७।
ततो नंदिनमालक्ष्य पुरोधा गतमानसम् ।
अब्रवीद्वचनं तं तु कस्मात्त्वं गतमानसः ३८।
पुरोहितं प्रति तदा नंदी वचनमब्रवीत् ।
अद्य दृष्टं मया विप्र अमेध्यं शिवसन्निधौ ३९।
केनेदं कारितं तत्र न जानामीह किंचन ।
ततः पुरोधा वचनं नंदिनं चाब्रवीत्तथा ४०।
येन विस्खलितं तत्र पुष्पादीनां प्रपूजनम् ।
सोऽपि मूढो न संदेहः कार्याकार्येषु मंदधीः ४१।
तस्माच्चिंता न कर्तव्या त्वया पुनरपि प्रभो ।
प्रभाते च मया सार्द्धं गम्यतां तच्छिवालयम् ४२।
निरीक्षणार्थं दुष्टस्य तस्य दंडंकरोम्यहम् ।
एतच्छ्रुत्वा तु वचनं नंदी तस्य पुरोधसः ४३।
आस्थितः स्वगृहे नक्तं दूयमानेन चेतसा ।
तस्यां रात्र्यां व्यतीतायां आहूय च पुरोधसम् ४४।
गतः शिवालयं नंदी समंतेन महात्मना ।
प्रक्षाल्य पूजनं कृत्वा नानारत्नपरिच्छदम् ४५।
पंचोपचारसंयुक्तं कृत्वा वै ब्राह्मणैः सह ।
एवं यामद्वयं जातं स्तूयमानस्य नंदिनः ४६।
आयातोऽसौ महाकालस्तथारूपो महाबलः ।
कालरूपो महारौद्रो धनुष्पाणिः प्रतापवान् ४७।
तं दृष्ट्वा भयसंत्रस्तो नंदी तत्र न्यलीयत ।
पुरोधाश्चैव सहसा भयभीतस्तदाभवत् ४८।
किरातेन कृतं तत्र यथापूर्वमविस्खलन् ।
तां पूजां स पदाहृत्य बिल्वपत्रं समर्पयत् ४९।
नैवेद्येन पलेनैव किरातः शिवमार्चयत् ।
दंडवत्पतितो भूमौ उत्थाय स्वगृहं गतः 6.151.५०।
तं दृष्ट्वा महदाश्चर्यं चिंतयामास वै चिरम् ।
पुरोधसा तदा नंदी सह व्याकुलचेतसा ५१।
तेन पृष्टास्तदा विप्राः कथ्यतां च यथातथम् ।
संप्रधार्य ततः सर्वे मिलित्वा धर्मशास्त्रतः ५२।
ऊचुः सर्वे तदा विप्रा नंदिनं जातशंकितम् ।
ईशविघ्नं समुत्पन्नं दुर्निवार्यं सुरैरपि ५३।
तस्मादानय लिंगं त्वं स्वगृहे वैश्यसत्तम ।
तथेति मत्वाऽसौ नंदी शिवस्योत्पाटनं महत् ५४।
कृत्वा स्वगृहमानीय प्रतिष्ठाप्य यथाविधि ।
सुवर्णपीठिकां कृत्वा नवरंभासुशोभिताम् ५५।
उपाहारैरनेकैश्च पूजयामास वै तदा ।
अथापरेद्युरायातः किरातः शिवमंदिरम् ५६।
यावद्विलोकयामास लिंगमैशं न दृष्टवान् ।
मौनं विहाय सहसा साक्रोशमिदमब्रवीत् ५७।
हे शंभो क्व गतोऽसि त्वं दर्शयात्मानमद्य वै ।
यदि नो दर्शनं हेयं त्यक्ष्याम्यद्य कलेवरम् ५८।
हे शंभो हे जगन्नाथ त्रिपुरांतक शंकर ।
हेरुद्र हे महादेव दर्शयात्मानमात्मना ५९।
