भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २११

विकिस्रोतः तः
← भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २१० भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २११
वेदव्यासः‎
भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः २१२ →

अर्कसम्पुटिकावर्णनम्

।। सुमंतुरुवाच ।। ।।
साधु पृष्टो ऽस्मि राजेंद्र शृणुष्व गदतो मम ।।
आसीत्पुरा महाविद्वान्ब्राह्मणः स्थानगोत्तमः ।। १ ।।
स गतः पुत्रसहितो जनकस्याश्रमं द्विजः ।।
तत्र वादोऽ भवत्तेषां विप्रैरन्यैर्नृपोत्तम ।। २ ।।
क्रोधाविष्टेन वै तत्र हतः कौथुमिना द्विजः ।।
तेन दृष्ट्वा हतं विप्रं त्यक्तः पित्रा स कौथुमिः ।। ३ ।।
भ्रातृभिश्च महाबाहो तथा शिष्टैश्च कृत्स्नशः ।।
प्रत्युक्तः स च सर्वैस्तु शोकदुःखसमन्वितः ।। ४ ।।
तीर्थानि स जगामाथ दिव्यान्यायतनानि च ।।
न च मुक्तस्त्वसौ विप्रः सहसा ब्रह्महत्यया ।। ५ ।।
अमुक्तेऽथ तया विप्रे परो व्याधिरजायत ।।
कर्णनासाविहीनस्तु पूयशोणितविस्रवः ।। ६ ।।
पृथिवीं पर्यटन्सर्वां पुनरागात्पितुर्गृहम् ।।
दुःखोपहतचित्तस्तु पितरं वाक्यमब्रवीत् ।।७।।
पितर्गतस्तु तीर्थानि पुण्यान्यायतनानि च ।।
मुक्तोऽस्मि नानया तात क्रूरया ब्रह्महत्यया ।। ८ ।।
कृतेऽपि हि परे तात प्रायश्चित्ते तु मेऽनघ ।।
किं करोमि क्व गच्छामि तातातीव रुजो मम ।। ९ ।।
कृतेन कर्मणा येन अल्पायासेन मे विभो ।।
नश्येत्तु ब्रह्महत्येयं व्याधिश्चायं परंतप ।। १० ।।
कथ्यतां मा चिरं तात कुरु निःश्रेयसं मम ।।
हिरण्यनाभो विप्रस्तु श्रुत्वा वाक्यं सुतस्य तु ।।
शोकदुःखाभिभूतस्तु वाक्यं पुत्रमुवाच ह ।। ११ ।।
।। हिरण्यनाभ उवाच ।। ।।
ज्ञातः पुत्र तव क्लेशः प्राप्तो यस्त्वयाटता महीम् ।। १२ ।।
तीर्थानि च त्वया वत्स प्रायश्चित्तानि कुर्वता ।।
न चापि ब्रह्महत्या त्वां मुंचते मत्कुलोद्वह ।। १३ ।।
उपायमेकं वक्ष्यामि येन त्वं मोक्षमाप्स्यसि ।।
अल्पायासेन वै पुत्र शृणुष्व गदतो मम ।। १४ ।।
।। कौथुमिरुवाच ।। ।।
आराधयामि कं देवं ब्रह्मादीनां कथं विभो ।।
शरीरेण विहीनोऽस्मि हेतुना सर्वकर्मणाम् ।। १५ ।।
।। हिरण्यनाभ उवाच ।। ।।
सिद्धिसंततियुक्तेन कर्मणा तुष्टिमाप्नुयुः ।।
देवैरपि सुपूज्योयमुपलेपनमार्जनैः ।। १६ ।।
भानुरेको द्विजश्रेष्ठ ऊचुरेवं मनीषिणः ।।
ब्रह्मा विष्णुर्महादेवो जलेशो धनदस्तथा ।। ।। १७ ।।
भानुमाश्रित्य सर्वे ते मोदंते दिवि पुत्रक ।।
तस्माद्भानोः समं देवं नाहं पश्यामि कंचन ।। १८ ।।
एवं भानुं सर्वमान्यमधुना खिलकामदम् ।।
पितरं मातरं तात नराणां नात्र संशयः ।। १९ ।।
तमाराधय वै भक्त्या जपन्मंत्रमनुत्तमम् ।।
इतिहासपुराणानि शृषु श्रद्धा समन्वितः ।। २० ।।
आराधयन्रविं भक्त्या जपन्साम महामते ।।
पुराणानि ततो लोके मोक्षं प्राप्स्यसि पुत्रक ।। २१ ।।
।। कौथुमिरुवाच ।। ।।
दिश सामानि वै तात प्रवराणि महामते।।
ॐकारप्रवरोद्गीथं प्रस्थानं च चतुष्टयम्।। २२ ।।
पंचमः परिहारोत्र षष्ठमाहुस्तमद्भुतम्।।
निधनं सप्तमं साम्नां साप्तविध्यमिति स्मृतम् ।।२३।।
साप्तविध्यमिति प्रोक्तं हिंकारप्रणवेषु च।।
अष्टमं च तव शाठ्यं नवमं वामदेविकम् ।।२४।।।
ज्येष्ठं तु दशमं साम वेधसे प्रियमुत्तयम् ।।
एतेषां तात साम्नां वै कंठे जाप्यं परं मतम् ।।
जपित्वा तु अहं शक्त्या गच्छामि परमं पदम् ।। २५ ।। ।।
।। हिरण्यनाभ उवाच ।। ।।
साधु पुत्र कुलं पूतं त्वत्पुत्रेण समेन च ।। २६।।
एवं गतस्यापि हि ते जाता पुत्र विधेः स्मृतिः ।।
एवं तात न संदेहः सामान्येतानि पुत्रक ।। २७ ।।
प्रवराणि हि साम्ना वै ब्रह्मणा कथितानि ह ।।
एषामपि परं प्रोक्तं सामद्वयमनुत्तमम् ।।
तस्मादेकं परं जाप्यं सर्व पापभयापहम् ।। २८ ।।

