पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ११०

विकिस्रोतः तः
← अध्यायः १०९ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ११०
अज्ञातलेखकः
अध्यायः १११ →

कुंजल उवाच-
आमंत्र्य स मुनीन्सर्वान्वशिष्ठं तपतांवरम् ।
समुत्सुको गंतुकामो नहुषो दानवं प्रति १।
ततस्ते मुनयः सर्वे वशिष्ठाद्यास्तपोधनाः ।
आशीर्भिरभिनंद्यैनमायुपुत्रं महाबलम् २।
आकाशे देवताः सर्वा जघ्नुर्वै दुंदुभीन्मुदा ।
पुष्पवृष्टिं प्रचक्रुस्ते नहुषस्य च मूर्धनि ३।
अथ देवः सहस्राक्षः सुरैः सार्द्धं समागतः ।
ददौ शस्त्राणि चास्त्राणि सूर्यतेजोपमानि च ४।
देवेभ्यो नृपशार्दूलो जगृहे द्विजसत्तम ।
तानि दिव्यानि चास्त्राणि दिव्यरूपोपमोऽभवत् ५।
अथ ता देवताः सर्वाः सहस्राक्षमथाब्रुवन् ।
स्यंदनो दीयतामस्मै नहुषाय सुरेश्वर ६।
देवानां मतमाज्ञाय वज्रपाणिः स्वसारथिम् ।
आहूय मातलि तं तु आदिदेश ततो द्विज ७।
एनं गच्छ महात्मानमुह्यतां स्यंदनेन वै ।
सध्वजेन महाप्राज्ञमायुजं समरोद्यतम् ८।
स चोवाच सहस्राक्षं करिष्ये तवशासनम् ।
एवमुक्त्वा जगामाशु ह्यायुपुत्रं रणोद्यतम् ९।
राजानं प्रत्युवाचैव देवराजस्य भाषितम् ।
विजयी भव धर्मज्ञ रथेनानेन संगरे १०।
इत्युवाच सहस्राक्षस्त्वामेव नृपतीश्वर ।
जहि त्वं दानवं संख्ये तं हुंडं पापचेतनम् ११।
समाकर्ण्य स राजेंद्र सानंदपुलकोद्गमः ।
प्रसादाद्देवदेवस्य वशिष्ठस्य महात्मनः १२।
दानवं सूदयिष्यामि समरे पापचेतनम् ।
देवानां च विशेषेण मम मायापचारितम् १३।
एवमुक्ते महावाक्ये नहुषेण महात्मना ।
अथायातः स्वयं देवः शंखचक्रगदाधरः १४।
चक्राच्चक्रं समुत्पाट्य सूर्यबिंबोपमं महत् ।
ज्वलता तेजसा दीप्तं सुवृत्तारं शुभावहम् १५।
नहुषाय ददौ देवो हर्षेण महता किल ।
तस्मै शूलं ददौ शंभुः सुतीक्ष्णं तेजसान्वितम् १६।
तेन शूलवरेणासौ शोभते समरोद्यतः ।
द्वितीयः शंकरश्चासौ त्रिपुरघ्नो यथा प्रभुः १७।
ब्रह्मास्त्रं दत्तवान्ब्रह्मा वरुणः पाशमुत्तमम् ।
चंद्र तेजःप्रतीकाशं शंखं च नादमंगलम् १८।
वज्रमिंद्रस्तथा शक्तिं वायुश्चापं समार्गणम् ।
आग्नेयास्त्रं तथा वह्निर्ददौ तस्मै महात्मने १९।
शस्त्राण्यस्त्राणि दिव्यानि बहूनि विविधानि च ।
ददुर्देवा महात्मानस्तस्मै राज्ञे महौजसे २०।
कुंजल उवाच-
अथ आयुसुतो वीरो दैवतैः परिमानितः ।
आशीर्भिर्नंदितश्चापि मुनिभिस्तत्त्ववेदिभिः २१।
आरुरोह रथं दिव्यं भास्वरं रत्नमालिनम् ।
घंटारवैः प्रणदंतं क्षुद्रघंटासमाकुलम् २२।
रथेन तेन दिव्येन शुशुभे नृपनदंनः ।
दिविमार्गे यथा सूर्यस्तेजसा स्वेन वै किल २३।
प्रतपंस्तेजसा तद्वद्दैत्यानां मस्तकेषु सः ।
जगाम शीघ्रं वेगेन यथा वायुः सदागतिः २४।
यत्रासौ दानवः पापस्तिष्ठते स्वबलैर्युतः ।
तेन मातलिना सार्द्धं वाहकेन महात्मना २५।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने दशाधिकशततमोऽध्यायः ११०।