पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १११

विकिस्रोतः तः
← अध्यायः ११० पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १११
अज्ञातलेखकः
अध्यायः ११२ →

कुंजल उवाच-
निर्गच्छमाने समराय वीरे नहुषे हि तस्मिन्सुरराज तुल्ये ।
सकौतुका मंगलगीतयुक्ताः स्त्रियस्तु सर्वाः परिजग्मुरत्र १।
देवतानां वरा नार्यो रंभाद्यप्सरसस्तथा ।
किन्नर्यः कौतुकोत्सुक्यो जगुः स्वरेण सत्तम २।
गंधर्वाणां तथा नार्यो रूपालंकारसंयुताः ।
कौतुकाय गतास्तत्र यत्र राजा स तिष्ठति ३।
पुरं महोदयं नाम हुंडस्यापि दुरात्मनः ।
नंदनोपवनैर्दिव्यैः सर्वत्र समलंकृतम् ४।
सप्तकक्षान्वितैर्गेहैः कलशैरुपशोभितः ।
सपताकैर्महादंडैः शोभमानं पुरोत्तमम् ५।
कैलासशिखराकारैः सोन्नतैर्दिवमास्थितैः ।
सर्वश्रियान्वितैर्दिव्यैर्भ्राजमानं पुरोत्तमम् ६।
वनैश्चोपवनैर्दिव्यैस्तडागैः सागरोपमैः ।
जलपूर्णैः सुशोभैस्तु पद्मै रक्तोत्पलान्वितैः ७।
प्राकारैश्च महारत्नैरट्टालकशतैरपि ।
परिखाभिः सुपूर्णाभिर्जलैः स्वच्छैः प्रशोभितम् ८।
अन्यैश्चैव महारत्नैर्गजाश्वैश्च विराजितम् ।
सुनारीभिः समाकीर्णं पुरुषैश्च महाप्रभैः ९।
नानाप्रभावैर्दिव्यैश्च शोभमानं महोदयम् ।
राजश्रेष्ठो महावीरो नहुषो ददृशे पुरम् १०।
पुरप्रांते वनं दिव्यं दिव्यवृक्षैरलंकृतम् ।
तद्विवेश महावीरो नंदनं हि यथाऽमरः ११।
रथेन सह धर्मात्मा तेन मातलिना सह ।
प्रविष्टः स तु राजेंद्रो वनमध्ये सरित्तटे १२।
तत्र ता रूपसंयुक्ता दिव्या नार्यः समागताः ।
गंधर्वा गीततत्त्वज्ञा जगुर्गीतैर्नृपोत्तमम् १३।
सूताश्च मागधाः सर्वे तं स्तुवंति नृपोत्तमम् ।
राजानमायुपुत्रं तं भ्राजमानं यथा रविम् १४।
शुश्राव गीतं मधुरं नहुषः किन्नरेरितम् १५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने एकादशाधिकशततमोऽध्यायः १११।