एवं साक्षेपमधुरैर्वाक्यैः क्षिप्त्वा सदाशिवम् ।
किरातोऽसौ क्षुरिकया धीरो वै जठरं स्वकम् ६०।
बिभेद्याशु ततो बाहुमासाद्योच्चै रुषाब्रवीत् ।
हे शंभो दर्शयात्मानं कुतो मां त्यज्य यास्यसि ६१।
इति क्षिप्त्वा ततोंत्राणि मांसमुद्धृत्य सर्वतः ।
तस्मिन्गर्ते करेणैव किरातः सहसाक्षिपत् ६२।
स्वच्छं च हृदयं कृत्वा साभ्रमत्यां निमज्जतु ।
तथैव जलमानीय बिल्वपत्रं त्वरान्वितः ६३।
पूजयित्वा यथान्यायं दंडवत्पतितो भुवि ।
यदा ध्यानस्थितस्तत्र किरातः शिवसन्निधौ ६४।
प्रादुर्भूतस्तदा रुद्रः प्रमथैः परिवारितः ।
कर्पूरगौरो द्युतिमान्कपर्दी चंद्रशेखरः ६५।
तं गृहीत्वा करे रुद्रः उवाच परिसांत्वयन् ।
भो भो वीर महाप्राज्ञ मद्भक्तोऽसि महामते ६६।
वरं वृणीष्व भो भक्त यत्ते मनसि वर्त्तते ।
एवमुक्तः स रुद्रेण महाकालो मुदान्वितः ६७।
पपात दंडवद्भूमौ भक्त्या परमया युतः ।
ततो रुद्रं बभाषेदं न वरं प्रार्थयाम्यहम् ६८।
अहं दासोऽस्मि ते रुद्र त्वं मे स्वामी न संशयः ।
एतत्श्लाघ्यतमं लोके देहि जन्मनि जन्मनि ६९।
त्वं माता च पिता त्वं च त्वं बंधुश्च सखा च मे ।
त्वं गुरुस्त्वं महामंत्रो मंत्रैर्वेद्योऽसि सर्वदा ७०।
निष्कामं वाक्यमाकर्ण्य किरातस्य तदा भवः ।
ददौ पार्षदमुख्यत्वं द्वारपालत्वमेव च ७१।
तदा डमरुनादेन नादितं भुवनत्रयम् ।
भेरीभांकारशब्देन शंखानां निनदेन च ७२।
तदा दुंदुभयो नेदुः पटहाश्च सहस्रशः ।
नंदी तं नादमाकर्ण्य विस्मयात्त्वरितो ययौ ७३।
तपोवनं यत्र शिवः स्थितः प्रमथसंवृतः ।
किरातो हि तथा दृष्टो नंदिना च तदा भृशम् ७४।
उवाच प्रसृतो वाक्यं स नंदी विस्मयान्वितः ।
किरातं स्तोतुकामोऽसौ परमेन समाधिना ७५।
इहानीतस्त्वया शंभुस्त्वं भक्तोऽसि परंतपः ।
त्वद्भक्तोऽहमिह प्राप्तो मां निवेदय शंकरे ७६।
तच्छ्रुत्वा वचनं तस्य किरातस्त्वरयान्वितः ।
नंदिनं च करे गृह्य शंकरं समुपागतः ७७।
प्रहस्य भगवान्रुद्रः किरातं वाक्यमब्रवीत् ।
ब्रूहि कोऽसौ त्वयानीतो गणानामिह सन्निधौ ७८।
किरात उवाच।
त्वद्भक्तोऽसौ तदा देव तव पूजारतो ह्यसौ ।
प्रत्यहं रत्नमाणिक्यपुष्पैश्चौच्चावचैरिह ७९।
जीवितेन धनेनापि पूजितोऽसि न संशयः ।
तस्माच्चानीहि भो स्वामिन्नंदिनं भक्तवत्सल ८०।
महादेव उवाच।
