पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ११४

विकिस्रोतः तः
← अध्यायः ११३ पद्मपुराणम्
अध्यायः ११४
वेदव्यासः
अध्यायः ११५ →

श्रीकृष्णोवाच।
ततो धनेश्वरं नीत्वा निरयान्प्रेतपोऽब्रवीत् ।
प्रदर्शयिष्यंस्तान्सर्वान्यमस्यानुचरस्तदा १।
प्रेतप उवाच।
पश्येमान्निरयान्घोरान्धनेश्वर महाभयान् ।
येषु पापकरा नित्यं पच्यंते यमकिंकरैः २।
तप्तवालुकनामायं निरयो घोरदर्शनः ।
यस्मिन्नेते दग्धदेहाः क्रंदंते पापकारिणः ३।
अतिथीन्वैश्वदेवान्ते क्षुत्क्षामानागतान्गृहे ।
ये नार्चंति नरास्ते हि पच्यंते स्वेन कर्मणा ४।
गुर्वग्निब्राह्मणान्देवांस्तथा मूर्द्धाभिषिक्तकान् ।
ताडयंति पदा ये वै ते निर्दग्धांघ्रयस्त्विमे ५।
षड्भेदस्त्वेषनिरयो नानापापैः प्रपद्यते ।
तथैव चांधतामिस्रो द्वितीयो निरयो महान् ६।
पश्य सूचीमुखैर्देहो भिद्यते पापकर्मणा ।
क्रिमिभिर्घोरवक्त्रैश्च तत्संपर्कागमैर्द्विज ७।
असावपि स्थितः षोढा श्वकाकमृगपक्षिभिः ।
परमर्मभिदो मर्त्याः पच्यंते तेषु पापिनः ८।
तृतीयः क्रकचो ह्येष निरयो घोरदर्शनः ।
यत्रेमे क्रकचैर्मर्त्याः पाट्यंते पापकारिणः ९।
असिपत्रवनाद्यैस्तु षट्प्रकारो व्यवस्थितः ।
पत्नीपुत्रादिभिर्ये वै वियोगं कारयंति हि १०।
इष्टैरन्यैरपि परान्पच्यंते त इमे नराः ।
असिपत्रैश्छिद्यमाना छेदभीत्या पलायिताः ११।
पच्यंते पापिनः पश्य क्रंदमाना इतस्ततः ।
अर्गलाख्यो महाघोरश्चतुर्थो निरयो ह्ययम् १२।
पश्य नानाविधैः पाशैराबध्य यमकिंकरैः ।
मुद्गराद्यैर्वध्यमानाः क्रंदंते ते च पापिनः १३।
सज्जनान्ब्राह्मणाद्यांश्च विरुंधंतीह ये नराः ।
कंठग्रहाद्यैस्ते पापाः पच्यंते यमकिंकरैः १४।
असावपि हि षड्भेदो वधभेदादिभिः स्थितः ।
कूटशाल्मलिनामानं निरयं पश्य पंचमम् १५।
यत्रांगारनिभा एते शाल्मल्याद्याः स्थिता द्विज ।
यत्र षोढा विपच्यंते यातनाभिरिमे नराः १६।
परदारा परद्रव्य परद्रोह रताः सदा ।
रक्तपूयमिमं पश्य षष्ठं निरयमद्भुतम् १७।
अधोमुखा विपच्यंते यत्र पापकृतो नराः ।
अभक्ष्यभक्षका निंदा पैशुन्यादि रता इमे १८।
भज्यमाना वध्यमानाः क्रंदंते भैरवान्स्वरान् ।
षट्प्रकारैर्विगंधाढ्यैरसावपि च संस्थितः १९।
कुंभीपाकः सप्तमोऽयं निरयो घोरदर्शनः ।
षोढास्तैलादिभिर्द्रव्यैर्धनेश्वर विलोकय २०।
महापातकिनो यत्र क्वथ्यंते यमकिंकरैः ।
बहून्यब्दसहस्राणि सोन्मज्जननिमज्जनैः २१।
चत्वारिंशन्मितानेतान्द्व्यधिकान्पश्य रौरवान् ।
अकामात्पातकं शुष्कं कामादार्द्रमुदाहृतम् २२।
आर्द्रशुष्कादिभिः पापैर्द्विप्रकारानवस्थितान् ।
चतुरशीतिसंख्याकैः पृथग्भेदैरवस्थितान् २३।
यत्प्रकीर्णमपांक्तेयं मलिनीकरणं तथा ।
ज्ञातिभ्रंशकरं तद्वदुपपातकसंज्ञकम् २४।
अतिपापं महापापं सप्तधा पातकं स्मृतम् ।
एभिः सप्तसु पच्यंते निरयेषु यथाक्रमम् २५।
कार्तिकव्रतिभिर्यस्मात्संसर्गो ह्यभवत्तव ।
तत्पुण्योपचयादेते निर्हृता निरयाः खलु २६।
श्रीकृष्ण उवाच।
दर्शयित्वेति निरयान्प्रेतपस्तमथाहरत् ।
धनेश्वरं यक्षलोकं पश्चादासीत्स तत्र हि २७।
धनदस्यानुगः सोऽयं धनयक्षेति स स्मृतः ।
यदाख्यायाकरोत्तीर्थमयोध्यायां तु गाधिजः २८।
एवं प्रभावः खलु कार्तिकोऽयं मुक्तिप्रदो मुक्तिकरश्च यस्मात् ।
प्रयात्यनेकार्जितपातकोऽपि व्रतस्थसंदर्शनतोऽपि मुक्तिम् २९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये धनेश्वरोपाख्याने चतुर्दशाधिकशततमोऽध्यायः ११४।