भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १५६

विकिस्रोतः तः
← अध्यायः १५५ भविष्यपुराणम्
अध्यायः १५६
वेदव्यासः
अध्यायः १५७ →

सुवर्णधेनुदानव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अतः परं प्रवक्ष्यामि राजन्काञ्चनधेनुकाम् ।।
यां दत्त्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। १ ।।
सुरापो ब्रह्महा गोघ्नो भीरुर्भग्नव्रतोऽपि वा ।।
गुरुघाती स्वसृगामी परदाररतश्च यः ।। २ ।।
मुच्यते पातकैः सर्वैर्दत्त्वा काञ्चनधेनुकाम् ।।
संशुद्धस्य सुवर्णस्य पंचाशत्पलिकां शुभाम् ।। ३ ।।
अर्द्धेन वा प्रकुर्वीत शक्त्या वा नृपसत्तम ।।
उखां पश्चिमभागे तु दृष्टकुक्षिपयोधराम् ।। ४ ।।
विभक्ताङ्गीं सुजघनां सुमनोहरकर्णिकाम् ।।
सर्वरत्नविचित्राङ्गीं कारयेत्कपिलां शुभाम् ।। ५ ।।
चतुर्थेन तु भागेन वत्सं तस्याः प्रकल्पयेत् ।।
रौप्यघटां च दत्त्वा तु कौशेयपरिवारिताम् ।। ६ ।।
ताम्रशृंगीं तथा कुर्याद्वैडूर्यमयकंबलाम् ।।
मुक्ताफलमये नेत्रे वैद्रुमी रसना तथा ।। ७ ।।
कृष्णाजिने गुडप्रस्थं तत्रस्थां कारयेच्छुभाम्।।
कुंभाष्टकसमोपेतां नाना फलसमन्विताम् ।। ८ ।।
तथाष्टादश धान्यातपत्रोपानद्युगान्विताम् ।।
भाजनं वसनं चैव ताम्रदोहनकं तथा ।। ९ ।।
दीपकान्नादिलवणशर्कराधान्यकान्विताम् ।।
प्रदद्याद्ब्राह्मणं पूज्य वस्त्रैराभरणैः शुभैः ।। 4.156.१० ।।
स्नातः प्रदक्षिणीकृत्य धेनुं सर्वाङ्गसंयुताम् ।।
गुडधेनूक्तमंत्रैश्च आवाह्य प्रतिपूज्य च ।। ११ ।।
त्वं सर्वदेवगणमन्दिरभूषणासि विश्वेश्वरत्रिपथगोदधिपर्वतानाम् ।।
श्रद्धाम्बुतीक्ष्णशकलीकृतपातकौघः प्राप्नोति निर्वृतिमतीव परां नमामि ।।१२।।
लोके यथेप्सितफलार्थविधायिनी त्वामासाद्य को हि भयभाग्भवतीह मर्त्यः ।। (पाठा. भयभाग्यवतीह)
संसारदुःखशमनाय यतस्त्वकामास्त्वां कामधेनुमिति वेदविदो वदंति ।। १३ ।।
एवमामन्त्र्य तां धेनुं विप्राय प्रतिपादयेत् ।।
सदक्षिणोपस्करां च प्रणिपत्य क्षमापयेत् ।। १४ ।।
दानकाले तु ये देवास्तीर्थानि मनवस्तथा ।।
शरीरे निवसंत्यस्यास्ताञ्छृणुष्व नराधिप ।। १५ ।।
नेत्रयोः सूर्यशशिनौ जिह्वायां तु सरस्वती ।।
दंतेषु मरुतो देवाः कर्णयोश्च तथाश्विनौ ।। १६ ।।
शृंगाग्रगौ सदा चास्या देवौ रुद्रपितामहौ ।।
गंधर्वाप्सरसश्चैव ककुद्देशं प्रतिष्ठिताः ।।
कुक्षौ समुद्राश्चत्वारो योनौ त्रिपथगामिनी ।। १७ ।।
ऋषयो रोमकूपेषु अपाने वसुधा स्थिता ।।
अन्त्रेषु नागा विज्ञेयाः पर्वताश्चास्थिषु स्थिताः ।। ।। १८ ।।
धर्मकामार्थमोक्षास्तु पादेषु परिसंस्थिताः ।।
हुंकारे च चतुर्वेदाः कंठे रुद्राः प्रतिष्ठिताः ।। १९ ।।
पृष्ठभागे स्थितो मेरुर्विष्णुः सर्वशरीरगः ।।
एवं सर्वमयी देवी पावनी विश्वरूपिणी ।। 4.156.२० ।।
काञ्चनेन कृता धेनुः सर्वदेवमयी स्मृता ।।
यो दद्यात्तादृशीं धेनुं सर्वदानप्रदो हि सः ।। २१ ।।
कर्मभूमौ हि मर्त्यानां दानमेतत्सुदुर्लभम् ।।
तस्माद्देयमिदं शक्त्या सर्वकल्मषनाशनम् ।।२२।।
पावनं तारणं चैव कीर्तिदं शांतिदं तथा ।।
वर्षकोटिशतं साग्रं स्वर्गलोके गतो नरः ।। २३ ।।
नारी वा पूज्यते देवैर्विमानवरमास्थिता ।।
गंधर्वैगीयमानस्तु पुष्पैर्मालाविभूषितैः ।। २४ ।।
सर्वाभरणसंपन्नः सर्वद्वंद्वविवर्जितः ।।
स्वर्गे स्थित्वा चिरं कालं ततो मर्त्येऽभिजायते ।। २५ ।।
आधि व्याधि विनिर्मुक्तो रूपवान्प्रियदर्शनः ।।
एवं नरो वा नारी वा दत्त्वा दानमिदं भुवि ।।
सर्वान्कामानवाप्नोति जायमानः पुनः पुनः ।। २६ ।।
आमन्त्र्य साधुकुलशीलगुणान्विताय विप्राय यः कनकधेनुमिमां प्रदद्यात् ।।
प्राप्नोति सिद्धमुनिकिन्नरदेवजुष्टं कन्याशतैः परिवृतं पदमिन्दुमौलेः।।२७।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सुवर्णधेनुदानव्रतविधिवर्णनं नाम षट्पंचाशदुत्तरशततमोऽध्यायः ।। १५६ ।।