जानाम्यहं महाभाग नंदिनं वैश्यवर्त्तनम् ।
त्वं मे भक्तः सखा चेति महाकाल महामते ८१।
उपाधिरहिता ये च ये निष्कपटमानसाः ।
ते प्रियास्ते च मे भक्तास्ते विशिष्टा नरोत्तमाः ।
तावुभौ स्वीकृतौ तेन पार्षदत्वेन शंभुना ८२।
ततो विमानानि बहुनि तत्र समागतान्येव महाप्रभाणि ।
किरातवर्येण स वैश्यवर्य उद्धारितस्तेन महाप्रभेण ८३।
कैलासलोकमापन्नौ विमानैर्वेगवत्तरैः ।
सारूप्यमेव संप्राप्तो ईश्वरस्य महात्मनः ८४।
नीराजितौ गिरिजया पुत्रवत्तौ गणावुभौ ८५।
उवाचेदं ततो देवी प्रहस्य गजगामिनी ।
यथा त्वं हि महादेव तथा चेतौ न संशयः ८६।
सारूप्येण च गत्या च हास्यभावैः सुपूजितैः ।
देव्यास्तद्वचनं श्रुत्वा किरातो वैश्य एव च ८७।
सद्यः पराङ्मुखौ भूत्वा शंकरस्य च पश्यतः ।
ऊचतुस्त्वरया युक्तौ गणौ रुद्रस्य पश्यतः ८८।
उभावप्यनुकंप्यौ च भवता हि त्रिलोचन ।
तव द्वारिस्थितौ नित्यं भवावस्ते नमो नमः ८९।
तयोर्भावं स भगवान्विदित्वा प्रहसन्भवः ।
उवाच परया भक्त्या भवतोरस्तु वांछितम् ९०।
ततः प्रभृति द्वावेतौ द्वारपालौ बभूवतुः ।
शिवद्वारि स्थितौ देवि मध्याह्ने शिवदर्शिनौ ९१।
एको नंदी महाकालो द्वावेतौ शिववल्लभौ ।
ये पापिनोप्यधर्मिष्ठा अंधा मूकाश्च पंगवाः ९२।
कुलहीना दुरात्मानः श्वपचाद्या हि मानवाः ।
यादृशास्तादृशाश्चान्ये आराध्य धवलेश्वरम् ९३।
गतास्तेऽपि गमिष्यंति नात्र कार्या विचराणा ।
अत्र स्नानं च दानं च सांनिध्यं शंकरस्य च ९४।
साभ्रमत्यां कृतस्नाना धवलेश्वरपूजकाः ।
ते रुद्रलोकं गच्छंति नात्र कार्या विचारणा ९५।
अत्र स्नानं च दानं च ये कुर्वंति नरोत्तमाः ।
धर्मार्थकामभोगाश्च भुक्त्वा यांति हरालयम् ९६।
चंद्र सर्योपरागे च पितुः सांवत्सरे दिने ।
यत्फलं लभते मर्त्यस्तत्फलं प्राप्नुयाद्ध्रुवम् ९७।
स्वर्गात्कामदुघा देवि नित्यमायाति सर्वथा ।
आगत्य तं शिवं देवं समभ्यर्च्य यथा तथा ९८।
सा गच्छति सुरश्रेष्ठे स्वर्गं प्रति न संशयः ।
तेन दुग्धाभियोगेन लिंगं तद्धवलीकृतम् ९९।
धवलेश्वरं नाम ततः संजातं भुवि सर्वदा ।
जंतवोऽत्र सदा देवि म्रियंते कालनोदिताः ।
ते ते शिवपदं यांति यावच्चंद्रदिवाकरौ 6.151.१००।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे धवलेश्वरमाहात्म्यंनामैकपंचाशदधिकशततमोऽध्यायः १५१।