।। कौथुमिरुवाच ।। ।।
कथ्यतां तात तच्छीघ्रं यत्तु सामद्वयं परम् ।।
एतेषां तात साम्नां तु नान्यज्जाप्यं च यद्भवेत् ।। २९ ।।

।। हिरण्यनाभ उवाच ।। ।।
ज्येष्ठसामपरं पूर्वं द्वितीयं गदतः शृणु ।। ३० ।।
ततः श्राव्यं तृतीयं तु जप्तव्यं मुक्तिमिच्छता ।।
ततश्च परमं प्रोक्तं स्वयं देवेन भानुना ।। ३१ ।।
स्वयं दैवतमादिष्टं छंदसामुत्तमं व्रतम् ।।
प्रियं हिरण्यगर्भस्य प्रियं सूर्यस्य सर्वदा ।। ३२ ।।
जपश्च विनियोगोपि लक्षणं च निबोध मे ।।
सत्येन स्वरलीनस्तु शूकरादि स्मृतं बुधैः ।। ३३ ।।
ऋतुर्भावस्तथा धर्मो विधर्मः सत्यकृत्तथा ।।
धर्माधर्मौ तथा कार्यौ धर्मवेदनमे व च ।। ३४ ।।
यदेभिर्गीयते शब्दे रुचिरं समयैर्द्विजैः ।।
जाप्यं तत्परमं प्रोक्तं स्वयं देवेन भानुना ।। ३५ ।।
एतद्वै जपमानस्तु पुनरावर्तते न तु ।।
सर्वरोगविनिर्मुक्तो मुच्यते ब्रह्महत्यया ।। ३६ ।।
एतज्जाप्यं तु संजप्य आराधय दिवाकरम् ।।
गायन्साम तव प्रोक्तं शृणु पौराणिकं सुत ।। ३७ ।।
ज्येष्ठसाम्नोऽपि ते पुत्र लक्षणं कथयामि हि ।।
आद्यायादाज्यदोहेति ज्येष्ठसामोपि लक्षणम् ।। ३८ ।।
तव श्राव्यं जपं पुत्रज्येष्ठगायै रविः सदा ।।
समाराधय शृण्वन्वै पुत्राणामिव पुत्रक ।।
एवमाराध्य देवेशं ततो दुःखं प्रहास्यसि ।। ३९ ।।
।। सुमंतुरुवाच ।। ।।
ततः श्रुत्वा पितुर्वाक्यं सामगः कौथुमिस्तथा ।। ४० ।।
आराधयामास रविं भक्त्या श्रद्धासमन्वितः ।।
ततः श्राव्यं जपन्राजंत्रिकाले पुरतो रवेः ।। ४१ ।।
शृण्वतस्तु पुराणानि बह्महत्या गता तदा ।।
व्याधिश्च कुरुशार्दूल फलमेतच्छ्रुतस्यवै ऽ। ४२ ।।
जपता यत्फलं तेन देवं पूजयता नृप ।।
सोपि प्राप्तो रविं राजञ्छृणुष्वैक मना नृप ।। ४३ ।।
स गतो मूर्तिमान्विप्रः प्रसादाद्भास्करस्य तु ।।
प्रविश्य मंडलं भानोः पदं यत्परमं विभोः ।। ४४ ।।
आवर्तते न चाद्यापि गतोसौ परमं पदम् ।।
इति ते कथितं राजन्गतः सिद्धिं महाद्विजः ।।४५।।
उपोष्येमां भवेद्वीर सप्तमीं याति भास्करम् ।।
कौथुमिर्नरशार्दूल प्रसा दाद्भास्करस्य तु ।। ४६ ।।
जपमानस्तु वै सोपि पुराणश्रवणस्तथा ।।
इत्येषा कथिता राजन्प्रथमा सप्तमी तथा ।। ४७ ।।
अर्कस्य पुटिका पुण्या वित्तदा या प्रिया रवेः ।। ४८ ।। ।।

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सौरधर्मेऽर्कसंपुटिकानामसप्तमीव्रतवर्णनं नामैकादशाधिकद्विशततमोऽध्यायः ।। २११ ।।