पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १०७

विकिस्रोतः तः
← अध्यायः १०६ पद्मपुराणम्
अध्यायः १०७
वेदव्यासः
अध्यायः १०८ →

धर्मदत्त उवाच।
विलयं यांति पापानि तीर्थदानव्रतादिभिः ।
प्रेतदेहस्थितायास्ते तेषु नैवाधिकारिता १।
त्वद्ग्लानिदर्शनादस्मात्खिन्नं च मम मानसम् ।
नैव निर्वृतिमायाति त्वामनुद्धृत्य दुःखिताम् २।
पातकं च तवात्युग्रं योनित्रयविपाकदम् ।
नैवान्यैः क्षीयते पुण्यैः प्रेतत्वं चातिगर्हितम् ३।
तस्मादाजन्मजनितं यन्मया कार्तिकव्रतम् ।
तत्पुण्यस्यार्द्धभागेन सद्गतिं त्वमवाप्नुहि ४।
कार्तिकव्रतपुण्येन न साम्यं यांति सर्वथा ।
यज्ञदानानि तीर्थानि व्रतान्यपि यतो ध्रुवम् ५।
नारद उवाच।
इत्युक्त्वा धर्मदत्तोऽसौ यावत्तामभ्यषेचयत् ।
तुलसीमिश्रतोयेन श्रावयन्द्वादशाक्षरम् ६।
तावत्प्रेतत्वनिर्मुक्ता ज्वलदग्निशिखोपमा ।
दिव्यवपुर्धरा जाता लावण्याद्भासिता दिशः ७।
ततः सा दंडवद्भूमौ प्रणनामाथ तं द्विजम् ।
उवाच च तदा वाक्यं हर्षगद्गदभाषिणी ८।
कलहोवाच।
त्वत्प्रसादाद्दिवजश्रेष्ठ विमुक्ता निरयादहम् ।
पापाब्धौ मञ्जमानायास्त्वं नो भूतोऽसि मे ध्रुवम् ९।
नारद उवाच।
इत्थं सा वदती विप्रं ददर्शायातमंबरात् ।
विमानं भास्वरं युक्तं विष्णुरूपधरैर्गणैः १०।
अथ सा तद्विमानाग्र्यद्वास्थाभ्यामधिरोहिता ।
पुण्यशीलसुशीलाभ्यामप्सरोगणसेवितम् ११।
तद्विमानं तदापश्यद्धर्मदत्तः सविस्मयः ।
पपात दंडवद्भूमौ दृष्ट्वा तौ पुण्यरूपिणौ १२।
पुण्यशीलसुशीलौ तमुत्थाप्य प्रणतं द्विजम् ।
अभ्यनंदयतां वाक्यमूचतुर्द्धर्मशालिनौ १३।
गणा ऊचतुः ।
साधुसाधु द्विजश्रेष्ठ यस्त्वं विष्णुरतः सदा ।
दीनानुकंपी धर्मज्ञो विष्णुव्रतपरायणः १४।
आजन्मसच्छुभं ह्येतद्यत्त्वया कार्त्तिकव्रतम् ।
कृतं तस्यार्द्धदानेन यदस्याः पूर्वसंचितम् १५।
जन्मांतरशतोद्भूतं पापं तद्विलयं गतम् ।
हरिजागरणाद्यैश्च विमानमिदमागमत् १६।
वैकुण्ठभवनं विष्णोः सान्निध्यं च स्वरूपता ।
ते धन्याः कृतकृत्यास्ते तेषां च सफलो भवः १७।
यैर्भक्त्याराधितो विष्णुर्धर्मदत्तत्वया यथा ।
सम्यगाराधितो विष्णुः किं न यच्छति देहिनाम् १८।
औत्तानचरणिर्येन ध्रुवत्वे स्थापितः पुरा ।
यन्नामस्मरणादेव देहिनो यांति सद्गतिम् १९।
ग्राहगृहीतो नागेंद्रो यन्नामस्मरणात्पुरा ।
विमुक्तः सन्निधिं प्राप्तो जातो यो जयसंज्ञकः २०।
अतस्त्वयार्चितो विष्णुः स्वसान्निध्यं प्रदास्यति ।
बहून्यब्दसहस्राणि भार्याद्वययुतस्य ते २१।
ततः पुण्यक्षये जाते यदा यास्यसि भूतले ।
सूर्यवंशोद्भवो राजा विख्यातस्त्वं भविष्यसि २२।
नाम्ना दशरथस्तत्र भार्याद्वययुतः पुनः ।
तृतीयं यानया चापि याते पुण्यार्द्धभागिनी २३।
तत्रापि तव सान्निध्यं विष्णुर्यास्यति भूतले ।
आत्मानं तव पुत्रत्वे प्रकल्प्यामरकार्यकृत् २४।
तवाजन्मव्रतादस्माद्विष्णुसंतुष्टिकारकात् ।
न यज्ञा न च दानानि न तीर्थान्यधिकानि ते २५।
धन्योऽसि विप्रप्रयतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः ।
यदर्धभागाच्च फलान्मुरारेः प्रणीयतेस्माभिरियं सलोकताम् २६।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्यानोनाम सप्ताधिकशततमोऽध्यायः १०७।