पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ११२

विकिस्रोतः तः
← अध्यायः १११ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ११२
अज्ञातलेखकः
अध्यायः ११३ →

कुंजल उवाच-
तदेव गानं च सुरांगनाभिर्गीतं समाकर्ण्य च गीतकैर्ध्रुवैः ।
समाकुला चापि बभूव तत्र सा शंभुपुत्री परिचिंतयाना १।
आसनात्तूर्णमुत्थाय महोत्साहेन संयुता ।
तूर्णं गता वरारोहा तपोभावसमन्विता २।
तं दृष्ट्वा देवसंकाशं दिव्यरूपसमप्रभम् ।
दिव्यगंधानुलिप्तांगं दिव्यमालाभिशोभितम् ३।
दिव्यैराभरणैर्वस्त्रैः शोभितं नृपनंदनम् ।
दीप्तिमंतं यथा सूर्यं दिव्यलक्षणसंयुतम् ४।
किं वा देवो महाप्राज्ञो गंधर्वो वा भविष्यति ।
किं वा नागसुतः सोयं किंवा विद्याधरो भवेत् ५।
देवेषु नैव पश्यामि कुतो यक्षेषु जायते ।
अनया लीलया वीरः सहस्राक्षोपि जायते ६।
शंभुरेष भवेत्किंवा किंवा चायं मनोभवः ।
किंवा पितुः सखा मे स्यात्पौलस्त्योऽयं धनाधिपः ७।
एवं समा चिंतयती च यावत्तावत्त्वरं रूपगुणाधिपा सा ।
समेत्य रंभासु महासखीभिरुवाच तां शंभुसुतां प्रहस्य ८।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने द्वादशाधिकशततमोऽध्यायः ११२।