भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १५५

विकिस्रोतः तः
← अध्यायः १५४ भविष्यपुराणम्
अध्यायः १५५
वेदव्यासः
अध्यायः १५६ →

लवणधेनुदानव्रतवर्णनम्

।। ।। युधिष्ठिर उवाच ।। ।।
कृष्णकृष्ण महाबाहो सर्वशास्त्रविशारद ।।
कथयस्वेह दानानामुत्तमं यत्प्रकीर्तितम् ।। १ ।।
येन दत्तेन दानानि सर्वाण्येव भवंत्युत ।।
सर्वकामसमृद्धिश्च सर्वपापक्षयो भवेत् ।। २ ।।
प्रायश्चित्तविशुद्धिश्च तन्मे कथय सुव्रत ।।
श्रीकृष्ण उवाच ।।
शृणु राजन्प्रवक्ष्यामि दानानामुत्तमोत्तमम् ।। ३ ।।
ख्यातं लवणधेन्वाख्यं सर्वकामप्रदं नृणाम् ।।
यां दत्त्वा ब्रह्महा गोघ्नः पितृहा गुरुतल्पगः ।। ।। ४ ।।
विश्वासघाती क्रूरात्मा सर्वपापरतोऽपि वा।।
मुच्यते नात्र संदेहः शिवलोकं स गच्छति ।। ५ ।।
सुभगो धनसंपन्नो दीर्घायुरपराजितः ।।
जायते पुरुषो लोके सर्वकामसमन्वितः ।। ६ ।।
विधिं वक्ष्यामि राजेन्द्र लवणस्येह कल्पनम् ।।
गोमयेनोपलिप्तेन दर्भसंस्तरसंस्थितम् ।। ७ ।।
आविकं चर्म विन्यस्य पूर्वाशाभिमुखं स्थितम् ।।
वस्त्रेणाच्छादितं कृत्वा धेनुं कुर्वीत बुद्धिमान् ।। ८ ।।
आढकेनैव कुर्वीत वहुवित्तोऽल्पवित्तवान् ।।
स्वर्णशृङ्गीं रौप्यखुरामिक्षुपादां फलस्तनीम् ।। ९ ।।
कार्या शर्करया जिह्वा गन्धप्राणवती तथा ।।
समुद्रोदरजे शुक्ती कर्णौ तस्याः प्रकल्पयेत्।। 4.155.१० ।।
कंबलं पट्टसूत्रेण ग्रीवायां घण्टिकां तथा ।।
शृंगे चन्दनकाष्ठाभ्यां मौक्तिके चाक्षिणी उभे ।। ११ ।।
कपोलौ सक्तुपिण्डाभ्यां यवानास्ये प्रदापयेत् ।।
तिलान्पार्श्वे प्रकुर्वीत गोधूमाश्चैव भक्तितः ।।१२।।
एवं वै सप्तधान्यानि यथालाभं प्रकल्पयेत् ।।
पृष्ठे वै ताम्रपात्रं तु अपाने गुड पिंडिकाम् ।।१३।।
लांगूले कंबलं दद्याद्द्राक्षां क्षीरप्रदेशतः ।।
योनिप्रदेशे च मधु सर्ववस्तुफलान्वितम् ।।१४।।
एवं सम्यक्परिस्थाप्य रसरस्यमयीं च गाम् ।।
स्थापयेद्वत्समेकं च चतुर्भागेन मानवः ।। १५ ।।
एवं धेनुं समभ्यर्च्य माल्यवस्त्रविभूषणैः ।।
स्नात्वा देवार्चनं कृत्वा ब्राह्मणानभिपूज्य च ।।
कृत्वा प्रदक्षिणां गां तु पुत्रभार्यासमन्वितः ।। १६ ।।
ब्राह्मणाय सुशीलाय वृत्तयुक्ताय वै नृप ।।
दद्यात्पर्वसु सर्वेषु मन्त्रपूर्वं सुभक्तितः।।१७।।
लवणे वै रसाः सर्वे लवणे सर्वदेवताः ।।
सर्वदेवमये देवि लवणाख्ये नमोऽस्तु ते ।। १८ ।।
एवमुच्चार्य मंत्रां ते विप्राय प्रतिपादयेत् ।।
सम्यक्प्रदक्षिणां कृत्वा दक्षिणासहितां नृप ।। १९ ।।
प्रदक्षिणा मही तेन कृता भवति भारत ।।
सर्वदानानि दत्तानि सर्वक्रतुफलानि च ।। 4.155.२० ।।
सर्वे रसाः सर्वमन्नं सर्वं च सचराचरम् ।।
सौभाग्यं परमा बुद्धिरारोग्यं सर्वसंपदः ।। २१ ।।
भवति दत्त्वा नृणां तु रसधेनुं न संशयः ।।
स्वर्गे च नियता वासो यावदाभूतसंप्लवम् ।। २२ ।।
पर्णौर्णकंबलगलां लवणाढकेन कृत्वा फलस्तनवतीमपि लावणाख्याम् ।।
दत्त्वा द्विजाय विधिवद्रसधेनुमेनां लोकं गवां सकलसौख्ययुतो विशेत्सः ।। २३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे लवणधेनुदानव्रतविधिवर्णनं नाम पंचपंचाशदुत्तरशततमोऽध्यायः ।। १५५ ।।