पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ११५

विकिस्रोतः तः
← अध्यायः ११४ पद्मपुराणम्
अध्यायः ११५
वेदव्यासः
अध्यायः ११६ →

सूत उवाच।
इत्युक्त्वा वासुदेवोऽसौ सत्यभामामतिप्रियाम् ।
सायंसंध्यादिकं कर्तुं जगाम जननीगृहम् १।
एवं प्रभावः प्रोक्तोयं कार्तिकः पापनाशनः ।
विष्णुप्रियकरो नित्यं भुक्तिमुक्तिप्रदः सदा २।
हरिजागरणं प्रातः स्नानं तुलसिसेवनम् ।
उद्यापनं दीपदानं व्रतान्येतानि कार्तिके ३।
पंचकैर्व्रतकैरेभिः संपूर्णं कार्तिकव्रतम् ।
फलं प्राप्नोति तत्प्रोक्तं भुक्तिमुक्तिफलप्रदम् ४।
ऋषय ऊचुः।
विष्णोः प्रियोऽतिफलदः प्रोक्तोऽयं रोमहर्षणे ।
कार्तिकस्य विधिः सम्यक्पावनः पापनाशनः ५।
अवश्यमेव कर्त्तव्यः प्राप्य दुःखनिवारणः ।
मोक्षार्थिभिर्नरः सम्यग्भोगकामैरथापिवा ६।
एवं स्थिते यथाकश्चिद्व्रतस्थः संकटे स्थितः ।
दुर्गारण्यस्थितो वापि व्याधिभिः परिपीडितः ।
कथं तेन प्रकर्तव्यं कार्तिकव्रतकं शुभम् ७।
सूत उवाच।
यस्मादत्यंतफलदं कर्तव्यं तु यथा नरैः ।
तत्सर्वं कथयिष्येऽहं शृणुध्वं मुनिपुंगवाः ८।
विष्णोः शिवस्य वा कुर्यादालये हरिजागरम् ।
शिवविष्णुग्रहाभावे सर्वदेवालयेष्वपि ९।
दुर्गारण्यस्थितो यश्च यदि वा यद्गतो भवेत् ।
कुर्यात्तदाश्वत्थमूले तुलसीनां वनेष्वपि १०।
विष्णुनामप्रधानानां गायनाद्विष्णुसन्निधौ ।
गोसहस्रप्रदानस्य फलं प्राप्नोति मानवः ११।
वाद्यकृत्पुरुषश्चापि वाजपेयफलं लभेत् ।
सर्वतीर्थावगाहोत्थं नर्तकः फलमाप्नुयात् १२।
सर्वमेतल्लभेत्पुण्यं तेषां तु द्रव्यदः पुमान् ।
प्रशंसादर्शनाभ्यां हि तत्षडंशमवाप्नुयात् १३।
आपद्गतो यदाप्यंभो न लभेत्स्नपनाय सः ।
व्याधितो वा पुनः कुर्याद्विष्णोर्नामापमार्जनम् १४।
उद्यापनविधिं कर्तुं न शक्तो यो व्रते स्थितः ।
ब्राह्मणान्भोजयेच्छक्त्या व्रतसंपूर्णहेतवे १५।
यस्मादत्यंतफलदो न त्याज्यः सर्वदा नरैः ।
अव्यक्तरूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि १६।
तत्संतुष्ट्या सुसंतुष्टः सर्वदा स्यां न संशयः ।
अशक्तो दीपदाने तु परदीपं प्रबोधयेत् १७।
तेषां वा रक्षणं कुर्याद्वातादिभ्यः प्रयत्नतः ।
अभावे तुलसीनां तु पूजयेद्वैष्णवं द्विजम् १८।
यस्मात्संनिहितो विष्णुः स्वभक्तेष्वेव सर्वदा ।
सर्वाभावे व्रती कुर्याद्ब्राह्मणानां गवामपि १९।
सेवां वाश्वत्थवटयोर्व्रतसंपूर्णहेतवे २०।
ऋषय ऊचुः ।
कथं त्वयाश्वत्थवटौ गोब्राह्मणसमौ कृतौ ।
सर्वेभ्योऽपि तरुभ्यस्तौ कस्मात्पूज्यतरौ कृतौ २१।
सूत उवाच।
अश्वत्थरूपी भगवान्विष्णुरेव न संशयः ।
रुद्ररूपी वटस्तद्वत्पालाशो ब्रह्मरूपधृक् २२।
दर्शनं पूजनं सेवा तेषां पापहरा स्मृता ।
दुःखापद्व्याधिदुष्टानां विनाशकरणी ध्रुवम् २३।
ऋषय ऊचुः।
कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ।
एतत्कथय सर्वज्ञ संशयोऽत्र महान्हि नः २४।
सूत उवाच।
पार्वतीशिवयोर्देवैः सुरतं कुर्वतोः किल ।
अग्निर्ब्राह्मणरूपेण प्रेषितो विघ्नकृत्पुरा २५।
ततः सा पार्वती क्रुद्धा शशाप त्रिदिवौकसः ।
रतोत्सवसुखभ्रंशात्कंपमाना रुषा तदा २६।
पार्वत्युवाच।
कृमिकीटादयोप्येते जानंति सुरतं सुखम् ।
तद्विघ्नकरणाद्देवा ह्युद्भिज्जत्वमवाप्स्यथ २७।
सूत उवाच।
एवं सा पार्वती देवानशपत्क्रुद्धमानसा ।
तस्माद्वृक्षत्वमापन्नाः सर्वे देवगणाः किल २८।
तस्मादिमौ विष्णुमहेश्वरावुभौ बभूवतुर्बोधिवटौ मुनीश्वराः ।
बोधिस्त्वगादार्किदिने स्पृशत्वमस्पृश्यतामर्कजविष्टियोगात् २९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्त्तिकमाहात्म्ये अश्वत्थवटप्रशंसनंनाम पंचदशाधिकशततमोऽध्यायः ११५।